________________
मणीवती । *वार्दावान्नाम गिरिः । श्वेटावान्नाम गिरिः। शर वंश शुचि कुश धूम अहि कपि मुनि मणि वाद वेट इति शरादिः । बहुवचनमाकृतिगणार्थम् । as ऋपीवती मृगावती पद्मावती वातावती भोगावतीत्यादि सिद्धम् । बहुस्वरशरादीनामिति किम् । व्रीहिमती । इक्षु ती। दुमती । मधुमती । बहुस्वरस्यानभिरादि- 1
विशेषणं किम् । अजिरवती । खदिरखती । खजुरवती । स्थविरवती। पुलिनवती। मलयवनी । *हंसकारण्डववती । *चक्रवाकवती । अलंकारवती । शशाङ्कवती। हिरण्यवती । अजिरादिराकृतिगणः । नाम्नीसेव । वलयवती कन्या । शरवती तूणा ॥ ७८ ॥ ऋषौ विश्वस्य मित्रे॥३।२। ७९ ॥ विश्वशब्दस्य मित्रे उत्तरपदे पावभिधेये नाम्नि विषये दीर्घोऽन्तादेशो भवति । विश्वामित्रो नामापः । ऋपाविति किम् । विश्वमित्रो माणवकः । नाम्नीत्येव । विश्व मित्रमस्य | विश्वमित्रो मुनिः ॥ ७२ ॥ नरे॥३।२।८०॥ विश्वशब्दस्य नरशब्दे उत्तरपदे नाम्नि विपये दीर्घोऽन्तादेशो भवति । विश्व नरा अस्य विश्वानरो नाम कश्चित् । नर इति किम् । विश्वमेनः । नाम्नीत्येव । विश्वनरो राजा ॥ ८० ॥ वसुराटोः॥३। २ । ८१ ॥ पृथग्योगान्नाम्नीति निवृत्तम् । विश्वशब्दस्य वसौ राटि चोत्तरपदे दीर्घोऽन्तादेशो भवति । विश्वं वस्वस्य विश्वावसुः । विश्वस्मिन् राजते इति विश्वाराट् । राडिति विकृतनिर्देशादिह न भवति । वि. श्वराजौ । विश्वराजः ॥ ८१॥ *वलच्यपित्रादेः॥३।२।८२॥ वलच्प्रत्यये परे पित्रादिवर्जिताना स्वरान्तानां शब्दानां दीर्घोऽन्तादेशो भवति । आसुतिः सुरा साऽस्यास्तीत्यासुतीवलः । एवम् ऋषीवलः । दन्तावलः । उत्सङ्गावलः । पुत्रावलः । अपित्रादेरिति किम् । पितृवलः । मात्वलः । भ्रातृवलः । | उत्साहवलः । * चकारः किम् । *उत्तरपदे माभूत् । कायवलम् । नागवलम् ॥ ८२॥ चितेःकचि ॥३।२। ८३ ॥ चितिशब्दस्य कचि प्रत्यये परे | दीर्घोऽन्तादेशो भवति । एका चितिरस्मिन् एकचितीकः । द्विचितीकः । त्रिचितीकः ॥ ८३॥ *स्वामिचिह्नस्याविष्टाष्टपञ्चभिन्नच्छिन्नच्छिद्रसवस्वस्तिकस्य कर्णे ॥३ । २ । ८४॥ स्वामी चिन्यते येन तत्स्वामिचिह्नम् । तद्वाचिनो विष्टादिवर्जितस्य कर्णशब्दे उत्तरपदे परे दोर्पोऽन्तादेशो भवति । दात्रमिव दात्रम् । दात्रं चिह्न कर्णे यस्य स दात्रमिव वा कौँ यस्य स दात्राकर्णः पशुः । एवं शङ्ककर्णः। द्विगुणाकर्णः । व्यगुलाकर्णः । स्वामिचिह्नस्येति किम् । | वाचानिति । वार ददतीति 'आतो इ'-इति ट वार्दा मेघास्ते सन्त्यत्र ‘मध्वादे ' इति मतु ॥-बेटावानिति । वेटन्ति पक्षिभिरऽचि बेटा वृक्षास्ते सन्त्यत्र ॥-मलयवतीति ।
मलयस्य पर्वतस्य अदूरभवा नद्या मतु ' ॥-हसकारण्डववतीति । हसश्च कारण्डवश्च हसकारण्डवावस्या स्त मतु । यदा हसकारण्डवतीति दृश्यते तदा करण्ड प्रज्ञाद्यण् । हसत्य कारण्ड | हसकारण्ट ॥-चक्रवाकवतीति । चक्रस्येव याको वाग्यस्य चक्रशब्देनोच्यते वा घञ् ॥-बलच्य-॥ आसवनमासुति 'समिणासुग' क्ति प्रत्यय । कृयादिभ्यो वलच् ॥-चकार किशामिति । प्रत्यवाऽप्रत्ययोरिति न्यायस्तु कादाचित इत्याह-उत्तरेति ॥-स्वामिचि-|| चिह्न करोति णिज् तत स्वामी चिदयते येन 'वर्षादय क्लीर' इत्यल् ॥--तद्वाचिन इति । कर्णस्य
यथा स्वरुपेण प्रण नै स्वामिचिदस्य । एतच विटादीना चिदवाचिना दीर्घप्रतिषेचात् ज्ञायते । स्वरूपग्रहणे हि विटादीना प्रतिपेयो व्यर्थ स्यात् ॥-द्विगुणाकपर्ण इति । द्विगुण चित्र कर्णे | यस्य ॥-झगुलाकर्ण इति । द्वे अगुले मानमस्य द्वे अगुलो मानमस्येति वा वाक्ये तद्वितप्रत्यये विषयभूते 'सख्याव्ययादगुले' इति ड । पश्चान्मात्रट् । 'द्विगो सगये च' इति लुप्