________________
२॥ 'गुणादिभ्यो यः (७-२-५३ ) रूपात्लशस्ताहतात (७-२-५४ ) इत्पा एतस्माधमत्पपात पाः प्रकृतयो निर्देष्यन्ते ताभ्यो मतुः प्रत्ययो भवति तदस्यास्ति तदस्मिन्नस्तीत्यस्मिन्विषये । कुमारीमान् । ब्रीहिमान् । दण्डवान् । अशीर्पवान् । वातवान् | चूडावान् | सिध्मवान् । गोमान् । गुणवान् । आ यादित्यभिविधावाङ् । अपवादैवाधा माभूदिति वचनम् । तेन यथाभिधानमुत्तरत्र मतुरपि भवति ॥२॥ नावादेरिकः ॥७।२।३ ॥ नी इत्येवमादिभ्यो मत्वर्थे इकः प्रत्ययो भवति मतुश्च । नौरस्यास्मिन्वास्तीति नाविकः । नौमान् । कुमारिकः । कुमारीमान् । पचखदिकः । यवखदावान् । नौकुमारीभ्याम् इन केचिदाहुः नावी । कुमारी । नौ कुमारी यवखदा सभा करण इति नावादिः॥३॥ शिखादिभ्य इन् ॥ ७॥२॥ ४॥ शिखा इत्येवमादिभ्यो मत्वर्थे इन् प्रत्ययो भवति मतुश्च । शिखी । शिखावान् । माली। मालीवान् । शिखा माला शाला मेखला शाखा वीणा संज्ञा वडवा अष्टका बलाका पताका कर्मन् चर्मन् वर्मन् बल उत्साह उदास उद्भास उल मुल मूल आयाम व्यायाम प्रयाम आरोह अवरोह परिणाह शृङ्ग बन्द गदा निचुल मुकुल कूल फल अल मान मनीषा व्रत धन्वन् चूडा केका दंष्टा सूना घृणा करुणा जरा आयास (आयस) स्तवक उपयाम उद्यम । इति शिखादिराकृतिगणः केचित्तु वडवा अष्टका कर्मन् वर्मन् चर्मन् इत्येतेभ्य इकमपीच्छन्ति ॥४॥ बीद्यादिभ्यस्ती ॥ ७ ॥२॥५॥ ब्रीह्यादिभ्यो मत्वर्थे तौ इक इन इत्येतौ प्रसयौ भवतः मतुश्च । व्रीहयोऽस्यास्मिन्ना सन्ति वीहिकः । बीही । बीहिमान् ।मायिकः। मायी । मायावान् । मायाचीति विन् । ब्रीह्यादयः पयोगगम्याः॥५॥ अतोऽनेकस्वरात् ॥ ७।२।६ ॥ अकारान्तादनेकखरान्मत्वर्थे तौ इक इन इत्येतो प्रत्ययो भवतः मतुश्च । दण्डिकः । दण्डी । दण्डवान् । छत्रिकः । छत्री । छत्रवान् । अत इति किम् । खवावान् । मालावान् । अनेकखरादिति किम् । खवान् ।। *खवान् । अभिधानार्थस्पेतिकरणस्यानुवृत्तेः कृदन्तान भवतः । राप्यवान् । लाप्यवान् व्यवान् हन्यवान कृत्यवान् भृत्यवान् कारकवान् हारकवान् कुम्भकारवान् धान्यमायवान हिंसवान् ईश्वरवान पाकवान् नेहवान् । कचिद्भवतः । कार्यिकः । कार्या । हायिकः । हायी । गृहिकः । गृही । दात्रिकः । दात्री । पात्रिकः । पात्री। भोगिकः । भोगी । तरिकः । तरी । विजयिकः । विजयी । संयमिकः । संयमी । स्थानिकः । स्थानी इति । जातिशब्दभ्यो न भवतः । व्याघवान् । सिंहवान् ] वृक्षवान् । प्लक्षवान् । तथा द्रव्यवान् । क्रव्यवान् । सस्यवान् । धान्यवान् । माल्यवान् । पुण्यवान् । सत्यवान् । अपत्यवान् । धनवान् । कचिद्भवतः । तण्डुलिभत्र कुमारीमानित्यादिप्रयोगेषु यथाक्रम 'नावादेरिक.' 'ब्राह्मादिभ्यस्तौ ' ' अतोऽनेकस्वरात् ' ' अशिरसोऽशीर्पश्च' 'यलवातदन्तललाटाटूल ' ' प्राण्यड्गादातो ल' 'सिध्मादिक्षुवजन्तुरुभ्य' गो. ' ' गुणादिभ्यो य. ' इत्यादिसूत्रविहितप्रत्ययविषये पक्षे आ पादित्यनेन मतुर्विधीयते ॥ यथाभिधानमिति । 'कालाजटा-'इत्यादिभिः कैश्रित्सनेरविशेपे | प्रत्ययोऽभिहित स च मतुना न गम्यत इति तदर्थप्रतिपादानाय तत्सूत्रविहित एवं प्रत्ययो भवति न तु मतुरित्याशय ॥-नाया-||-इन केचिदाहरिति । ते हानयोः शिसादो पाठ-1180 | मिच्छन्ति ॥-यवखदिक इति । खदन भिदायट् । ययाना खदा यवखदा यवाभ्योष ॥-शिखा-1-कमपीच्छन्ति इति । ते घेतान् ग्रीह्यादौ पठन्ति ॥-अतो--॥-स्वयानिाते । भत्र स्वामित्वाविवक्षणात् ' स्वान्मिसीशे' इति न मिन् ॥-तथा द्रव्यवानिति । व्याघ्रादयो लोकप्रसिद्ध्या जातिशब्दा दग्पादयस्तु शासप्रसिद्ध्या इति दग्पादीनामपि शासप्रसिद्ध्या ।