________________
***
**xxkkkkkkkkkkkkkx
| स द्वितीयस्यामवस्थायाम् आरुह्यते हस्ती स्वयमेवेत्यस्यां कर्मकर्तृविषयो न्यग्भवनमात्रवृत्तिर्भवति । अथ चतुर्थ्याम् * अन्तर्भूनतृतीयायाम् आरुह्यमाणं प्रयुञ्जत इति श्री हस्तिपकव्यापारमधानायां णिगन्तः सन्नारोहयन्ति हस्तिनं इस्तिपकाः इत्यस्या शुद्धारोहतिवश्यम्भवनोपम ने न्यग्भावने वर्तते । पुनर्यदा अस्यैव प्रयोजकव्या-* पाराविवक्षा तदा आरोहयते हस्ती स्वयमेवेत्यस्यां पञ्चम्यामवस्थायाम् आरुह्यते इस्ती स्वयमेवेतिवन्यग्भवनलक्षणस्य विशेषस्य हस्तिसमवेतवे नोपलम्भाल्लावयते केदार इत्यादाविव कर्मस्थक्रियत्वमस्त्येवेति न किंचिदनुपपन्नम् । तदुक्तं-'न्यम्भावना न्यग्भवनं रुही शुद्ध प्रतीयते । न्यग्भावना न्यग्भवनं ण्यन्तेऽपि प्रतिपद्यते । अवस्था पञ्चमीमाहुर्ण्यन्ते *ता *कर्मकतार । *निवृत्तप्रेषणाद्धातोः माकृतेऽर्थे *णिगुच्यते' इति ॥ ८८ ॥ *प्रलम्भे गृधिवञ्चेः॥३३॥८॥ गृधिवञ्चिभ्यां णिगन्ताभ्या प्रलम्भे वञ्चने वर्तमानाभ्या कर्तर्यात्मनेपदं भवति । वर्ट गर्धयते । बटुं बञ्चयते । विप्रतारयतीत्यर्थः । प्रलम्भ इति किम् । श्वानं गर्धयति । प्रलोभयतीत्यर्थः।। *अहिं वञ्चयति । गमयतीत्यर्थः। गिग आत्मनेपदविधानं सर्वत्राफलवदर्थम् ॥ ८९ ॥ *लीलिनोऽर्चाभिभवे चाचाकर्तर्यपि
॥३। ३ । ९० ॥ लोयतिलिनातिभ्यां णिगन्ताभ्यामर्चाभिभवयोः प्रलम्भे चार्थे वर्तमानाभ्या कर्तर्यात्मनेपदं भवति अनयोश्चान्तस्याकप्याकारो भवति । | जटाभिरालापयते । परैरात्मानं पूजयतीसर्थः । श्येनो वर्तिकामपलापयते । अभिभवतीत्यर्थः। कस्त्वामुल्लापयते वञ्चयते इत्यर्थः । एप्विति किम् । बालकमल्लापय
ति उत्क्षिपतीत्यर्थः । कथं तात्रीत्वम् । 'लीलिनोवा (४-२-९) इति भविष्यति । अकार्यपाति किम् । जटाभिरालाप्यते जटिलेन । ङिच्छानिर्देशो | यौजादिकनिवृत्त्यर्थः ॥९०॥ स्मिङः प्रयोवतुः स्वार्थे ॥ ३।३ । ९१ ॥ प्रयोक्तः सकाशायः स्वार्थः स्मयस्तत्र वर्तमानाण्णिगन्नात्स्मयतेः कर्तर्यात्म- *
नेपदं भवति अस्य चान्तस्याकारोऽकथिपि भवति । जटिलो विस्मापयते । प्रयोक्तुः स्वार्थे इति किम् । करणात्स्वार्थे माभूत् । रूपेण विस्माययति । अकर्तर्यपीसत्येव । विस्थापनम् । किनिर्देशाद्यङ्लपि न भवति । सेष्माययति ॥ ९१ ॥ बिभेतेीषच ॥३।३। ९२॥ प्रयोक्तुः सकाश त्स्वार्थे वर्तमानाण्ण्यन्ताद्वि
भेतेः कर्तयोत्मनेपदं भवति अस्य च भोषादेशः । पक्षेऽन्तस्याकारश्वाकर्तपि भवति । मुण्डो भीषयते । मुण्डो भापयते । प्रयोक्तुः स्वार्थे इत्येव । कुञ्चिकया भा| ययति । अकर्तर्यपीत्येव । भीषा । भापनम् । तिनिर्देशाधड्लुपि न भवति । मुण्डो वेभाययति ॥ ९२ ॥ *मिथ्याकगोऽभ्यासे ॥ ३।३। ९३॥ | गौणमपि पार्थक्येन विवक्ष्यत इति पञ्चैवावस्था न घट् ॥-अन्तर्भूततृतीयायामिति । अन्तर्भूतन्यग्भवनस्पतीयावस्थायामित्यर्थ ॥-तामिति । यत्तदोनित्याभिसन्धात् बस्या किमित्याह ॥-कर्मकतरि * विवक्षिते ॥-निवत्तप्रेपणा निवृत्तप्रयोजकव्यापारा द्धातो. प्राकृतेऽर्थे न्यग्भवनरूपे णिजुच्यते णिजिति मतान्तरेण । स्वमते तु णिगेव ॥-प्रलम्भे-||-बट वञ्चयते इति । वचिणो णिजि सिद णिगन्तस्य । PA विध्यर्थ चौरादिका व णिचि णिगन्तादात्मनेपदमित्येके। गिगन्त एव चाऽय प्रतारणे वर्तते स्वभावात् ॥ - भ्वान गर्द्धयतीति। अत्र फलवत्त्वेऽपि नात्मनेपदम् । 'अणिगि प्राणि-इति निषेधात् । 2-अहिं वञ्चयतीति | अकर्मकत्वादणिगि प्राणीति निषेध । सकर्मकत्वे तु फलवत्यात्मनेपद भवत्येव ॥-लीलि--॥ अर्चा मुख्य एव धातोरर्थ । अत एव उदाहरणे पर्यायो णिगन्त कथित र
यथा पूजयति अर्चयतीत्यर्थ । अभिभवप्रलम्भी तु णिगन्त एव धाती वत्तेते अतोऽणिगन्तौ पर्यावाचूचाते । यदि तु मुख्यौ स्याता धातोस्तदानीं तो प्रयोजकव्यापारेण व्याख्येयाताम् ॥-मिथ्याकृ-॥
XXX******KRKXX
*****XXXXXXXXXXXXXXXXXXXX****