________________
Camewaaaaaaaaaa2030amom
सोऽन्तश्च । ४।४।८६ ॥ ईशीडः सेवेस्वध्वमोः । ४ । ४ । ८७ ॥ रुत्पश्चकाच्छिदयः । ४।४।८८॥ दिस्योरीट् । ४।४।८९॥ अदश्चात् । ४ । ४ । ९० ॥ संपरेः फगः स्सद् । ४ । ४।९१ ॥ उपाद्भपासमवायप्रतियत्नविकारवाक्याध्याहारे। ४।४ । ९२ ॥ किरो लबने । ४ । ४ । ९३ ॥ प्रतेश्च वधे । ४।४। ९४ ॥ अपाश्चतुष्पात्पक्षिनि दृष्टान्नाश्रयार्थे । ४।४।९५ ॥ वौ विकिरो वा । ४।४।९६ ॥ प्रात्तुम्पतेति । ४ । ४ । ९७ ॥ उदितः स्वरान्नोऽन्तः । ४ । ४ । ९८॥ सुचादितृफदृफगुफशुभोम्भः । ४।४।९९ ॥ जभः स्वरे । ४।४।१०० ॥ स्ध इटि तु परोक्षायामेव । ४।४। १०१ ॥ रभोऽपरोक्षाशावि । ४ ।४।२०२॥ लभः।।१४।१०२ ॥ आब्जे यि । ४।४।१०४ ॥ उपात स्तती। ४।४।१०५ ॥ अिरुणमोर्वा । ४।४।१०६ ॥ उपसर्गात खल्यमोश्च ।४।४।१०७॥ मुदुयः। ४।४।१०८॥ नशो धुटि । ४।४।१०९॥ मस्जेसः।४।४ । ११० ॥ अः सृजिशोऽकिति । ४।४ । १११ ॥ स्पृशादिस्पो वा। ४।४।११२॥ इस्वस्य तः पित्कृति । ४।४।११३ ॥ अतो म आने।४।४।११४ ॥ आप्तीनः । ४।४।११५॥ ऋतां कितीर । ४।
। ४॥ ११६ ॥ ओष्ठयादुर । ४।४।१२७॥ इसासः शासोऽव्यञ्जने । ४।४।१२८ ॥ को। ४।४।११९ ॥ आङः । ४।४।१२०॥ खोः प्वयव्यञ्जने १ लुक् । ४ । ४ । १२१ ॥ कृतः कीर्तिः । ४ । ४ । १२२ ॥ इति चतुर्थोऽध्यायः॥ ॥ ॥
पडामोऽध्यायः॥५॥ आ तुमोऽत्यादिः कृत् । ५।१।१॥ बहुलम् । ५। १॥ २॥ कर्तरि । ५।१।३॥ व्याप्ये घुरकेलिमकृष्टपच्यम् । ५।१।४॥ संगतेऽजर्यम् ५॥१॥५॥ रुच्याव्यथ्यवास्तव्यम् । ५।१।६ । भव्यगेयजन्यरम्यापात्याप्लान्यं नवा । ५। १ । ७ ॥ प्रवचनीयादयः । ५।१। ८॥ श्लिपशीङ्स्थासवसजनरुहजभजेः क्तः।५।१।९। आरम्भ।५।१।१०॥ गत्याकर्मकपिषभुजेः । ५।२।११॥ अथवाधारे ।५।१।१२ ॥ क्त्वातमम भावे । ५।१।१३॥ भीमादयोऽपादाने । ५।१।१४॥ संगदानाचान्यत्रोणादयः। ५।१।१५॥ असरूपोऽपवादे वोत्सर्गःप्राक्तेः । ५। । १६ ॥
ऋवर्णव्यञ्जनात् घ्यण् । ५।१।१७॥ पाणिसमवाभ्यां मुणः।५।१।१८॥ उवर्णोदावश्यके। ५।१।१९॥ आसुयुवपिरपिलपित्रपिडिपिदधिचम्याचमः।५। ।१।२० ॥ वाधारेऽमावस्या।५।१॥ २१ ॥ संचाय्यकुण्डपाध्यराजसूर्य ऋतौ । ५। १।२२ ॥ प्रणाय्यो निष्कामासंमते । ५।१।२३ ॥ धाप्यापाय्यसाना
ययनिकाय्यमृगमानहविर्निवासे । ५।१।२४ ॥ परिचाय्योपचाय्यानाय्यसमूगचित्यमग्नौ । ५।१।२५॥ याज्या दानर्चि ।५।१।२६ ॥ तव्यानीयौ ५। ॥ १ ॥ २७ ॥ य एचातः । ५। १ । २८ ॥ शकितकिचतियतिशसिसहिपजिभजिपवर्गात् । ५ । १ । २९ ॥ यममदगदोऽनुपसर्गात् । ५। १ । ३० ॥ चरेरास्त्वगु