________________
द्वितीयः पादः ॥२॥
क्रियाहेतुः कारकम् । २।१।१॥ क्रियाया हेतुः कारणं कादि कारकसंज्ञं भवति । तच्च-द्रव्याणां स्वपराभयसमेवतक्रियानिर्वर्तक सामर्थ्य शक्तिरि-18 LS त्याचक्षते । शक्तिश्च सहभूर्यावन्यभाविनी च क्रियाकाल एवाभिव्य॑ज्यते । करोतीति कारकमिति अन्वर्थसंज्ञासमाश्रयणाचानाश्रितव्यापारस्य निमित्तत्वमात्रेण हेत्वा
देः कारकसंज्ञा न भवति । कारकप्रदेशाः ' कारकं कृता' (३ । १ । ६८) इत्येवमादयः ॥ १॥ स्वतन्त्रः कर्ता । २।१।२॥ क्रियाहेतुभूतो यः क्रियासिद्धा
कारकम् ॥ १ ॥ स्वव्यापारे तु कायस्थ मुख्यत्वाचदेताच शप्रत्ययस्तदा क्यो नारिन
क्रियाहेतुः-॥ क्रियत इति क्रिया 'कृग श च वाक्य शिति रिः शक्याशीर्य । भावकर्मणोरिति व्युत्पत्तिः । यदा स्वपादानादौ शप्रत्ययस्तदा क्यो नास्ति । तदा इय् आदेश. । क्रियाना कारकमित्युक्त क्रियाया कर्तुर्मुख्यत्वात्तस्यैव कारकत्व स्यात् । गौणमुख्ययोरिति न्यायात् । हेतु कारकमित्युक्ते तु द्रव्यस्य मुख्यत्वात्तद्धेतोरेव कट करोतीत्यादी कारकत्व स्यात् । न तु चैत्रो यातीत्यादौ । कारकशब्द कर्तमानपर्याय' । कादीत्यन्न कर्तृशब्दस्तु कर्पविशेषवचनः । यथाह पाणिनि ॥ स्वब्यापारे तु कर्तुत्वं सर्वत्रैवास्ति कारके । व्यापारभेदापेक्षायां करणत्वादिसभव ॥१॥ फलार्थी प स्वतन्त्र सन् फलायारभते क्रियाम् । नियोक्ता परतत्राणां स कत्ती नाम कारकम् ॥ २॥ प्रवृत्ती च निवृत्तो च कारकाणा व ईश्वर । अप्रयुक्त प्रयुक्तो वा स कर्ता फलसाधक ॥३॥तेन कादि कारकसंशमिति विशेषणविशेषपभाव उपपन्न इति । अन्यथा वृक्षो वृक्षसंक्ष इतिवदऽनुपपन्न स्यादिति ॥-तव द्रव्याणामिति । ग्याणां सामर्थ्य कारकमिति सबन्ध । बन्यस्य तु कारकत्वे प्रतिबन्धकमन्वादिसन्निधानासन्निधानाच्या दहनादेर्दाहादिक्रियोत्परयऽनुत्पत्ती न स्याताम् । तत्स्वरूपस्य सर्वदा विद्यमानत्वात् उत्पत्तिरेव स्यात् । तसाच्छक्तिरेव कारकमिति श्रेय' । चैत्रादेस्तु कारकत्व शक्तिशक्तिमतोरभेदनयेन ॥-स्वपराश्रयेति । अयमर्थ , त्रयी क्रिया सा च चैत्र आस्ते इति स्वाचिता । कट करोतीति पराश्रिता । अन्योन्ममामिप्यत इत्युभयाश्रिता। शक्तिरिह इव्यस्य धर्म तस्य चतुष्टयी गति । कश्चित्सहभूर्यावद्व्यभावी च यथा स्फटिकस्य नैर्मल्य सुवर्णस्य पीतत्वम् १ । कश्चित्सहभूरऽयावद्न्यभावी । यथाऽपकवटे श्यामिका २ । कश्चिदऽसहभूर्यावद्दव्यभावी । यथा तस्यैव घटस्थ पाकजा रूपादय । गया लाक्षारक्तस्य कम्बलस्य राग ३ । कश्चिदऽसहभूरऽयावद्द्वव्यभावी। यथा मेपयो सयोग । यथा पटे हरिद्वाराग ४॥-कियाकाल इति । क्रियाया शक्ति प्रति ज्ञापक काल । तत्र क्रियाकाले समवहितसकलोपकरणे शक्तिरभिव्यज्यते प्रकटीफियते अवगता भवति ॥-अभिव्यज्यत इति । कर्मणि कर्तृकर्मणि वा । तथाहिक्रियया का शक्ति प्रकाश्यते प्रकटीक्रियते । अभिव्यनक्ति प्रकटीकरोति क्रियाकी शक्ति सैव विवक्ष्यते । नाहमभिव्यनश्मि स्वयमेवाभिन्मन्यते शक्ति. ॥ अन्वर्थसंज्ञासमाश्रयणायेति । चकार एवार्थे । हेत्वादरित्यत्र आदिशब्दारसबन्धस्य सहाभस्य च भकारकत्व तेन विद्ययोपित इत्यादी ' कारकं कृता' इति न समास । बहूनामिदं वस्त्रमित्यादौ 'बदलार्थ '-इति शस् नाऽभूत् ॥स्वतन्त्रः-|| अव कारकत्वादेव स्वातये लब्धे पुन स्वतन्त्र श्रुतिर्नियमाथी । तेन स्वातत्यमेव यस्य तस्य कर्तृसहा । न तु पारतक्ष्यसहितस्वातत्र्ययुक्तस्स ॥-अपरायत्ततयेति । प्राधान्य च