________________
exereann
।
|
। ५ । २ । ८० ॥ नीदावास युयुजस्तुतुद सिसिचमिहपतपानहखद् । ६ । २ । ८८ || हलकोडास्ये पुवः । ५ । २ । ८९ ।। दंशेत्रः । ५ । २ । ९० ॥ धात्री ५ । २ । ९१ ॥ ज्ञानेच्छाचार्यजीच्छील्यादिभ्यः क्तः । ५ । २ । ९२ ॥ उणादयः । ५ । २ । ९३ ॥ इति पञ्चमस्य द्वितीयः पादः ॥ वत्स्यति गम्यादिः ५ | ३ | १ || ना हेतुरिन्द्रौ कः । ५ । ३ । २ ॥ कपोऽनिटः । ५ । ३ । ३ । भविष्यन्ती । ५ । ३ । ४ ॥ अनद्यतने श्वस्तनी । ५ । ३ । ५ ॥ परिदेवने । ५ । ३ । ६ ॥ पु·ावतोर्वर्तमाना । ५ । ३ । ७ ॥ कदाक होर्नवा । ५ । ३ | ८ || किंटते लिप्सायाम् । ५ । ३ । ९ ॥ लिप्स्यसिद्धौ । ५ । ३ । १० ॥ पञ्चम्यर्थहेतौ । ५ । ३ | ११ || सप्तमी चोर्ध्वमौहूर्तिक । ५ । ३ १२ ॥ क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती । ५ । ३ । १३ ॥ कर्मणोऽण् । ५ । ३ । १४ ॥ भाववचनाः । ५ । ३ । १५ ॥ पदरुजविशस्पृशो धन् । ५ । ३ | १६ || सः स्थिरव्याधिवलमत्स्ये । ५ । ३ । १७ ॥ भावाकर्त्रीः । ५ । ३ । १८ ॥ इङोऽपादाने तु विद्वा । ५ । ३ । १९ ॥ श्रो वायुवर्णनिवृते । ५ । ३ । २० ॥ निरभेः पूल्वः । ५ । ३ । २१ ॥ रोरुपसर्गात् । ५ । ३ । २२ ॥ भूयोऽल् । ५ १३|२३|| न्यादो नवा । ५ । ३ । २४ ॥ संनिन्युपाद्यमः | ५ | ३ | २५ || नैर्नदगदपठस्वनकणः । ५ । ३ । २६ ॥ वैणे कणः । ५ । ३ । २७ ॥ युवर्णदृवशरणगगृहः । ५ । ३ । २८ ॥ वर्षादयः क्लीवे । ५ । ३ । २९ ॥ समुदोऽजः पशौ । ५ । ३ । ३० ॥ सृग्लहः प्रजनाक्षे । ५ । ३ । ३१ । पणेर्माने । ५ । ३ । ३२ ॥ संमदप्रमदौ हर्पे | ५ | ३ | ३३ ॥ हनोऽन्तर्घनान्तर्घणौ देशे | ५ | ३ | ३४ ॥ प्रघणमघाणौ गृहांशे | ५ | ३ | ३५ || निघोद्यसंधोधन । पघनोपधनं निमितःप्रशस्तगणात्याधानाङ्गामन्नम् । ५ । ३ | ३६ || मूर्तिनिचिता घनः | ५ | ३ | ३७ ॥ व्ययोद्रोः करणे | ५ | ३ | ३८ ॥ स्तम्वाद्धश्च । ५ । ३ । ३९ ॥ परेर्घः | ५ | ३ | ४० ॥ हः समाया हयौ द्यूतनाम्नोः | ५ | ३ | ४१ ॥ म्यभ्युपवेदश्रोत् | ५ | ३ | ४२ || आओ युद्धे | ५ | ३ | ४३ || आहावो निपानम् । ५ । ३ । ४४ ॥ भावेपसर्गात् । ५ | ३ | ४५ ॥ हनो वा वधू च । ५ । ३ । ४६ ॥ व्यधजपमद्भ्यः | ५ | ३ | ४७ ॥ नवा कणयमहसस्वनः | ५ | ३ | ४८ || आओ रुप्लोः । ५ । ३ । ४९ ॥ वर्षविघ्नेनाग्रहः । ५ । ३ । ५० || मामिलासूत्रे | ५ | ३ | ५१ ॥ गो वस्त्रे | ५ | ३ । ५२ || उदः श्रेः । ५ । २ । ५३ ॥ युषूद्रोर्घज् । ५ । ३ । ५४ || ग्रहः । ५ । ३ । ५५ ॥ न्यवाच्छा । ५ । ३ । ५६ || प्रालिप्सायाम् । ५ । ३ । ५७ ॥ समो मुष्टौ । ५ । ३ । ५८ ॥ युदुद्रोः । ५ । ३ । ५९॥ | नानुपसर्गाद्वा | ५ | ३ | ६० || वोदः | ५ | ३ | ६१ || अवात् । ६ । २ । ६२ ॥ परेद्यूते | ५ | ३ | ६३ || भुवोऽवज्ञाने । ५ । ३ । ६४ ॥ यज्ञे ग्रहः | ५ | ३ | ६५ || संस्तोः | ५ | ३ | ६६ || मास्तुखः | ५ | ३ | ६७ || अयज्ञे खः । ५ । ३ । ६८ || वेरशब्दे प्रथने । ५ । ३ । ६९ ॥ छन्दोनान्नि । ५ । ३ । ७० || क्षुश्रोः । ५ । ३ । ७१ ॥ न्युदो ग्रः ॥ ५ । ३ । ७२ || किरो धान्ये | ५ | ३ | ७३ || नेर्बुः | ५ | ३ | ७४ ॥ इणोऽभ्रेपे । ५ । ३ । ७५ ॥ परेः क्रमे । ५ । ३ । ७६ ॥ व्युपाच्छीङः । ५ । ३ । ७७ || हस्तमाप्ये चेरस्तेये । ५ । ३ । ७८ ॥ चितिदेदावासोपसमाधाने कञ्चादेः । ५ । ३ । ७९ ॥ सोऽ
।