________________
* गुणवचनाः । ईपदल्पं पिङ्गलः ईपपिङ्गलः । एवमीपत्कडारः । ईपद्विकटः । ईषदुन्नतः । ईपद्रक्तः । गुणवचनैरिति किम् । ईपत्कारकः । ईषनार्यः । गुणैः क्रि
यया वा होनो गार्य एवमुच्यते । समासे तद्धितकाम्य*समासान्तराणि च वसाधादेशाभावादया प्रयोजनम् । ईपत्पिङ्गलस्येदमैपत्पिङ्गलम् । ऐपत्पिङ्गलकाम्यत् । * *कोपेनेपद्रक्तः कोपेषद्रक्तः । ईपत्पिङ्गल युष्माकमथो पुत्र इति ॥ ६४ ॥ *तृतीया तत्कृतैः॥३।१। ६५ ॥ तृतीयान्तं नाम तत्कृतैस्तृतीयान्तार्थकृतैर्गुण
वचनैर्नामभिः सह समस्यते तत्पुरुषश्च समासो भवति । शङ्कुलया कृतः खण्डः शकुलाखण्डश्चैत्रः । एवं गिरिकाणः । मदपटुः । क्षारशुक्लः । कुसुमसुरभिः। कृतार्थो वृत्तावन्तर्भूत इति कृतशब्दो न प्रयुज्यते । तत्कृतैरिति किम् । अक्ष्णा काणः। पादेन खजः। शङ्खलया हेतुना खण्डः। काणत्वादि ह्यत्र काण्डादिना कृतम् । नाक्ष्यादिना । अक्ष्यादिना परं संबन्धमात्रम् । यदा तु तत्कृतत्वविवक्षायां करि करणे वा तृतीया तदा भवत्येव समासः । अक्षिकाण इत्यादि । गुणवचनैरित्येव ।
गोभिर्वपावान् । दध्ना पटुः । पाटवमित्यर्थः । न ह्येतौ पूर्व गुणमुक्त्वा सांपतं द्रव्ये वतते इति गुणवचनौ न भवतः । *अत एव शुद्धगुणवाचिनापि समासो न P भवति । घृतेन पाटवम् , विद्यया धाष्टर्यम् । अत्रापि समासो भवतीति कश्चित् । अन्ये तु गुणवचनैर्गुणमात्रवृत्तिभिरपि समासमिच्छन्ति । शकुलाखण्डश्चैत्रस्य,
गिरिकाणश्चैत्रस्येति ॥६६॥ *चतस्त्राईम्॥३।१६६॥ अर्धशब्दस्तृतीयान्तस्तत्कृतार्थेन चतसृशब्देन सह समस्यते तत्पुरुषश्च समासो भवति। अर्धेन कृताश्चतस्रो-* Posर्धचतस्रो मात्राः। एवमर्धचतस्रः खार्यः। चतस्रति किम् । अर्धेन कृताश्चत्वारो द्रोणाः॥६६॥ *ऊनार्थपूर्वाद्यैः ॥ ३ । १ । ६७ ॥ तृतीयान्तं नाम ऊनाथैः पूर्वादि
भिश्च नामभिः समस्यते तत्पुरुषश्च समासो भवति । माषणोनम् मापोनम् । एवं कार्षापणोनम् | मापविकलम् । कार्षापणविकलम् । पूर्वाद्यः, मासेन पूर्वः म कि संवत्सरपूर्वः। एवं मासावर। संवत्सरावरः। पूर्व, अवर, सदृश, सम, कलह, निपुण, मिश्र, श्लक्ष्ण,इति पूर्वादयः। आकृतिगणोऽयम् । तेन धान्येनार्थो धान्यार्थः हिरण्यार्थः
आत्मनापञ्चमः आत्मनाषष्ठः एतावलुप्समासौ' माषेणाधिक माषाधिकम् कार्षापणम् एवं द्रोणाधिका खारी भ्रात्रा तुल्याः भ्रातृतुल्या'। *एकेन द्रव्यवत्त्वम् एकद्रव्यवत्वम् इत्यादि सिद्धम् । पूर्वादियोगे यथायोगं हेत्वादौ तृतीया ॥ ६७ ॥ *कारकं कृता ॥३।१।६८॥ कारकवाचि नाम तृतीयान्तं सामथ्योत्कर्ते
करणरूपं कृदन्तेन नाम्ना सह समस्यते तत्पुरुषश्च समासो भवति । कर्त, *आत्मना कृतम् आत्मकृतम् । परकृतम् । कृत्सगतिकारकस्यापि । चैत्रेण नखनिर्भिन्न: दरम्याद्यनटि गुणवचना ॥-ईपत्पिद्गल इति । पिहत्त्वमस्यास्ति सिध्मादित्वाल्ल । न च वाच्यमीपतपैहल्ययोगात् पुरुषोऽपीपद स चासौ पिलश्चेति कर्मधारयेण सिद्धयति । यतस्तत्र पूर्वनिपातकामचार ।
ईपरशब्दात् क्रियाविशेषणत्वादम् । उन्नतरक्तशब्दावीणादिको पुतपितेति साधू ततो गुणवचनी । क्ते तु क्रियावचनौ स्याताम् ॥-समासान्तराणीति । अन्यथा 'नाम नाम्ना'-इत्यनुवर्तमाने कोपेन इषद्रक्त इति त्रिपदो न स्यात् । कोपेपद्रक्त इत्यत्र 'उनार्थ इति समास । ईपद्रक्त इति न गुणवचन । तेनोत्तरेण न समास ॥-तृतीया-प्रत्यय प्रकृत्यविनाभावीति तृतीयान्त नामेह | गृह्यते ॥-अत एवेति । गुणवचनत्वाभावादवेत्यर्थ ॥-ऊनार्थ- ॥ पूर्वादियोगे इन्यत्र पूर्वादीना हि पूर्वादिभावे मासादितुरिति अत्र हेती तृतीया ॥ हेत्वादाविति । आदिशब्दात्तुल्यायरित्या| दि॥-एकेन द्रव्यवत्वमिति । एक च तव्य चेनि कर्मधाग्ये एकदन्यमस्यास्तीति कृते 'एकादे कर्मधारयात्' इतीकण् स्यादित्येव समास ॥-कारक-॥-आत्मना कृतमिति । अर्थ