________________
मरिचास्थिशिलाभवसृक्कयकृन्नलदान्तिकवल्कल सिध्मयुधाम् ॥ ३ ॥ सौवीरस्थानकद्वारक्लामधौतेय कास्सृजाम् । लवणव्यञ्जनफलमसूनद्रवतां सकम् ॥ कवसद्मा ङ्गयोश्छत्रशीर्षयोः पुण्डरीकके ॥ मधु द्रवे ध्रुवं शश्वतर्कयोः खपुरं घंटे ॥ ५ ॥ अयूपे दैवेऽकार्यादौ युगं दिष्टं तथा कटु || असं द्वन्द्वं स्थले धन्वारिष्टेः ॥१५॥ ॥ ६ ॥ धर्मे दानादिके तुल्यभागेऽर्धे ब्राह्मणं श्रुतौ ॥ न्याय्ये सारं पद्ममिभविन्दौ काममनुमतौ ॥ ७ ॥ खलं भुवि तथा लक्षं वेध्येऽहः सुदिनैकतः ॥ भूमोगएकार्थे पथः संख्याव्ययोत्तरः ॥ ८ ॥ द्वन्द्वैकत्वाव्ययीभावौ क्रियाव्ययविशेषणे ॥ कृखाः क्तानाः खल जिन भावे आ त्वात् त्वादिः समूहः ॥ ९ ॥ गायत्र्या दक्षिणपार्श्वे कृष्णमासांश. ॥ नलदं तृणविशेष | अन्तिकम् समीपम् अभ्यर्णम् अभ्याशम् ॥ दन्त्योपान्त्ये तु बाहुलकात्पुरत्वम् || सिम किलासम् ॥ युत् युद्धम् । युधस्तु खीत्वम् । सयतो नपुसकत्वम् ॥ ३ ॥ सौवीरादीना लवणादीनां तु सभेदमपि क्लीबम् ॥ वाच्यस्य सभेदत्वान्नामापि सभेदम् । सौवीरम् सौवीराञ्जनम् ॥ स्थानक योधानामालीढादिसस्थानविशेष | द्वारमुपायेऽपि बाहुलकात् क्लीवम् ॥ लोममुदर्यो जलाधारो हृदयस्य दक्षिणे यकृत कोमं च वामे लीहा पुष्पसाचेति वैया ॥ धौतेयक प्रन्थिपर्णम् ॥ तद्वाची जीवदस्तु बाहुलकारपुसि ॥ असृग् रुधिरम् ॥ लवणम् तद्भेदा, अक्षीयमा निवन्ध विडादयः ॥ व्यञ्जनभेदा. दधिदुग्धाज्यतक्रादयः ॥ गोरसस्य सान्तत्वायुस्त्वम् ॥ फलभेदा नालिकेरादयः ॥ प्रसूनभेदाश्रम्पकादय ॥ अग्निसपर्के ये द्रवन्ति बिलीयन्ते ते द्रवन्तस्तेषां भेदा लोहादय ॥ स्वर्णवाचिनस्तु चाम्पेयस्य आरकूटवाचिनो मदनस्य तु बाहुलकात् पुस्वम् ॥ इह पृथग्ग्रहणात् जलसंपर्काचे द्रवन्ति न तेषां परिग्रह ॥ तेन न मृदोऽपि परिग्रह ॥ ४ ॥ सननि अ च पुर क्लीम् ॥ नगरे तु त्रिलिङ्ग ॥ पुण्डरीक क च क्रमेण छत्रे श च ॥ द्रयति वस्तुनि मधु क्लीयम् ॥ मधु मकरन्द ॥ शश्वन्नित्ये तर्फे कहे च ध्रुवम् ॥ अन्यत्र तु यथाप्राप्तम् ॥ खपुरं घटे वाच्ये शीवम् ॥ अयूपादिष्वर्थेषु यथासंख्य युगदिष्टकदुशब्दा. क्लीवा ॥ युगं युग्मम् कृतादि ॥ यूपे तु पुनपुंसकम् ॥ गोगोयुगम् इत्यादौ तु गोयुगप्रत्ययान्तादेव सिद्धम् ॥ दिष्टम् दैवम् ॥ काले तु पुसि ॥ कटु अकार्यम् दूषणं च ॥ समासादन्यत्र द्वन्द्वकीयम् ॥ द्वहं युग्मम् ॥ अर्थप्राधान्याद्दन्द्रमपि ॥ धन्वन् शब्द स्थले क्लीय ॥ मरौ तु पुनपुसक ॥ द्रुम च पक्षिण च वर्जयित्वाऽरिष्टम् क्लीम् ॥ अरिष्टम् सूतिकागृहम् मरणम् अशुभम् ॥ ६ ॥ दानादिके पुण्यस्योपाये धर्म. क्लीय ॥ तानि धर्माणि प्रथमान्यासन् ॥ पुण्ये तु मान्तत्वात्पुंस्त्वम् ॥ स्वभावे तु नपुस । समेऽशे बायेर्धशब्दः ॥ अर्ध पिप्पल्या. अर्धपिप्पली || अतुल्ये भागे तु पुस्त्वम् || केचिदाश्रयलिङ्गतामाहु ॥ श्रुतौ वेदविषये बाह्मण नपुंसकम् ॥ न्यायादनपेतं न्याय्यम् तस्मिन् वाच्ये सारशब्द ॥ बलादौ तु पुंस्यम् || इभविन्दौ वाच्ये पद्म नपुंसकम् ॥ अन्यत्र तु यथाप्राप्तम् ॥ अनुज्ञायां काम कीयम् । अयमव्ययमप्यस्ति ॥ ७ ॥ भुवि वाच्यायां क्कीब खलम् ॥ पिण्याके दुर्जने च पुनपुंसकः ॥ स्थाने तु त्रिलिङ्ग ॥ वेध्ये वाच्ये लक्षम् । व्याजे तु पुनपुसक. ॥ संख्यायां तु पुत्री ॥ शोभनवाचिसुदिनशब्दादेकशब्दाच्च परो अह इति कृतसमासान्तो ऽहन् शब्द क्लीय. ॥ भूम इति कृतसमासान्तो भूमिशब्द सख्याया अन्येभ्यः पर. एकार्थे कर्मधारये वर्तमान कीब. ॥ पाण्डुर्भूमि' पाण्डुभूमम् ॥ एवमुदग्भूमम् । कृष्णभूमम् ॥ असंख्यात इति किम् । द्वयोर्भूभ्यो समाहारो द्विभूमम् अन्यस्तु सर्वो नपुसक. ' इति नपुसकत्वम् ॥ ननु चेत्संख्यापूर्वस्यापि क्लीवत्वम् तर्हि निषेधोऽनर्थक. ॥ नैवम् ॥ द्वयोर्भूम्यो. कीत इति कृतसमासान्तादिकणि तस्य लुपि यत्वम् आश्रयलिङ्गता चेप्यते । एतच विशिष्ट व्यावृत्ते. फलम् । संख्यावाचिनोऽव्ययाच पर. कृतसमासान्तोऽय पथिन्शब्द पथशब्दो वा छोबे। द्वयो. पन्था. द्विपथम् ॥ व्यवयवो वायम् ||८|| द्वन्द्वैकत्व सुखदुखम् । अव्ययीभावः दण्डादण्डि । तूष्णीगङ्ग देश ॥ पञ्चनदम् । पारेगङ्गमित्यादि ॥ क्रियाया अव्ययस्य च यद्विशेषणं समानाधिकरणं तद्वाचि नपुंसकम् ॥ साधु पचति । प्राग्रमणीयम् दिग् देश. कालो वा ॥ एवमुदग् प्रत्यगित्यादि ॥ भावे ये विहिता कृत्या. कानाः खल जिन् तदन्त नाम क्लीबम् ॥ चैत्रेण कार्य पाक्यं कर्तव्यं करणीयं देयं ब्रह्मभूयं ब्रह्मत्वमित्यादि ॥ काना इति प्रलेपात् आनानानटो गृह्यन्ते । के चैत्रेण कृतम् ॥ आनेति कानानशौर्यहणम् ॥ पेचानम् पच्यमानं चैत्रेण ॥ अनद् निर्वाणम् । अन ईपत्स्थानं मैत्रेण ॥ खल दुराव्यंभवं मैत्रेण । जिन् सम
1