________________
भौमिशन
Pष्यस्य या जातिस्तद्वाचिन इकारान्तानाम्नः खियां अर्भवति । अवन्तेः कुन्तेवापत्यमिति ज्यः । तस्य लोपे 'अवन्ती । कुन्ती । दाक्षी । प्लाक्षी । कायनी । ग्लु1७१॥ 18 जुकायनी । इत इत्येव । विशोऽपत्यमित्पञ् तस्य लोपे विट् । *एवं दरद् । अवन्तीयतेः किम् । तस्य लोपे ' अवन्ती स्त्री । नुरिति किम् । तितिरि । जाते
रिति किम् । निष्काशाम्यिः कन्या ॥७२॥ उतोऽप्राणिनश्वायुरज्ज्वादिभ्य जङ्॥२१४।७३ ॥ उकारान्तान्नृजांतिवाचिनोऽमाणिजातिवाचिनश्च नाम्नः खियामूङ् प्रत्ययो भवति युशब्दान्तं रज्ज्वादींश्च वर्जयिता । *कुरूः । इक्ष्वाकूः । ब्रह्मवन्धूः । धीववन्धुः । अपाणिनश्च, अलाबूः । कर्कन्धः । ब्रह्मा बन्धुरस्या इत्यत्रोङः पूर्व 'शेपारा (७-३-२७६) इति कच प्रसयः परोऽपि न भवति । तत्र बहुलाधिकारात । उत इति किम् । विट् । वधूः । ऊडि हि सति वधूमतिकान्ताऽतिवधूरिसत्र हस्वः स्यात् यथा अतिब्रह्मबन्धुरित्यत्र । अप्राणिनश्चेति किम् । आखुः । कृकवाकुः । जातेरित्येव । पटुः । चिकीर्षुः। काकु: स्वरभेदः । शकुःसंख्याविशेषः। अयुरज्ज्वादिभ्य इति किम् । अध्वर्युःखी । चरणखाजातिः। रज्जुः । हनुः । बहुवचनमाकृतिगणार्थम् । कथं तहि भीरु गतं निवर्तत इति । भीरुशब्दस्य हि जातिवाचिखाजातिलक्षणस्योडोभावे संबोधने ओत्वं प्राप्नोति। नैवम् । ताच्छीलिकानां संज्ञाप्रकारत्वात् मनुष्यजातिवचनत्वम् । तथा चोङि सति इस्वत्वं सिद्धम्। अन्ये वसूर्यपश्यरूपा त्वं किमभीरुररायसे इति प्रयोगदर्शनाजातिवचनत्वमनिच्छन्त जन मन्यते ॥७॥ बाह्वन्तकद्रुकमण्डलोनाम्नि॥४७॥ बाहुशब्दान्तानाम्नः कद्रुकमण्डलुभ्यां च नाम्नि विषये खियामृङ् प्रत्ययो भवति। मयाहूः। भद्रबाहूः । कः । कमण्डलू। संज्ञा एताः। नाम्नीति किम् । वृत्तो वाहू अस्या वृत्तवाहुः॥७४॥ ॥-अवन्ती । कुन्ती 'दुनावि '-इति ज्य। 'कुन्त्ययते । इति उप ॥-तैकायनी । 'तिकादेरायनिम्' । ग्लुचुकायनी। 'अदोरायनि -1-तस्य च लोपे इति । ' राष्ट्रक्ष पियात् '-दति विहितस्य 'रगण '-इत्यनेनेत्यर्थ ॥-एवं दरदिति । 'पुरमगध'-इति विहितस्माण एवं चास्य गोग घ चरणे सहेति जानित्यम् । यहा मनुष्यपर्यायत्यान् स्वयमय जातित्वम् ॥-अवन्तीः रखीति । अवन्तेरपत्य यहयो माणवका. 'दुनादि'-ज्य । 'यहुपु' इति लुप् । अवन्तीनिच्छति या सी क्यन् । अवन्तरपत्य या खीति तु कृते दुनादिन्यस्य 'कुन्त्यवन्ते'इत्यनेन लुपियन प्रागेवटी स्वात् ॥-उतोऽप्रा-॥ अदिति दीघनिर्देश उत्तरार्थ । तेन 'नारी सखी '-इत्यन वरिति दीघन्निो निपात सिद्ध ॥-कुरुरिति । तस्यापत्य दुनादीतिविहितस्य भास्य 'कुरोधा ' इति लुपि गोनं च चरणे सहेति जातियावूर ॥ इक्ष्वाकरिति । 'राष्ट्रक्षापियात् -इति अजन्तस्य प्रेरगणो लुप् ॥-ब्रह्मवन्धरिति । अन च लिक्षागा च न सर्वभागिति जातित्वम् ॥-तत्र बहुलाधिकारादिति । समासान्तप्रकरणे इत्पर्य । यहा उवासावूचेति द्विपिंधानावन्य प्रत्ययो न भवतीति कैवटमतम् ॥-बाहन्त-|| अन्तग्रहण तदन्तविध्यर्थम् । गक्रियमाणे हि तसिन् य. सीसज्ञाया यातुशब्दस्वसाकवलापूर विधीयते । गथैव हि देवदत्तशब्द सीपुसयो सज्ञा एवं बातुशब्दोऽपि ॥ अप्राणिनवेति अनेन भुजाभिधायकादाहुशब्दावर सिदो न तु सज्ञाशब्दात् । अन्तग्रहणानु तदन्तायातुशब्दाक्रियते । न तु केवलात् ॥-मद्रवाहारियन मनी भाती वाहू वसा इत्यक्यवार्थकल्पना यथाकथचित्सगुदायस्व सपादनार्थ फियते ॥-कमण्डलूरित्यन कमण्डलुशब्दस्य चाप्राणिजातित्वादप्राणिनश्चेत्यूटि पाहे नियम फियते । रज्ज्वादिपाठेन च उद्मतिपेधे प्राले विधि फियत इति । नन्वस्थामाणिजातिवचनत्याचतुष्यान्य एयजित्यन कामण्डलेय इति कथमुदाहारीति । चतुष्पाजातिवाचियात्माणिजातिवमव्यभिचरितमेव । सत्यम् । अप्राणिजातिवचनोऽय शब्दान्तरमेव । आनन्त्यात् शब्दानामिति
॥७१