SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ श्रीदेमश ॥१४॥ हाल तृ०अ० नस्य । तेन सर्वोऽपि विमार्गमस्थितः सवारुद इत्युन्यते । क्षेप इति किम् । खट्वामारूढ उपाध्यायोऽध्यापयति ॥ ५९॥ *कालः ॥३।।६० ॥ कालवाचि नाम द्वितीयान्तं नाम्ना सह समस्यते तत्पुरुषश्च समासो भवति । रात्रिमतिसताः राव्यतिमृताः । एवं राज्यारूढाः । रात्रिसंक्रान्ताः । अहरतिसताः पडू मुहूर्तावराचराः। ते हि दक्षिणायने रात्रि गन्छन्ति उत्तरायणे त्वहरिति । मासं प्रमितो मासप्रमितः प्रतिपचन्द्रमाः। मासं प्रमातुमारब्ध इयर्थः । *अन्याप्त्यर्थ आरम्भः ॥ ६॥ व्याप्तो॥३।१।६१॥ व्याप्तिगुणक्रियाद्रव्यरत्यन्तसंयोगः । व्याप्ती या द्वितीया तदन्तं कालवापि नाम व्यापकवाचिनाम्ना सही समस्यते तत्पुरुषश्च समासो भवति । केनेति निवृत्तम् । मुहूर्त मुखं मुहूर्तसुखम् । महूर्तरमणीयः । *सर्वरात्रकल्याणो । सर्वरात्रशोभना । मुहूर्ताध्ययनम् । महूर्तगुरुः। व्याप्ताविति किम् । मासे पूरको ब्रजति । काल इत्येव । क्रोशं कुटिला नदी ॥६॥ श्रितादिभिः॥३।१।६२॥ द्वितीयान्तं नाम श्रितादिभिनामभिः सबस्यते तत्पुरुषव समासो भवति । धर्म श्रितः धर्मश्रितः । श्रीश्रितः। संसारातीतः । नरकपतितः । निर्वाणगतः। श्रित अतीत पतित गत अत्यस्त माप्त आपन गमिन् गामिन् आगामिन् इति श्रितादयः । बहुवचनमाकृतिगणार्थम् । तेन ओदनबुभुक्षुः, हिताशंसुः, तत्चबुभुत्तुः, सुखेच्छ: इत्यादि सिद्धम् ।। ६२॥ *प्राप्तापन्नौ तयाच ॥३।१।६३॥ प्राप्तापन्नौ सामर्थ्यात् प्रथमान्ती तया द्वितीयान्तेन नाम्ना सह समस्येते तत्पुरुषच समासो भवति तत्संनियोगे चानयोरन्तस्याकारो भवति । प्राप्ता जीविका प्राप्तजीविका । आपना जीविकाम् आपन्नजीविका । माप्तगवी, आपन्नगवी खो । प्राप्तो जोविकां प्राप्तजीविकः। Mas| आपन्नजीविकः । प्राप्तगवः । आपन्नगवः पुरुषः । प्राप्त जोविका प्राप्तनोविकम् । आपन्नजोविक कुलम् । अवचनं *खीलिङ्गायम् । भाप्तापनयोः प्रथमाक्त खात् पूर्वनिपातार्य वचनम् । वितादित्वाचानयोदितीयाया अपि प्रथमोक्तत्वेन पागनिपातः । जीविकामाप्तः, जीविकापन्न इत्यपि भवति ॥ ३३ ॥ इषद्गुणवचनैः॥३।१।६४॥ ईपदित्येतदव्ययं गुणवचनैर्नामभिः सह समस्यते तत्पुरुपञ्च समासो भवति । ये गुणे वर्तित्वाद्योगे गुणिनि वर्तन्ते गुणमुक्तवन्तो इति । तर तस्य प्रतिद्धे ।-नित्य एवेति । यत्तु सट्वामारूद इति वाक्य तरपूर्वोत्तरपदविभागमात्रदर्शनार्थम् ॥-काल । कालयति भूतानि अच् ॥-अव्याप्त्यर्थ इति ।-नेति निवृ IS तामेति । पृथग्योगादिति शेष --सर्वरात्रकायाणीति । यपि सर्पशब्दो न कालवृतिस्तवाप्पत्तरपदार्थप्रधानायेन समासस्य सर्पराज इति समुदायोऽपि काल |-मास पूरक इति । पूरयिष्यPM तीति क्रियाया किया 'दति एकचि णोतु कर्मणि फतः' इति पाठी स्यात् णकारी तु 'जन्नुदन्त '-इति निषेधान ॥ श्रितादिभिः ॥--धर्म श्रित इति । प्राध्यात्, 'गत्यर्याकमेक-इति 18क प्राप्त इत्यर्थ । यद्यपि पहुनीविणेत्र धर्ममित इत्यादीनि सिध्यन्ति तथापि यत्त पुरुप शास्ति तत् जापयति या समासा विवादासपुरुषपटुनौही प्राप्नुतस्तत्र तत्पुरुष एव । तेन राजसख इत्यादी IPIन बमोदि । किच पहुनाहो कच् स्यात् ।।-ससारातीत इत्यत्र अत्यति स्म अद्यते स्म 'गतिकन्य-इति समास । अतिकमार्थातिवर्ज इत्यनेन नोपसर्ग इति न पाच्यम् । यदर्थ किया त. Sस्मिनिष्यपे क्रियाप्रवृत्तिरतिकम । यथाऽतिसित पुष्पफलादी निणनेऽपि पुन सेकक्रियाप्रवृत्त ।-निर्वाणगत इति । निर्वाति सुखीभवत्यवेत्यनाटिया । प्राप्ता जीविका ययेत्यादि बहुजीहिणापि सि यति, प्राप्तगवीत्यादो त समासान्तो न स्यादिति वचनम ॥-खोलिद्वार्थमिति । स्येकात्तिापहाभावात् 'पात सीपति पुभाषो न प्रामोतीयतकरणम् ।। ईषद्गुण-1 गुण वचन्तीति
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy