________________
श्रीमश त्रनखनिभिन्नः । एव सुजनसुलभः । दुर्जनसुलभः । अरिदुर्जयः । करणे, परशुना छिन परशुच्छिशः । एवं नखनिर्भिन्नः । पादमहारः । पादाभ्यां हियते पाद
IAS हारकः । तलाहतिः । शस्त्रप्रहतिः। बहुलाधिकारात् स्तुतिनिन्दार्थतायां प्रायेण कृत्यैः समासः । कर्तृ, काकपेया नदी एवं नाम पूर्णेत्यर्थः । श्वलेदाः कृपः एवं
नामासनोदक इत्यर्थः । कछुटसंपात्या ग्रामाः । एवं नामासना इत्यर्थः । करण, कण्टकसंचेय ओदनः । एवं नाम विशद इत्यर्थः । वाष्पच्छेयानि तृणानि । एवं नाम मुदूनीयर्थः । अन्यत्रापि बुशोपेन्ध्यम् , तृणोपेन्ध्यम् । तेजस *अल्पता ख्याप्यते । *धनघासः। कृच्छ्रसाध्यत्वमुच्यते । कारकमिति किम् । विद्ययोषितः । अन्नेनोषितः । तेन हेतुनेत्यर्थः । पुत्रेण गतः, छात्रेणागतः । तेन सहेयर्थः । कृतेति किम् । गोभिर्वपावान् । धान्येन धनवान् । बहुलाधिकारादेव क्तवतुना क्त्वया तव्यानीयाभ्यां च न भवति । दात्रेण लूनवान् । परशुना छिन्नवान् । दात्रेण कृत्वा । परशुना छित्त्वा । काकैः पातव्यः । वभिलढव्यः ॥ ६८ ॥ नविंशत्या| दिनकोऽजान्तः॥३।१।६९॥ एकशब्दस्तृतीयान्तो नविंशसादिनाम्ना सह समस्यते तत्पुरुषश्च समासो भवति एकशब्दस्य चादन्तो भवति । एकेन
| नविंशतिः एकानविंशतिः । पक्षे एकादविशतिः । एवमेकानत्रिशत् एकाद्गत्रिशत् । एकान्नचवारिंशत् एकाद्गचत्वारिंशत् । नविशत्यादिनेति निर्देशात् *नवत्' | IBE (३-२-१२५) न भवति ॥ ६९ ॥ *चतर्थी प्रकृत्या ॥३।१ । ७० ॥ प्रकृतिः परिणामि कारणम् । चतुर्यन्तमादिकृतिवाचि नाम प्रकृतिवाचिना IAS नाम्ना सह समस्यते तत्पुरुषच समासो भवति । यूपाय दारु यूपदारु । कुण्डलहिरण्यम् । प्रकृत्येति किम् । रन्धनाय स्थालो । अवहननायोलूखलम् । मूत्राय a संपद्यते यवागूरित्यादौ तु विकारस्याप्रधानस्य संपद्यते इत्यादिक्रियासापेक्षत्वात् न भवति ॥ ७० ॥ *हितादिभिः॥३।१। ७१ ॥ चतुर्थ्यन्तं नाम
हितादिभिः समस्यते तत्पुरुषश्च समासो भवति । *गोभ्यो हितं गोहितम् । एवं गोमुखम् । गोरक्षितः । हित, सुख, रक्षित, बलि, इति हितादयः ॥ आकृतिगण- Mak
नायम् । तेन अश्वघासःश्वभूसुरा श्वसुरम् हस्तिविधानम् धनियमः धर्मजिज्ञासा नाट्यशाला *आत्मनेपदम् परस्मैपदम् इत्यादि सिद्धम् ॥ कृत्यमत्ययान्तं | कयनमात्रमिदम् । आत्मना क्रियते स्मेति कार्य गतिकारकेति न्यायात् ॥-काकपेया नदीत्यादिषु निन्दा सुगमौवेति न दर्शिता ।-अल्पता ख्याप्यते इति । नात्र निन्दा स्तुतिर्वा किनु स्वरूपकथनम् ॥-घनघात्य इति । घात्यस्य काठिन्य प्रतिपाद्यते ॥ तेन सहेत्यर्थ इति । एवं शिक्षया परिमाजक इतीत्थभूतलक्षणेऽप्यनुतमपि शेयम् । अनीयप्रयोगे श्वभिलहनीय इत्याद्यपि इष्ठ-13 व्यम् ॥-नविशत्यादिन-॥-नजत् न भवतीति । 'नत्रव्ययात्सख्याया द' इत्यपि न मवति । विधानसामा र्यात् । 'लुगस्य'-इत्यादिना अलोपो न भवति अन्यथा त इति कुर्यात् इति ॥-18 चतुर्थी-॥ प्रक्रियते परिणामरूपतयति वा प्रकरोति कार्यमिति वा बाहुलकात् क्ति । प्रक्रियादिति वा 'तिकृती नाम्नि'-प्रकृतिः॥-परिणामि इत्यत्र तेन रूपेण यूपादिलक्षणेन भवन तद्भाव परिणाम' सोऽस्यास्तीति ।-रन्धनाय स्थालीति । यथा यूपाद्यात्मना दार्शदि प्रतिष्ठमान यूपादे प्रकृतित्वेन विज्ञायते नैव रन्धनादे स्थाल्यादीनि ॥-मूत्राय संपद्यते इति यद्यप्यावा॑ विधेय-15 तया मूलस्य प्राधान्य तथापि शाच्या प्रथम यवाग्या सह क्रियासबन्ध । यथा राज्ञ पुरुष इति आर्थ्या राजः प्राधान्येऽपि शाब्या पुरुषस्यैव इति अप्राधान्यम् । ततष अप्रधानसापेक्षे समासो न भवति | प्रधानसापेक्षे तु भवत्येव ॥-हितावि-1-गोभ्यो हितमिति । ' हितसुसाभ्याम् ' इत्यनेन चतुर्थी । आशीविवक्षाया तु तद्भद्रायुष्य' इति आशसाया हितयोगे या चतुर्थी तदन्तस्य तमासो न*
१५॥