________________
कमत्त तुल्यककत्व ५ पाशुपता५५५।। है। इति किम् । इच्छन्करोति । अत्र करोतीच्छत्योर्लक्ष्यलक्षणभावो न तु कर्मक्रियाभावः । तुल्यकर्तृक इात किम् । इच्छााम भुत। ११५ ॥ .. " .
ज्ञारभलभसहाहग्लाघटास्तिसमर्थार्थे च तुम् ॥५।४।९०॥ शक्यायथेषु धातुषु समर्थार्थेषु नाममुं चं चकारादिच्छार्थेषु धातुपूपपदेषु कर्मभूताद्धातोस्तुम् प्रत्ययो भवति । शक्नोति पारयति वा भोक्तुम् । धृष्णोत्यध्यवस्यति वा भोक्तुम् । जानाति वेत्ति वा भोक्तुम् । आरभते प्रक्रमते वा भोक्तुम् । लभते विन्दते वा भोक्तुम् । सहते क्षमते या भोक्तुम् । अति प्राप्नोति वा भोक्तम् । ग्लायति म्लायति वा भोक्तुम् । घटते युज्यते वा भोक्तुम् । अस्ति विद्यते वा भोक्तुम् । | समर्थोऽलं प्रभवति ईष्टे वा भोक्तुम् । समर्थार्थप्रतीतावपि भवति । द्रष्टुं चक्षुः योद्धं धनुः । शक्त्या भुज्यते सामर्थेन भुज्यते इत्यादौ त्वनभिधानान भवति । इच्छार्थेपु, इच्छति भोक्तुम् । भोक्तुं वाञ्छति । भोक्तुं वष्टि । भोक्तुमभिलपति । समर्थार्थत्वादेव सिद्धे शकग्रहणमसमर्थार्थम् । कर्मण इति च सामच्छिकादिष्वईपर्यन्तेषु इच्छार्थेषु चोपपदेषु सत्सु संवन्धनीयम् । अन्ये तु शकादिषु घटान्तेषु स्वरूपोपपदेवेवेच्छन्ति न तदर्थेषु । अनादार्थमक्रियोपूपदार्थ चेदं प्रस्तूयत इति ॥१०॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृहद्वृत्तौ पञ्चमस्याध्यायस्य चतुर्थेः पादः॥४॥ पञ्चमोऽध्यायः समासः ॥५॥ क्षुण्णाः क्षोणिभृतामनेककटका भग्नाथ धारा ततः कुण्ठः सिद्धपतेः कृपाण इति रे मा मसत क्षत्रियाः ॥ आरूढप्रबलपतापदहनः संप्राप्तधारश्चिरात् पीत्वा मालवयोषिदश्रुसलिलं हन्तायमधिष्यते ॥१॥ से 'दीर्घयाव्-'लुक भ्वादित्वात् । अभ्वादेः-'इति न दीर्घः । मुसत करण पूर्व मुखे उपक्षीणो य. स कृत्वा गत इत्यर्थः।-तूष्णीमा|-तूष्णी भूत्वति । तूष्णींशब्दो माने तद्वति | प तेनायमों मानेन सह भूत्वा मौनवान् वा भूखास्त इति ॥-आनुलोम्येऽन्वचा ॥-अव्ययेनेति । अन्वचित्यस्य दिशब्दत्वाऽभावोद्धाप्रत्ययाऽभावेऽपि स्वरादिपाठादंऽव्ययत्वम् ॥-इच्छाथै कर्मण-॥-उपपदे इति । उप समीपे पदमिति कृत्वा इच्छार्थेऽग्रेऽपि स्थिते भवति ॥-भोजको व्रजतीति । अन्न कर्मतापि नास्तीति व्यावृत्तेबहुगविकलत्वमिति न वाच्यम् । यतो मजति कोऽर्थों बुद्ध्या प्रामोति । कि तत् करतापन भावि भोजन यतो भोज इत्यत्र भविष्यदर्थे णकः । यद्वा गत्यर्थत्वात् ज्ञानार्थों वा ततो व्रजतीति कोऽध्यतस्पति जानाति इत्येक एवार्थः ।शकधृषशा-॥ भत्र तुल्यकर्तृक इति यथासमय योज्यम् ॥-शकोतीति । समापयतीत्यर्थ इति समर्थार्थद्वारा न सिध्यतीति शकिग्रहणम् ॥ इत्याचार्यः पञ्चमाध्यायस्य चतुर्थः पादः समाप्तः ॥