________________
श्री मश
॥११॥
द्वितीयो०
*णपशास्त्रं वा परे स्यादिविधौ च शास्त्रे प्रवर्तमानेऽसद्रष्टव्यम् । पूष्णः । तक्ष्णः । अत्र णत्वस्यासत्त्वादनोऽकारलोपो भवति । पिपठीः । अत्र पत्वस्यासत्त्वात्सकारस्य रुर्भवति । स्यादिविधौ च, अवाणौ। सर्पापि । अत्र णत्वपत्वयोरसिद्धत्वादुपान्त्यदीर्घत्वं सिद्धम् । असत्पर इत्यधिकारो 'रात्सः १ ( २ । १ । ९० ) इति यावत् । स्यादिविधौ चेति तु 'नोम्र्म्यादिभ्यः ' ( २ । १ । ९८ ) इति यावत् ॥ ६० ॥ तादेशोऽपि । २ । १ । ६१ ॥ ककारेण उपलक्षितस्य तकारस्य स्थाने य आदेशः सपकारादन्यस्मिन् परेका स्यादिविधौ च कर्तव्येऽसन् द्रष्टव्यः । क्षामिमान् । अत्र ' क्षैयुपिपचो मकवम् ' ( ४ । २ । ७८) इति क्कादेशस्य मकारस्यासत्त्वात् ' मा वर्णान्त -' इत्यादिना मतोर्मो वो न भवति । शुष्किका । अत्र ककारस्यासत्त्वात् ' स्वज्ञाज ' - इत्यादिनेत्वविकल्पो न भवति । ' अस्यायत्तत्क्षिपकार्दानाम् ' ( २ । ४ । ११० ) इति तु नित्यमेवेत्वम् । पक्कम् । अत्र वत्वस्यासत्त्वाद्भुटि कत्वं भवति । बुद्ध्वा । दग्ध्वा । अत्र कादेशस्य धकारस्यासत्वात् ' गडदवादे: ' इत्यादिनादेवतुर्थो न भवति । स्यादिविधौ चऌन्युः । पून्युः । अत्र तादेशस्य नत्वस्यात्सत्त्वात्त्याश्रित उर् भवति । अपीति किम् । वृक्णः । वृक्णवान् । अत्र क्कादेशस्य नत्वस्य सत्त्वात् ' यजसृज ' ( २ | १ | ८७ ) इत्यादिना धुण्निमित्तः पो न भवति । कत्वे स्वसत्त्वात्तद्भवत्येव । परे स्यादिवधौ चेत्येव । लग्नः । मग्नः । अत्रास्यादिविधौ पूर्वसूत्रका 'अघोपे प्रथमोऽशिटः ' ( १ । ३ । ५० ) इति प्रथमत्वे नत्वस्यासत्वाभावादघोपनिमित्तः प्रथमो न भवत्येव ॥ एवं क्षामेण शुष्केणेत्यादौ पूर्व णत्वं तदाभिपुणोतीत्यादि न सिध्यति । उपसर्गात्सुग्' इत्यनेन विहितस्य पत्यस्य णत्वे परेऽसस्यात् 'रपृवर्गात्' इत्यनेन पकारात् विधीयमान गव्य न स्यात् ॥ णपशास्त्र वेति । अयमभिप्राय | शारस्थेचासिद्धत्व युक्तम् । कार्यासित्वाश्रयणे हि यथा देवदत्तस्य हन्तरि हतेऽपि पुनर्देवदत्तस्य प्रादुर्भावो भवति तथा कार्येऽसि त्वमापादितेऽपि न प्रकृते पुन प्रत्यापत्तिर्भवति । सव पूण इत्यव्यस्यासिद्धत्वेऽपि नकारणत्या पत्तेरभावाज्ञाऽनन्ता प्रकृतिरिति तरिपन्धनोऽनोऽकारलोपो न स्यात् । शाग्रासिले स्वकारलोपशारामेव तावत्प्रवर्त्तते न गायशास्त्रमिति ॥ -अधिकार इति । अधि उपरि क्रियतेऽनुवर्त्यत इत्यधिकार धनि ॥ - कादेशोऽपि ॥|| ककारेण उपलक्षितस्त क इति व्युत्पत्तिकरणात् ककचतुतिस्त्याना ग्रहण सिद्ध ककारोपलक्षितस्य तकारस्य सर्वेष्येषु विद्यमानत्वात् ॥ परे कार्य इति । परस्यमेतत्सूनापेक्ष विज्ञायते न कादेशविधायकसूनापेक्षम् । अपीति प्रतिषेधात् । एतत्सूनापेक्षे हि परव्ये 'यजसूज' इति पत्वमपि परम् । तस्मिन्नप्यस प्राप्ोऽपीति प्रतिषेधो युज्यते ॥क्षामिमानिति । क्षामस्यापत्यम् ' अत इज् ' । ततो मतु । यद्वा क्षामोsस्वास्ति इन् तत क्षाम्यगास्ति मतु ॥-लून्युः । पून्युरिति । सून पून चेच्छति क्यन् ' पनि ' इति ईकार । ततो उस । यदापि लवन लूनि । तामिति या शो क्वन् नीयतीत्यादि प्रक्रिया क्रियते । तदापि ग्रामणीशब्दवत् विशेषेण नित्यसीत्याभावात् ' योऽनेकस्वरस्य ' इति वेन्युपन्युरित्येव भवति । यदा तु सुनिभिछति ग पुमान् इत्यादि क्रियते । सदा यो निसन्द पोलिस स इदन्तो न भवति veg sara स न दन्त स न खीलिङ्ग इति 'खीदूत ' इत्यस्य प्राप्तिरेव नास्तीति यत्वे लून्यु पून्युरित्येव । यदा तु क्त्यन्तादेव उस तदा 'शिया जिता या' इति दासि तत्पक्षे तु 'डिस्यदिति' इत्येत्वे लून्या लूनेरिति रूपद्वयम् । ननु अपति किमर्थं यत पत्वरूपे परे कार्य कर्त्तव्ये कादेशस्याऽसय प्राप्तमनेन निषिध्यते । तच परे कायें इति भगनात प्रामोति णस्वपत्ययो पूर्वसूने ग्रहणादिति । सत्यम् । अत एव प्रतिषेधात् पूर्वग णत्वसहचरित सप्तमपादनिर्दिष्ट पत्य गृह्यते । तेन भाक्षीदित्यादि सिद्धम् । अन्यथा यदि पूर्वसूत्र सामान्येन पत्यमनीक्रियते तदाग 'पठो कस्सि' इति परे कार्य कर्त्तव्ये
॥११॥