________________
SAMAawww
| वृष्टो मेघः । यावता गोष्यदादिपूरणा भवति तापद् वृष्ट इत्यर्थः । अस्येति ग्रहणादुपपदस्य न भवति । मूपकविलपूरं दृष्टो मेघः । गोष्पदममिति मातेर्धातोः 'आतो डोऽहावामः । (५-१-७६ ) इति डेन गोष्पद पूरामित्यणा च *क्रियाविशेषणत्वे सिध्यात । *एवं सर्वे णमन्ताः प्रयोगाः । तत्र णम् विधानमव्ययत्वेन तरामाद्यर्थमनुस्वारश्रवणार्थ च । तेन गोष्पदपंतगम् गाष्पदमंतमाम् गोष्पदप्ररूपं गोष्पदप्रकल्पं देश्यं देशीयम् गोष्पदपूरंतरां तमां रूपं कल्पं देश्यं देशीयम् इत्यादि सिद्धं भवति । अन्यथा हि गोष्पदपतरं गोष्पदपूरतरमित्याद्येव स्यात् । पोष्पदप्रेण गोष्पदभीभवति गोष्पदपूरेण गोष्पदपूरीभवतीत्यादिप्रयोगास्तु डघादिप्रत्ययान्ता द्रष्टव्याः ॥ ५७ ॥ चेलार्थात् कोपेः ॥ ५। ४ । ५८ ॥ चेलार्थात् व्याप्यात्परात् नोपयतेस्तुल्यकर्तृकेऽर्थे वर्तमानात् वृष्टिमाने गम्यमाने धातोः संवन्धे णम्वा भवति । चेलकोपं दृष्टो मेघः । वस्त्रकोपम् । वसनकोपम् । यावता चेलं क्नूयते आभवति तावदृष्ट इत्यर्थः । अर्थग्रहणादत्र स्वरूपपर्यायविशेषाणां त्रयाणामपि ग्रहणम् , तेन पटिकानोपं कम्बलनोपमित्यादौ चेलविशेषादपि भवति । अयमप्यमाक्काले विधिः ॥ ५८ ॥ *गात्रपुरुषात्स्नः ॥५॥ | ४ ॥ ५९॥ गात्रपुरुषाभ्यां व्याप्याभ्यां परात् अन्तर्भूतण्यात्स्नातेस्तुल्यकर्तृकेऽर्थे वर्तमानात वृष्टिमाने गम्यमाने धातोः सवन्धे णस् वा भवति । गात्रस्नायं
वृष्टो मेघः । पुरुषस्नायं वृष्टो मेघः । यावता गात्रं पुरुषश्च स्नाप्यते तावदृष्ट इत्यर्थः । इदं केचिदेवेच्छन्ति ॥ ५९ ॥ “शुष्कचूर्णरूक्षात् पिषस्तस्यैव ॥५॥ ४४।६०॥ शुष्कचूर्णरुक्षेभ्यो व्याप्येभ्यः परास्पिषेणम् वा भवति तस्यैव धातोः संवन्धे सति । शुष्कपेपं पिनष्टि । शुष्कं पिनष्टीयर्थः । एवं चूर्णपेपम् । रूक्षपेपम् ।
शुष्कपेपं पिष्टः । शुष्कपेपं पेष्टव्यः । शुकपेष पिष्यते । क्तादिभिरुक्तेऽपि व्याप्ये "तदुपपदतास्त्येव । प्रयोगानुमयोगक्रिययोरैक्यात्तुल्यकर्तृकत्वम् माक्कालतं च नास्तीत्यत्र प्रकरणे पक्षे क्त्वा न भवति । घनादय एव तु भवन्ति । शुष्कस्य पेषं पिनष्टि । *सामान्यविशेषभावविवक्षया च धातुसंबन्धः । यदाहुः । सामान्यपुपेरवयषुपिः कर्म भवतीति । कश्चित्तु सामान्यविशेषविवक्षयात्रापि क्रियाभेदोऽस्तीति तुल्यकर्तृकत्वम् प्राकालत्वं च तेन क्त्वापि निमूलं कपित्वा कपतीत्यादि मन्यते॥ ६०॥ कृग्ग्रहोऽकृतजीवात् ॥५।४।६१ ॥ अकृत जीव इत्येताभ्यां व्याप्याभ्यां पराभ्यां यथासंख्यं करोतिगृह्णातिभ्यां तस्यैव धातोः संवन्ये सति णम् वा भवति । अकृतकारं करोति, अकृतं करोतीत्यर्थः । जीवग्राहं गृहाति, जीवन्तं गृहातीत्यर्थः ॥ ६१ ॥ निमूलात्कषः॥ ५ । ४ । ॥-क्रियाविशेषणत्व इति । स्थिते तु न क्रियाविशेषणव भावसाधनत्वेन सामानाधिकरण्याभावात् ॥ गोष्पद प्रातीत्यादी कर्तृसाधनत्वात् सामानाधिकरण्ये सति क्रियाविशेषणत्वमुपपद्यते ॥-एवं सर्वे णमन्ता इति । एतत्सूत्रोपाता सीताप्रमित्यादयः ॥-गात्रपुरुष-॥-अन्तर्भूतण्यादिति । एतेन उपपदयो कर्मवमानीतम् | ॥-शुष्कचूर्ग-॥-शुष्कपेषामित्यादिक्रियाविशेषणेभ्यः । अध्ययस्य' इत्यमो लुम् ॥-तदुपपदताऽस्त्येवेति । शुष्कलक्षणविशेपकर्मोपपदता ॥-सामान्यविशेषभावविवक्षयेति । अन्यथा पर्यायाणा प्रयोगो हि योगपद्येन नेष्यते इत्याभेदात्तस्यैव धातोरनुप्रयोगो न स्यात् ॥-सामान्यपुरिति । तैः स्वस्नेहनेति सूत्रे एतदुक्तमत्र तु प्रकरणारकथितमिति पुपेरिति सशोध्य पिपेरिति न कर्तव्यम् । सामान्यपिपेरनुप्रयोगे पिनष्टीत्यत्र ॥-कर्म भवतीति । ननु शुष्कपेपमित्यादि क्रियाविशेषण तत्कथ कर्म भवति । सत्यम् । तन्मते क्रियाविशेषणस्यापि कर्मता 12
aamana
COM