________________
श्रीमिश
परातुल्यकर्तृकेऽर्थे वर्तमानात् करोतेर्धातोः संबन्धे रुणम् वा भवति शापे आकोशे गम्यमाने । चौरकारमाक्रोशति । करोतिरिहोचारणे । चौरं कृत्वा चौरशब्दमुच्चा॥८॥
योक्रोशति । चोरोऽसीत्याक्रोशतीत्यर्थः । एवं दस्युकारमाक्रोशति । व्याधंकारमाक्रोशति । शाप इति किम् । चौरं कृत्वा हेतुभिः कथयति ॥ ५२ ॥ वार्थाददीर्घात् ॥५॥४॥५३॥ स्वादोरर्थे वर्तमानाच्छन्दाददीर्घान्ताव्याप्यात्परस्मात्तुल्यकर्तृके वर्तमानात् करोतेर्धातोः संवन्धे रुणम् भवति वा । स्वादुंकारं भुइक्ते । संपन्नकारं भुङ्क्ते । मिष्टंकारं भुङ्क्ते । लवर्णकारं भुङ्क्ते पक्षे स्वादं कृत्वा मिष्टं कृत्वा लवणं कृत्वा भुङ्क्ते । अदीर्घादिति किम् । स्वादी कृत्वा स्वादुकृत्य संपन्नां कृत्वा यवागू भुङ्क्ते । स्वाईंकारं यवागू भुङ्क्ते, अस्वा स्वादं कृत्वा स्वादुकारं भुङ्क्ते इत्यत्र तुडीच्योर्विकल्पितत्वात न दीर्घ इति भवति । संपन्नकारं यवागू भुक्ते इति तु सामान्येन पदं निष्पाय पश्चायवाग्वा संवन्धे भविष्यति ॥ ५३ ॥ विदग्भ्यः कात्स्न्ये णम् ॥५॥४॥५४॥कात्स्यविशिष्टाव्याप्यात्परेभ्यस्तुल्यकतके प्राकालेऽर्थे वर्तमानेभ्यो विदिभ्यो दुशेश्च धातोः संबन्धे णम् वा भवति । विद्यतेरकर्मकत्वाचदर्जास्त्रयो विदयो गृह्यन्ते । अतिथिवेदं भोजयति । यं यमतिथिं जानाति लभते विचारयति वा तं तं सर्व भोजयतीत्यर्थः । कन्यादर्श "वरयति । यां यां कन्यां पश्यति तां तां सर्वा वरयति । बहुवचनात्रयाणामपि विदीनां ग्रहणम् । अन्यथा निरनुबन्धग्रहणेन सानुबन्धकस्येत्युपतिष्ठेत । कान्य इति किम् । अतिथिं विदित्वा भोजयति । कन्यां दृष्ट्वा वरयति ॥५४॥ *यावतो विन्दजीवः॥५॥४॥५५॥ कात्स्न्ये विशिष्टायाप्यात यावच्छब्दात्पराभ्यां विन्दजीविभ्यामेककर्तृकेऽर्थे वर्तमानाभ्यां धातोः संवन्धे णम्बा भवति । विन्दति शानिर्देशालाभार्थस्य ग्रहणम्। यावद्वेदं भुङ्क्ते। यावल्लभते तावद्भक्ते इत्यर्थः । यावज्जीवमधीते । यावज्जीवति तावधीते इत्यर्थः। जीवेः पूर्वकालासंभवात् अपूर्वकाल एव विधिः॥५५॥ 'चर्मोदरात्पूरेः ॥ ५।४।५६ ॥ व्याप्याभ्या चर्मोदराब्दाभ्यां परादेकककेऽर्थे वर्तमानात पूरयतेधातोः संवन्धे णम् वा भवति । *चर्मपूरमास्ते चर्म पूरयित्वा आस्ते इत्यर्थः । उदरपूरं शेते। उदरं पूरयित्वा शेते इत्यर्थः ॥ ५६ ॥ *वृष्टिमान जलुक्चास्य वा ॥ ५।४।५७॥ व्याप्यात्परात्पूरयतेर्धातोः संबन्धे णम् वा भवति अस्य च पूरयतेरूकारस्प लुग्वा भवति समुदायेन चेराष्टिमानं वृष्टीयत्ता गम्यते । गोष्पदमं वृष्टो देवः, गोष्पदपूरम् दृष्टो मेघः । सीतापम् सीतापुर विद्ग्भ्यः -1-अतिथिवेदमिति । अतिथि विदित्वा विखा वा ॥-वरयतीति । वरण ईप्सायाम् ॥-न सानुबन्धकस्यति । ततो विद्दतीत्यस्य न स्यात् ॥-यावतो-1-जीवे पूर्वकालासं 25 भवादिति । विशेषणयापरयोगे जीवनादचरकाल दानस्यासभवात् दयोरपि युगपदपपची जीववेरपर्वकाल एव प्रत्ययः । एतचोपलक्षण विदेरप्षपूर्वकाल एव, तथाहि भोजनक्रियायामारब्धायामपरिसमाप्ताया
परिवेपणादिना भोजनाईलाभस्य समानकालायात् यद्यपि भोजनादी भाजनानन्यलाभस्य प्राफालयमपि सभवति तथापि न विवक्षितमिति स्पष्टतया नोक्तम् । अत एवं पक्षे स्वाप्रत्ययो ग दर्शितः । तस्य प्राकाल एवं विधानात् ॥-चर्मोदरात्-॥-पूरयते तोरिति । रेरिति णिगि तदभावे च निर्देशस्य समानत्वेऽप्यणिगन्तस्याऽकर्मकत्वात् चौदराभ्यो कर्मभ्यो सयन्धानुपपत्तेः रैघि आप्यायने इत्यस्य जिगन्तस्यैव ग्रहण तस्यैव सकर्मकत्यादित्याह-परयतेरित्यादि । चर्मपूरमास्ते इत्यादि । यावत्पूरणं न सपन्न तावदासनं शयन च न करोति इति पूरणस्य प्राकालता अतः पर्याय. पायान्तो दर्शितः ॥-वृष्टिमाने-1-मानशब्द. करणसाधनो भावसाधनो वा ततः कर्मपष्ठीसमास.