________________
श्री मश०
॥ ६८ ॥
xxxxxxxxxxx
1
मिथ्याशब्दयुक्तो यः कृग् तस्माण्णिगन्तादभ्यासेऽर्थे वर्तमानात् कर्तर्यात्मनेपदं भवति । अभ्यासः पुनः पुनः क्रियाभ्यावृत्तिः । *पदं मिथ्या कारयते । स्वरादिदापदुष्टमसकृदुच्चारयति पाठयतीसर्थः । आत्मनेपदेनैव क्रियाभ्यावृत्तेयोंतितत्वात् आभीक्ष्ण्ये द्विर्वचनं न भवतीति केचित् । मिथ्येति किम् । पदं साधु कारयति । मृग इति किम् । पदं मिथ्या वाचयति । अभ्यास इति किम् । सकृत्पदं मिथ्या कारयति ॥९३॥ * परिमुहायमायसपाटूधेवदव सदमादरुचनृतः फलवति | ३| ३ |९४ ॥ फलवतीति भूम्न्यतिशायने वा मतुः । तेन यक्रियायाः प्रधानं फलमोदनादि यदर्थमियमारभ्यते तद्वति कर्तरि विवक्षिते परिपूर्वान्मुहेराइ पूर्वाभ्यां सभ्यां पिवदिवमतिदमादरुचनृतिभ्यश्च णिगन्तेभ्यः कर्तर्यात्मनेपदं भवति । परिमोहयते चैत्रम् । *आयामयते सर्वम् । आयासयते मैत्रम् । पाययते म् । धापयते शिशुम् । वादयते शिशुम् । वासयते पान्थम् । दमयतेऽश्वम् । आदयते चैत्रेण । अदेनेंच्छन्त्यन्ये । आदयति चैत्रेण । रोचयते मैत्रम् । नर्तयते नटम् । पिवत्यत्तिद्धेवातूनामाहारार्थत्वादौ दामन्यनिवृत्यर्थतायामकर्मकत्वाच नृतेथलनार्थत्वाच शेषाणां स्वरूपतो विवक्षातो वाऽकर्मकत्वात् *उत्तराभ्यां परस्मैपदे प्राप्ते वचनम् । पाइति साहचर्यात्पिवतेर्ग्रहणम् न पातेः वदसाहचर्याच वस इति वसतेने वस्तेरिति पाति चैत्रो नोदास्ते, पालयति चैत्रम्, वस्तं मैत्रो न नग्नः, वासयति मैत्रम् इत्थैव भवति ॥ ९४ ॥ * ई गितः ॥ ३ । ३ । ९५ ॥ ईकारतो गकारेतश्र धातोः फलवति कर्तर्यात्मनेपदं भवति । यजी, यजते । डु पचप् पचते । लक्षीण लक्षयते । डु कंग, कुरुते । दुडभृगुक, विभृते । कण्डूग् कण्डूयते । णिगुन्त, *गमयते । ईंगित इति किम् । गच्छति । चोरयति । फलवती - | सेव । यजन्ति याजकाः । पचन्ति पाचकाः। कुर्वन्ति कर्मकराः । गमयत्यश्वं दमकः । नात्र स्वर्गौदनादि प्रधानं फलं कर्त्रा संबध्यते । यच्च दक्षिणावेतनादि संबध्यते न तत् क्रियायाः फलं प्रधानम् इति । तचैतत्स्वार्थ लक्षण फलं सदसद्वा विवक्षानिबन्धनमेव ग्राह्यम् । तथैव लोके व्यवहारात् । तथाहि-- कचिदसदपि मद्विक्ष्यते । यथा शोषयते वोहीनातपः । *शब्दः माक् स्वार्थमभिधत्ते ततो द्रव्यम् । परकर्मण्यपि मत्ताः कदाचिदाहुर्यजामहे इमे पचामहे । यत्नादस्मदीयमेवैतदिति कचि मिध्यायुक्त कृग् मयूरादित्वात् युक्तशब्दलोप । यद्वा मिश्याशब्दात्सहार्थे तृतीयेकवचने 'लुगात -' इत्याहोप अव्ययस्य इति टालोपो वा ॥ तदा तु युक्तार्थस्तृतीयथेष कश्यते ॥ - पद मिथ्या कारयते इति । मिथ्येति पदसमानाधिकरण विशेषण मिथ्याभूत पद करोति उच्चरति कचित्तमऽन्यः प्रयुङ्क्ते णिग् 'अव्ययस्य' इत्यमो लुप् न भवति ॥ केचिदिति । स्वमते तु | द्विर्यचन भवत्येन शब्दशक्तिस्याभाव्यात् । केवलेनात्मनेपदेनाभ्यासो वक्तु न शक्यते यथा भोज २ व्रजतीत्यादावाभीक्ष्णये आगतोऽपि रुणम् द्विर्वचनमाकाइक्षति इति पद मिथ्या कारयत इति प्रयोगो शेय । वृत्तो स्वेदेशेनदाहारि ॥ केचिदिति । न्यासकारादय । तदपरे न मृष्यन्ति यत एवमभ्युपगम्यमानेऽभ्यासे योतकस्यात्मनेपदस्याभावे पद साधु कारयतीत्यादिप्रत्युदाहरणेषु कस्मान्न भवति । | न चाभ्यासो नास्तीति याच्य अड्गवेकल्यप्रसङ्गात्तस्माद्यदेरुदशेनेत्यायुक्त स एव पक्षी न्याय्य ॥ परिमुहा ॥ - आयामयते सर्पमिति । कश्चियम परिवेषण इति पठति तन्मताभिप्रायेण न ह्रस्य । | स्वमते तु भवत्येव ॥ - उत्तराभ्यां परस्मैपद इति । पियत्यत्तिदूषेधातूनामाहारार्थत्यान्नृतेथलनार्थत्वात् 'चल्याहारार्थ ' -- इत्यनेन नृतयजतानाममीषामकर्मकत्वे तु 'अणिणि प्राणि ' इत्यनेनेत्यर्थं । स्वरूपतो यस अन्येषामविवक्षातश्चाऽकर्म्मकत्वे अनेनैव प्राप्ते ॥ ईगितः ॥ गमयते इति । गति पादविहरण चलन तु स्थितस्यैव पदार्थस्येति ' चल्पाहारार्थ ' -- इति न परस्मैपदमन्त्र ॥ - - स्वार्थलक्षणमिति । अर्थ्यत इत्यर्थऽर्थनीय. स्वस्यार्थ स्वर्गादि स लक्षण यस्य ॥ - शब्द प्राक् स्वार्थमिति । यथा गोशब्द. स्वार्थ सामान्य गोत्व प्राक् ततो गोलक्षण द्रव्यम् । पूर्वाचा
ल.तृ.अ
॥ ६८