________________
श्री मश
॥ १३ ॥
।
कृतास्मरणातिनिह्नवे परोक्षा । ५ । २ । ११ ॥ परोक्षे | ५ | २ | १२ || हशववयुगान्तः प्रच्छये ह्यस्तनी च । ५ । २ । १३ || अविवक्षिते । ५ । २ । १४ ॥ रादौ । ५ । २ । १५ ॥ स्मे च वर्तमाना | ५ | २ | १६ ॥ ननौ पृष्टोक्तौ सद्वत् । ५ । २ । १७ ॥ नन्वोर्वा । ५ । २ । १८ ॥ सति । ६ । २ । १९ ॥ शत्रानशावेष्यति तु सस्यौ । ५ । २ । २० ॥ तौ माङयाक्रोशेषु । ५ । २ । २१ ॥ वा वेत्तेः कतुः | ५ | २ | २२ || पूयजः शानः । ५ । २ । २३ ॥ वयः - | शक्तिशीले । ५। २ । २४ ॥ धारीोऽकुच्छेऽनुश् । ५ । २ । २५ ॥ सुगद्विपार्हः सत्रिशत्रुस्तुत्ये । ५ । २ । २६ || तुन् शीलधर्मसाधुषु । ५ २ । २७ ॥ भ्राज्यलंकुग्निराकृग्भूम हिरुचिवृतिवधिच रिप्रजनापत्रप इष्णुः । ५ । २ । २८ ॥ उदः पचिपतिपदिमदेः । ५ । २ । २९ ॥ भूजेः ष्णुक् । ५ । २ । ३० ॥ | स्थाग्ल| म्लापचिपरिमृजिक्षेः स्तुः । ५ । २ । ३१ ॥ त्रसिधिघृषिक्षिपः क्तुः | ५ | २ । ३२ ॥ सन्भिक्षाशंसेरुः | ५ | २ | २३ || विद्विच्छू | ५ | २ | ३४ ॥ वन्देरारुः । ५ । २ । ३५ ॥ दासिशदसदो रुः । ५ । २ । ३६ ॥ श्रीश्रद्धानिद्रातन्द्रादयिपतिगृहिस्पृहेरालुः । ५ । २ । ३७ ॥ ङौ सासहिवावहिचा चलि - पापति । ६ । २ । ३८ ॥ सखिचदिधिजज्ञिनेमि । ५ । २ । ३९ ॥ ग्रकमगमहनतृषभूस्थ उकणं । ५ । २ । ४० || लपपतपदः | ५ | २ | ४१ ॥ भूषाक्रोधार्य - जुसृगृधिज्वलशुचथानः । ५ । २ । ४२ ॥ चलशब्दार्थादिकर्मकात् । ५ । २ । ४३ ॥ इङितो व्यञ्जनाद्यन्तात् | ५ | २ | ४४ ॥ न णिङन्यददीपदीक्षः | ५ | २/४५ ॥ द्रममो यङः । ५ । २ । ४६ ॥ यजिज पिदंशिवदादूकः । ५ । २ । ४७ ॥ जागुः | ५ | २ | ४८ || शर्माष्टकात् धिनम् । ५ । २ । ४९ ॥ युजभुजभजत्यजअद्विपदुपद्रुदुहाभ्याहनः । ५ । २ । ५० || आङः क्रीडमुपः | ५ | २ | ५१ ॥ प्राच्च यमयसः | ५ | २ | ५२ || मालवः । ५ । २ । ५३ || वेश्व द्रोः । ५ । २ । ५४ ॥ विपरिभात् सः | ५ | २ । ५५ || समः पृचैपूज्वरेः । ५ । २ । ५६ ॥ संवेः सृजः । ५ । २ । ५७ || संपरिव्यनुमाद्वदः । ५ । २ । ५८ ॥ वैर्विचकत्यस्रम्भकपकसलसहनः । ५ । २ । ५९ ॥ व्यपाभेर्लेपः | ५ | २ | ६० || संप्राद्वसात् | ५ | २ | ६१ ॥ समत्यपाभिव्यभेश्वरः । ५ । २ । ६२ ॥ समनुव्यवादुधः | ५ | २|३३|| वेर्दहः | ५|२|६४|| परे विश्व | ५|२/६५|| रिटः | ५|२|६६|| वादेव णकः|५| २ |३७| निन्दहिंसलिशखादाविनाशिन्या भाषासु याऽनेकस्वरात् १५/२६८॥ उपसर्गात् देष्टदेविकुशः | ५|२२६९॥ वृङ्भक्षिलुष्टिनल्पिकुट् टाकः | ५ | २|७०||मात्मजोरिन् । ५ । २ । ७१ ॥ जीणदृक्षिविश्रिपरिभूव॒माभ्यमान्यथः | ५ | २ | ७२ ॥ घस्यदो मरक् । ६ । २ । ७३ ॥ भजिभासिमिदो घुरः । ५ । २ । ७४ ॥ वेत्तिच्छिदभिदः कित् । ५२ । ७५ ॥ भियो रुरुकलुकम् ।। ६ । २ । ७६ ॥ सृजीण्नशष्ट्वरप् । ५ । २ । ७७ ॥ गत्वरः । ५ । २ । ७८ ॥ स्म्यजस हंसदीपकम्पकमनमो रः । ५ । २ । ७९ ॥ तृषिधृषिस्वपो नजि || ५ | २ । ८० ॥ स्पेशभासपिसकसो वरः । ५ । २ । ८१ ॥ यायावरः । ५ । २ । ८२ ॥ दिद्युदृज्जगज्जुहूचा कपादद्धीश्रद्भूि स्तूज्वायतस्तूकटमूपरिवाभ्राजादयः किपः । ५ । २ । ८३ ॥ शंसंस्वर्यविमाद्भुवो दुः । ५ । २ । ८४ ॥ पुत्र इत्रो दैवते । ५ । २ । ८५ ॥ ऋषिनात्रोः करणे । ५। २ । ८६ । लधूमुखन चरसहार्तेः
ཐང་
VENTE
अष्टा
॥ १३ ॥