________________
हिमेश
लघुन्या
सार्थेऽव्यक्तमथानकर्मधारयः ॥ तत्पुरुषो वहूनां चेच्छाया शालां विना सभा ॥ १०॥ राजवजितराजार्थराक्षसादेः पराऽपि च ॥ आदावुपक्रमोपजे कन्योशीनर- नामनि ॥ ११ ॥ सेनाशालासुराच्छायानिशा वोर्णा शशात्परा ॥ भाद्गणो गृहतः स्थूणा संख्यादन्ता शतादिका ॥ १२॥ मौक्तिक माक्षिकं सौप्तिकं क्लीतकं, नाणकं
तापाय. सारापिणम् ॥ ' भाये स्वतल्' इति त्वप्रत्ययादारभ्य माणस्त्वमिति स्यमभिव्याप्य ये प्रत्यया स्य-य-एयण-गण-गण-अकरा-ईग-स्वरूपास्तदन्त नाम कीबम् ॥प, तदात्यम् तत्काल । य, सण्यम् मेगी । वणिज्य तु सीसीयम् । एयण, कापेयम् कपे. फीगदिकम् ॥ अग् द्वैपम् दीपिनो जाति कर्म च ॥ अणू चापलम् ॥ अकम् आचार्यकम् आचार्यता ॥ईय होनीयम् ॥ त्व, महात्यम् ॥ समूहे जाता ये प्रत्यया अणू-अकञ्-ण्य-एकण-य-ईय-वण्-अञ्-एयज्-रूपास्तदन्त नाम कीयम् ॥ गण भैक्षम् ॥ अफ औपगवकम् ॥ण्य, कैदार्यम् ॥ इकण कायचिकम् ॥ य, मामण्यम् ॥ ईग, अशीयम् ॥ एवण, पार्शम् ॥ अम्, शीयम् ॥ एयण, पौरुपेयम् । इत्यादि ॥ ९ ॥ गायत्र्यादीनि छन्दोनामानि स्वाथै योऽणू तदन्तानि सीयानि ॥ गाय- 13
येय गागाम् ॥ एवमानुष्टुभादीन्यपि ॥ अव्यक्तम् अव्यक्तलिङ्गवाचि सीबम् ॥ कि तस्या गर्भ जातम् ॥ यत्तयोत्पयते तदानय ॥ इद च शिष्टप्रयुक्तेष्वेव द्रष्टव्यम् ॥ अधिकारोऽयम् गृहत' | स्थूणा इति यावत् । यदित जमनुकमिप्यामस्तन नसमास कर्मधारय च वर्गयित्या योऽन्यस्तत्पुरुप स नपुसक भवतीति अधिकृतं वेदितव्यम् ॥ छायान्तस्तत्पुरुषः लीय. ॥ सा यदि येपा। | यहना समुदिताना सभवति ॥ शलभाना छाया शलभच्छायम् ॥ शरच्छायम् ॥ बहनामिति किम् ।। कुयस च्छाया कुबच्छाया ॥ सेनाशालेत्यादिना विकल्पे प्राप्ते वचन नित्यार्थम् ॥ शाला
मुफ्त्याऽन्यवाथै य सभाशयस्तदन्तस्तत्पुरुष कीय. ॥ सीसभ दासीसम मनुष्यसमें तत्समूह इस्वयं ॥ अनञ् कर्मधारय इत्येव ॥ असभा । परमसभा ॥ परमसभाया उपारपदत्यविज्ञानादिह न स्थात् ॥ राणां परमसभा सीपरमसभा ॥ एवमुत्तरगापि ॥ १० ॥ राजा ईश्वरादयस्तेभ्यो राजवर्जितेभ्यो राक्षसादय पिशाचादयश्च प्राणिनोऽमनुष्यास्तेभ्यः परा या सभा तदन्तसत्पुरुप श्रीव ॥ शालार्थ आरम्भ ॥ इनसभम् ईश्वरसभम् नृपसभम् ॥ पिशाचसभम् । रक्षःसभम् । तद्वन्द तत्सघो वेत्यर्थ ॥ नृपतिसभामगमदिति बाहुलकात् ॥ राजवजितेति किम् ॥ राजसभा । समूहार्थस्य भवत्येव पूर्वण राजसभम् ॥ राजार्थराक्षसादेरिति किम् । नरसभा ॥ आदौ उपक्रमस्योपज्ञानस्य च प्राथम्ये विवक्षिते उपक्रमोपशेत्येतदन्तस्तत्पुरुष कीय. ॥ श्रेयासस्योपफम श्रेयासोपफम दानम् । श्रेयासेन श्रेयसे प्रथम प्रवर्तितमित्यर्थ ॥ आदिदेवस्योपज्ञा आदिदेवोपश धर्मव्यवस्था ॥ आदिदेवेन प्रथम ज्ञात्या प्रवर्तितेत्यर्थ ॥ उपक्रम्यते इत्युपक्रम । उपज्ञायते इत्युपशा ॥ कर्मणि घपावित्यनुयोगेन सामानाधिकरण्यम् ॥ उशीनरा नाम देशस्तन चेफस्यचित्सशायां वर्तमान कन्थान्तस्तत्पुरुष झीय ॥ सौशमीना कन्या सौशमिकन्थम् , आहरकन्थ नाम उशीनरेपु ग्राम ॥ उशीनरेति किम् । दक्षिणकन्या नाम ग्रामसंज्ञा किन्तु उशीनरेषु न ॥10॥ सेनापन्तस्तत्पुरुपो चा जीव । कपिसेनम् । कपिसेना । हस्तिशालम् । हस्तिशाला ॥ यवसुरम् यवसुरा ॥ छपउछायम् छपच्छाया ॥ चौरनिशम् चौरनिशा ॥ अनन् कर्मधारय इति किम् । असेना । परमसेना ॥ शशात्परो य ऊर्णाशब्दस्तदन्तस्तत्पुरुप लीय ॥ शशोणम् । अन्यत्र तु न । छागोर्णा ॥ | भात्परो यो गणस्तदन्तस्तत्पुरुष फीब । भगणम् । अन्यन न । गोगण ॥ गृहात्परा या स्थूणा तदन्तस्तत्पुरुप कीय. ॥ गृहस्थूणम् गृहधारणम् । अन्यत्र तु न । शालास्थूणा ॥ अकारान 1. शतप्रभृतिसख्या छीया ॥ अन्न खर्य निखर्व महासरोणमित्यादि । शतसासायुतायुतानां पुनपुसकत्वम् । लक्षा तु पुसीत्वम् ॥१२॥ अथ कान्ता १७ ॥ मौक्तिक मुक्ता ॥ माक्षिकं यस्मात्तामा
स धातुविशेष ॥ सौतिक रात्रीघाटी ॥ क्लीतक मधुकम् ॥ नाणक रूपकादि ॥ नाटक दशरूपकभेद ॥ सेटक फलकम् ॥ तोटकं दशरू कभेद, वृत्तं च ॥ आनिक नित्यक्रिया रूपक काव्यालंकारविशेष ॥ उपलक्षणत्यायमक दीपक च ॥ जापक दर्वी सुगन्धिद्रव्यविशेषश्च ॥ अर्थप्राधान्यात् कालापकमपि ॥ दा च पुलिशोऽप्ययमित्येके ॥ जालकम् -