________________
अनु०
भीमश०। ६२ ॥ निमूला व्याप्णात्पराकपस्तस्मैव धातोः संवन्धे सति पय् वा भवति । निमूलमित्यत्रालयेऽव्ययीभावः । निर्गतानि मूलान्यस्येति बहुव्रीहि ॥ ८२॥ । निमूलकार्ष काति । निमूलं कपतीत्यर्थः । पक्षे निमूलस्य कापं कपति ॥ ६२ ॥ हनश्च समूलात् ॥ ५ । ४ । ६३ ॥१
समूलशब्दायाप्यात्पराद्धन्तेः कश्च तस्यैव धातोः संबन्धे सति णमा भवति । समूलमिति साकल्येऽव्ययीभावो बहुव्रीहिवा, समूलपातं इन्ति, समूलं हन्तीत्यर्थः। समूलकाप कपति, समूलं कपतीत्यर्थः ॥६३॥ :करणेभ्यः ॥५।४।६४ ॥ करणात्कारकात्पराद्धन्तेस्तस्यैव धातोः संवन्धे सति णम् वा भवति । पाणिघातं कुड्यमाहन्ति । प दधातं शिला हन्ति । पाणिना पादेन वाहन्तीत्यर्थः । बहुवचनं व्याप्त्यर्थम् । तेन करणपूर्वाद्धिसार्थादपि हन्तेः अनेनैव णम्। ६ अस्युपघातरीन् हन्ति । शरोपर तं मृगान् हन्ति । तथा च सति निससमासस्तस्यैव धातोरनुप्रयोगश्च सिध्यति ॥ ६४ ॥ स्वलेहनार्थात्पुपपिषः ॥५।४। ६५ ॥ आत्मा आत्मीयं ज्ञातिनं च स्वर । निह्यते सिच्यते येनोदकादिना तत् स्नेहनम् । स्वार्थात्स्नेहनार्थाच्च करणवाचिनः परायथासंख्यं पुपः पिपश्च तस्यैव धातोः संवन्धे सति णम् वा भवति । स्वपोपं पुष्णाति पुष्यति पोपति वा । एवमात्मपोपं गोपोषं महिपीपोषं पितृपोपं मातृपोपं धनपोष पोपम् । स्वादिभिः पुष्णातीत्याद्यर्थः । स्नेहनार्थात, उदेपर्ष पिनष्टि । एवं घृतपेषं तैलपेप क्षीरपेषम् । उदकादिना पिनष्टीत्यर्थः ॥ ६५ ॥ हस्तार्थाद्रवर्तिवृतः ॥५।४।६६॥ हस्तार्थाकरणवाचिनः शब्दात्परेभ्यो ग्रहवर्तिद्भयस्तस्यैव धातोः संवन्धे सति णम् वा भवति । हस्तग्राहं गृह्णाति । एवं करग्राहम् । पाणिग्राहम् । हस्तेन गृह्णातीत्यर्थः । वर्तित इति वर्ततेय॑न्तस्याण्यन्तस्य च ग्रहणम् । हस्तवर्त वर्तयति । करवर्तम् । पाणिवर्तम् । हस्तेन वर्तयतीत्यर्थः । हस्तवः वर्तते । करवतम् । पाणिवर्तम् । हस्तेन वर्तत इयर्थः । अण्यन्तान्नेच्छन्त्येक ॥ ६६ ॥ बन्धेर्नानि ॥५।४।६७ ॥ बन्धेरिति प्रकृतिनामविशेषणं च । बन्धेर्वन्ध्यर्थस्य बन्धनस्य यन्नाम संज्ञा तद्विषयाकरणवाचिनः परागन्धेपोतोस्तस्यैव धातोः संबन्धे सति णम् वा भवति । क्रौञ्चवन्धं वद्धः । मयूरिकावन्य बद्धः । मर्केटबन्ध बद्धः । गोवन्धं बद्धः । महिषीवन्धं बद्धः । अट्टालिकावन्धं वद्धः । चण्डालिकावन्धं वद्धः । क्रौञ्चादीनि बन्धनामधेयानि । कौमायाकारो वन्धः क्रौञ्चादिरित्युच्यते । तेन बन्धेन वृद्ध इत्यर्थः । केचित्तु उपपदाकृतिप्रत्ययसमुदायस्य क्रौञ्चवन्धमित्यादेः संज्ञात्वं मन्यन्ने व्युत्पत्रिं च क्रौञ्चेन क्रौञ्चय क्रौञ्चाद्वा वन्धनमित्पादि यथाकथंचित् कुर्वन्ति तन्मतसंग्रहार्थ नाम्नीति प्रत्ययान्तोपाधिसेन व्याख्येम् ॥ ६७ ॥ आधारात् ॥५।४।६८॥ आधारवाचिनः पराद्धन्धेस्तस्यैव धातोः संवन्धे णम् वा भवति । चक्रवन्ध
बद्धः । चारकबन्ध बद्धः । कूटबन्ध बद्धः । गुप्तिबन्ध बद्धः । चकादिपु वद्ध इत्यर्थः । ग्रामेबद्धः हस्तेबद्धः इति बहुलाधिकारान्न भवति ॥ ६८ ॥ कर्तुजीवपुरु१४६ ॥--करणेभ्यः ॥-अननैव णमिति । न तु ' हिसार्थादेशाप्यात् ' इत्यनेन ॥--नित्यसमास इति । हिंसादिस्यनेन तु प्रत्यये तृतीयोक्त वा ' इति वा स्यात् ॥-बन्धेनानि ३ ॥ बन्धिरिति यदा प्रकृतिस्तदा स्वरूपे यदा तु नामविशेषण तदाऽर्थे इ. प्रत्यय ।।-प्रत्ययान्तोपाधिोनेति । प्रत्ययान्तं चे ग्राम भवतीत्यर्थ-॥-आधारात् ॥-बहुलाधिकारान्न भवतीति । प्रामबन्ध यद इत्यादि न भरतीत्यर्थ प्रामे बन्ध बद्ध इति तु घनि भवत्येव । आधारादित्यनेन णमि उस्युकचात् समास स्यात् । णम् च बाहुलकानेप्यते ॥-फर्तुः--
मन्टेक ॥ ६६ ॥ बन्धेनानि ॥ वा भवति । क्रौञ्चवन्धं बद्धः । माराचादिरित्युच्यते । तेन बन्थेन कर