________________
'श्रीहेमश०
नाना ग्रहादिशः॥५।४।८३॥ नामशब्देन द्वितीयान्तेन योगे तुल्य कतुकेऽर्थे वर्तमानाद्रादिशश्च धातोः संबन्धे णम् वा भवति । नामानि ग्राहम् प०अन्तः नामग्राहमायति । नाम्नी देवदत्तो ग्राहम् नामग्राहं देवदत्त आदयति । नामान्यादेशं नामादेश ददाति । पक्षे नाम गृहीता दत्ते । नामादिश्य दत्ते ॥ ८३॥ | कृगोऽव्ययेनानिष्टोक्तौ क्त्वाणमौ ॥५।४। ८४ ॥ अव्ययेन योगे करोतेस्तुल्यकर्तु केऽर्थे वर्तमानादनिष्टायामुक्तौ गम्यमानायां धातोः संबन्धे क्वाणमा १३ भवतः। ब्राह्मण पुतस्ते जातः किं तर्हि पल नीधैः कृता नीचैःकृत्य कथयसि । किं तर्हि नीचैपल कारं वृषल नीचैःकारं कथयसि । उच्चै म प्रियमाख्येयम् । ब्राह्मण कन्या ते गर्भिणी किं तर्हि वृपल उच्चैः कृत्वा उच्चैःकृत्य कथयसि । किं तर्हि उचैपट कारं वृपलोचैकारं कथयासे । नीच मामियमाख्येयम् । अनिष्टोताविति किम् । उच्चैः कृत्वाचष्टे ब्राह्मण पुत्रस्ते जात इति । नीः कृत्वाचष्टे ब्राह्मण कन्या ते गर्भिणी जातेति । अव्ययेनेति किम् । ब्राह्मण पुत्रस्ते जातः किं तर्हि वृपल मन्दं कृता कथयसि । ब्राह्मण कन्या ते गर्भिगी जातेति किं तर्हि पल तारं कृत्वा कथयसि । वाधिकारेणैव पक्षे क्वायाः सिद्धौ समासाथ तद्विधानम् । अन्यथा हि णम एव पाक्षिकः समासः स्यात् न तु क्तः । क्त्वा चेत्यकृत्वा णविधानमुत्तरत्रोभयानुवृत्त्यर्थम् ॥ ८४ ॥ तिचापवगै ॥ ५ ॥४॥ ८५॥ अपवर्गः क्रियासमातिः समाप्तिपूर्वको वा विरामः त्यागो वा । तस्मिन्गम्यमाने तिर्यच् इत्यनेनाव्ययेन योगे करोनेस्तुल्यककऽर्थे वमानात् धातोः संबन्धे क्त्वाणमौ प्रत्ययौ भवतः । तिर्यकृत्वा "तिर्यकृत्य तिर्यकारमासे। समाप्य विरम्य वा उत्सृज्य वास्ते इत्यर्थः । अपवर्ग इति किम् । | तिर्यस्कृत्वा काष्ठं गतः ।।८५॥ स्वागतश्व्यर्थे नानाविनाधार्थेन भुवश्च ।। ५।४।८६॥स्वाङ्गमुक्तलक्षणम् । तस्मत्ययान्तेन स्वाड्रेन च्च्पर्यवृत्तिभिर्नानाविनाभ्यां धार्थप्रत्ययान्तैश्च योो भुवः कृगध तुल्पक केऽर्थे वर्तमानात् धातोः संवन्ये क्त्व णौ भरतः । वचनभेदादातुमत्यययथासंख्य नास्ति । मुखतो भूला मुखतोभूय | मुखतोभावपास्ते । मुखतः कृत्वा मुखतःकृत्य मुख कारमास्ते । पार्श्वतो भूत्वा पार्श्वनोभूय पार्श्वतोभाव शेते । पार्थः कृत्वा पार्श्वन कृत्य पातःकार शेते । | अनाना नाना भूला गतः नाना भूत्वा नानाभूप नानाभा गतः । अनाना नाना कृत्वा गतः नाना कृत्वा नानाकृत्य नानाकारं गतः । एवं विना भूत्वा ।
मिनाभूय विनाभावम् गतः । विना कृत्वा पिनाकृत्य विनाकारं गतः। धार्या धाधनोवाध्यमत्रः । द्विधा भूत्वा विधाभूय द्विधाभावमास्ते । द्विधा कृत्वा | दिवाकृत्य द्विधाकारं गतः । द्वैध भूत्वा द्वैधभूय द्वैधभावमास्ते । द्वैधंकृत्वा धकृत्य द्वैधकारं गतः । द्वेधा भूत्वा द्वेधा भूय द्वेधाभावमास्ते । द्वेधा कृत्वा द्वेषाकृत्य द्वेधाकारं गतः । ऐकथ्यं भूत्वा ऐकव्यंभूय ऐकध्यंभावमास्ते । ऐकध्यं कृत्वा ऐकव्यंकृत्य ऐकध्यंकारं गतः। धणस्तु प्रकारविचालवदर्थत्वेन अवार्थत्वात् अव्ययाधिकाराच निरासः । अस्यापि ग्रहणमित्यन्ये । अव्ययाधिकारादेव च मुखे तस्यति-- मुखतः कुत्वा गत इत्यत्र न भवति । स्वाहेति किम् । सर्वतो भूत्वास्ते । तसिति -नाम्ना ग्रहा--||-नानी देवदत्तो ग्राहमिति ।यस्य येनाभिसबन्धो दूरस्थस्यापि तेन स इति न्यायाद्देवदत्तपदेन व्यवधानेऽपि भवति ।-तिचापवर्गे ॥-तिर्यकृत्येति।समाप्त्यादिद्योतकात्तिर्यशब्दाप्रथमा । वाचकाद्वितीया । तिर्यक् समाप्ति कृत्या । चोतकपक्षे समुदायेनार्थ, कथ्यते विर्यकार लक्षणेन ॥-स्वागतज्यर्थे-॥-नानाभूत्वेति । रज्यन्ताना 'गतिकन्य-' इति नित्यं स ८४ ॥ इत्यत्राव्यन्ता एव ॥-अधार्थत्वादिति । धाधों हि प्रकारो विचाको वाऽय तु तद्वति ॥-अव्ययाधिकाराचेति । अव्ययत्वाभावश्चास्य ' अधग्तस्या' इत्यत्र वर्णनात् ॥ मुखतः कृत्वेति ।
PVVPNP