________________
लत०
भीईमा
माभूत् । प्रत्यासतेच यस्यैव धातोरणिगवस्था तस्यैव धातोणिंगवस्था गृह्यते न धात्वन्तरस्य । तेनेह न भाति । * आरुह्यमाणो हस्ती सेचयति पृष्ठं मूत्रेण | | ॥६७॥
हस्तिपकैरारुह्यमाणो हस्ती स्थलमारोहयति मनुष्यान् इत्यत्र तु सदृशधातुमयोगेऽपि पूों हस्तिपककर्तृको रुहिः परश्च मनुष्यकर्तृक इति साधनभेदात् क्रियाभेदे धातुभेदः । अस्मृताविति किम् । स्मरति वनगुल्म कोकिला । स्मरयत्येनं वनगुल्मः । *कथं हन्त्यात्मान यातयत्यात्मेति । अत्र ह्यात्मनोऽणिकर्मणो णिकर्तृत्वमस्तीति । नैवम् । द्वावात्मानौ शरीरात्मान्तरात्मा च । तत्र भेदेनैव लोके नियमय प्रयोगः । इन्त्यात्मानमिति शरीरात्मनोऽन्तरात्मनो वा कर्मत्वम् । घातयत्यामानमित्यपि तस्यैव कर्मत्वं न कर्तृत्वम् इति । ननु यदि अणिकपणो णिकर्तृतायां णिगन्नादात्मनेपदमिष्यते तार्ह शुष्यन्त्यातपे व्रीहय. शोषयते बोहोनातप इत्यादावधिकरणादेः कर्तृतायामात्मनेपदं न मानोति । न । *फलवकर्तरि भविष्यति । यद्येवमारोहयते हस्ती हस्तिपकानित्यादावपि तथैवास्तु । सत्यम् । किंतु फलवतः कर्मस्थक्रियाचान्यत्राय विधिः । तथा हि-लावयते केदारः भूषयते कन्या कारयते कटः गणयते गणः आरोहयते हस्ती स्वयमेवत्यादौ कर्मस्थक्रियत्वात् । 'एकघातौ कर्मक्रिययकाकर्मक्रिये' (३।४।५६) इति अननैवात्मनेपदं भवति । नन्नारोहयते हस्ती स्वयमेवेत्यस्यास्कन्दयते इति किलार्थः तत्कथं कर्मस्थक्रियता रुहे। । उच्यते । यदा न्यग्भावनार्थोऽयं तदा कर्मस्थक्रियतम् । तथाहि-आराहन्ति हस्तिनं हस्तिपका इति न्यग्भवनोपमर्जने न्यग्भावने रुहिर्वतते । इस्तीत्यर्थं विवक्षते आत्मनेपद प्राप्त तत् णम इति व्यावृत्या निषिध्यते ॥-आरुह्यमाणो इस्तीत्यादि । सिञ्चति मूत्र कर्व पृष्ठ कमंतापन्न तत् सिशत् हस्ती प्रयुक्त ॥-सरशधातुप्रयोगेऽपी
ति । यथा ग्लानाय मुद्गा प्रत्यह दीयमाना सादृश्यात्त एव मुद्रा दीयन्ते इति व्यवहियते तथा भित्रोऽपि सहि सादृश्यादेकोक्रियते ॥-कथं हन्ति आत्मानमिति । य एव आत्मा अणिकर्म स के एव णिपत्त्यात्मनेपद प्रामोतीति पराशय ॥-घातयत्यात्मेति । हन्त्यन्तरात्मान याणा वा चौरसक राजा तमेक अन्तमऽपरी बाय आन्तरी वा प्रयुक्त इति स्थिति ॥-फलवत्कर्तरीति र
कृषीवलादे प्रशसादिकमातषस्य फलम् ॥-अनेनैवात्मनेपद भवतीति । न स्वनेनाऽप्राप्त कर्माण कर्ल धाभावात् तथा कर्मस्थतियऽप्रति दर्शयति । कया युक्त्या लुनाति केदार चैत्र । स एव विवक्षते नाह लुनामि लूगते केदार स्वयमेव । त स्वयमेष लूपमान चैत्र प्रयुक्ते लावयति केदार ने स एर विवक्षते नाह लापयामि अपि तु लावयते केदार स्वगमवेत्पनया प्रक्रिययाऽनेन नर प्राप्नोति अणिकर्मणोऽणिग्येव कर्वताया सद्भात । एष भूपपते कन्या इत्यादिधपि । एतद्गृत्यभिप्रायेण कुनम् । यदा तु लुनाति केदार चैत्र त लुनन्त मैत्र प्रयुङ्क्ते लावयति केदार चैत्रेण मैत्र स एव विवक्षते नाह लाश्यामि चैत्रेण लावयते केदार स्वयमेवेति प्रक्रिया क्रियते तदाऽनेनापि प्राप्नोति अणिकर्मणो णिक-नाया सद्भावात पर तदापि परत्वादेकधातापित्यनेनैव भवति । एवमन्येष्वपि । अत्र निर्वर्तना भूयोऽपि निर्वर्तना ततो निवर्तनम् । नन्वागेढयते हस्तौ स्वयमेवेत्यल्या पचम्बामवस्थाया प्रयोजभव्यापारऽ विवक्षिते निमित्ताभाव इति न्यायात् णिगोऽप्यभाव प्राप्नोति । नैवन् । 'णिश्रुश्याहमनेपद'-इति सूत्रे प्यन्तानामेव प्रिक्ययोनिषेधात् ॥-तत्कमिति । गत्यर्थाना फतंनिष्ठव्यापारत्वेन कर्मस्थतियवासभर इति पारायण यता गम्यते प्राम स्वयंमोति न भवति कर्तसमवेतत्वात् गमन- ॥१७॥ क्रियया । आस्कन्दनाक्रया हि हस्तिपकक-समवेता न हाँस्त कर्मयुक्तोते का समस्यक्रियता रुढेरिति पराशय ॥-न्य गभवनोपसर्जने इति । अग्यन्तस्य न्यग्भवन गौणत्वान्न विवक्ष्यते ण्यन्तस्य तु
dikskEKHEREMEREKKEXXKOICEKEKOKEXXX