________________
श्रीदेमश
॥२१॥
वपरायत्ततया माधान्येन विवक्ष्यते स कारकविशेषः कर्तृसंज्ञो भवति । देवदत्तः पचति । जिनदत्तेन कृतम् । स्थाली पचति । चौरस्य रुजति रोगः । प्रेषितः करोति ।। अस्य च कतुरधिश्रयणादयः पचिक्रियायामवान्तरव्यापारा भवन्ति । एतान् कुर्वन् देवदत्तः पचतीत्युच्यते । प्रयोजकोऽपि कतैव । पचन्तं देवदत्तं प्रयुक्त देवदत्तेन | पाचयति चैत्रः। अत्र स्व शब्द आत्मवचनः । तन्त्रशब्दः प्रधानार्थः। स्वतन्त्रमस्य स्वतन्त्र आत्मप्रधानः। किं पुनः कारकान्तरेभ्यः कर्तुः प्राधान्यम् । यत् करणादीनि प्रयुङ्क्ते न तै प्रयुज्यते । तानि न्यत्करोति न तैयक्रियते । तानि निवर्तयति न तैर्निवयते । तानि प्रतिनिधत्ते न तैः प्रतिनिधीयते । तेभ्यः स प्रथममात्मलाभं लभते न तानि तस्मात । स तैविनाऽपि दृश्यते न तानि तेनेति । कर्तप्रदेशाः 'इडितः कर्तरि' (३।३।२२) इत्यादयः ॥२॥ काप्यं कर्म। २।२।३॥का क्रियया यद्विशेपणाप्नुमिष्यते तगाप्यं तत्कारतं कर्मसंज्ञं भवति । प्रसिद्धस्यानुवादेनामसिद्धस्य विधानं लक्षणार्थः । तेन यत् कर्म यत्का क्रियते तचाप्यसंज्ञं भवतीत्यपि मूत्रार्थः। तोगा निर्यय॑म् ? विकार्यम् २ प्राप्यं ३ च। तत्र यदसज्जायते जन्मना वा प्रकाश्यते तनिवर्त्यम् । कटं करोति । पुत्र प्रसूते । प्रकृत्युच्छेदेन गुणान्तराधानेन वा यद्विकृतिमापावते तद्-विकार्यम् । काष्ठं दहति । काण्डं लुनाति । यत्र तु क्रियाकृतो विशेपो नास्ति तत्याप्यम् । आदित्यं पश्यति । ग्रामं गच्छति । अस्य तु विविधस्यापि यथाक्रममवान्नरव्यापाराः निर्वर्तते, विकुरुते, आभासमुपगच्छतीत्यादयः । त्रिविधमप्येतत्पुनानविधम् । इष्टम् १ अनिष्टम् २ अनुभयं ३ च । यदवाप्त क्रियारभ्यते तदिष्टम् कटादि ।
तेनेति । कर्तृमदेशाः 'इडिता का नवयते । तानि प्रतिनिधमकारकान्तरेभ्यः कर्तुः प्राधान्यम् ।
कगा हेतुभूतयाऽपरायत्ततया । यहा, सामानाधिकरण प्राधान्येन किरूपेण अपरायत्ततया ॥-प्रेषित करोतीति । प्रयोज्यायस्थतामवि सातत्यपाडाने यातनम् । यदक्त 'य क्रिया - 16: कर्तृस्या कुरुते मुग्यभावत । अप्रयुक्त प्रयुक्तो वा स कर्ता नाम कारकम् ॥१॥-प्रयोजकोऽपि कतैवेति । स्वतन्त्रस्यादिति शेष ॥-जन्मशब्द' प्रधानार्थ इति । न वितततनुवचनों : वितता हि तन्तयत्तन्त्र । यसाऽगुणभावेन धातुना व्यापार उच्यते सोऽसो स्वतन्त्र इति रूदिशब्दोऽयम् ॥ स्वशब्द आत्मवचन इत्यारावयवार्थकथन तु पढवटनामानार्थमिति । तेन योन करणा| दीन्यप्रधानानि सन्ति देवदत्त स्थाल्या काटेरोदन पचतीत्यादो तय कर्तसजेत्येव न किंतु तदभावेपि तेन आस्ते शते इत्यादापाये ॥-स्थाली पचतीति । अधिकरगरुपाया स्थास्या स्वात
मध्यस्थ विवक्षितत्वारकर्तृत्वम् ॥-हजतीति । अन्न रोगलक्षणस्प भावस्प कर्तृत्वात् 'रुजास्पावरिसतापे '-इति कर्मणो विकल्पितःचात् चोरास्पष्टी ॥-तानि प्रतिनिधत्त इति । प्रतिविम्बीRO करोति । कत्ती हि कर्मादीनि कर्तृत्वेन यथा ओदन पच्यते स्वयमेव । असिछिनत्ति । गोलगो ददाति । कपाल पचति । स्थाली पचति इत्यादि । न तु कर्मादिभि कत्ती कमोदित्येन |
प्रतिविम्यते ॥-कर्ता- करित्या प्रथमव्याख्याने ग्यायेत्यस्य कुत्मत्यपान्तस्य योगे ‘कृत्यस्य पा' इति कर्तरि पछी । ननु यदा देतीपीक व्याख्यान करें कमै व्यामिति क्रियते । | तदा कर्मणा योगे कर्तृशब्दात् केन सूत्रेण पष्ठी प्रावर्तिष्ट । उच्यते । कृच्छेपा उणादय इति कृत्वा कर्मशब्द औणादिकप्रत्ययान्तोऽपि कृदन्त । ततस्तद्योगे ‘कर्तरि ' इति पष्ठी ॥-विकार्य| मिति । विकार्यते स्वभावोच्छेदेनाऽन्यथात्व लभ्यते इति ॥-निर्वर्तते इति । 'निर्वत्पादिषु यत्पूर्वमनुभूय स्वतन्तताम् ॥ कन्नराणा गापारे कर्म मपयते तत ' ॥-विकुरुते इति । अन्यथा | विकृतिमनुपगच्छतो वनस्मेव विकार्यत्वायोग स्थात् ॥-आभासमुपगच्छतीति । तथा आभामाऽयोग्यस्य परमनिकृष्टपरमापारियभाम्पत्वविरह. स्थादिति व्याप्यस्याभासगमनमवान्तरब्यापार
॥२२॥