________________
॥४८॥
श्रीहेमश पात्(७-३-१०५) इत्यद् समासान्तः । तत्र दोघवेन युक्तार्थसंप्रत्ययागतार्थत्वामुक्तशब्दस्य नित्तिः । अथवा समाहारद्विगुः । तत्र साहचर्यादुपचारादष्ट-/
aon गवेन युक्तं शकटमष्टागवमुच्यते । गीति किम् । अष्टतुरगो रथः । युक्त इति किम् । * अष्टगवम् ब्राह्मणधनम् । अष्टगुथैत्रः ॥ ७४ ॥ नानि ॥३ | २ ७९ ॥ अष्टन्शब्दस्योत्तरपदे परे नान्नि संज्ञायां दो?ऽन्तादेशो भवति । अष्टौ पदान्यत्र अष्टापदः कैलाशः। * अष्टापदं सुवर्णम् । अष्टावक्रो मुनिः। अष्टाविटपो
नाम कश्चित् । नाम्नीति किम् । अष्टदण्डः । अष्टगुणमैश्वर्यम् ।। ७५ ॥ *कोटरमिश्रकसिघ्रकपुरगसारिकस्य वणे ॥३।२।७६॥ कोटरादोनां 58 कृतणत्वे वनशब्दे उत्तरपदे दो?ऽन्तादेशो भवति 'नाम्नि' सज्ञायां विषये । कोटरावणम् । मिश्रकावणम् । सिधकावणम् | *परगावणम् । सारिकावणम् ।
पूर्वपदस्थानाम्यगः' (२-३-६५) इति णसे सिद्ध कृतणत्वस्य वनशब्दस्य निर्देशो नियमार्थः । तेन +पूर्वपदस्थादिति सूत्रेण वनशब्दस्य णत्वमाकारसंनियोगे एव भवति । ततश्च *कुबेरवनम् शतधारवनम् इत्यादौ संज्ञायामपि णत्वं न भवति ॥ ७६ || *अअनादीनां गिरी॥
३ ७ ॥ अञ्जनादीनां गिरावत्तरपदे दीर्घोऽन्तादेशो भवति नाम्नि । “अजनागिरिः । *भाजनागिरिः। किंशुकागिरि। किंशुलकागिरिः। *सावागिरिः। लोहितागिरिः। कुकुटागिरिस । खनागिरिः । अनलागिरिः। पिगलागिरि। अज्जनादीनामिति किम् । कृष्णगिरिस। श्वेतगिरिः। नाम्नीसेव । अञ्जनस्य गिरिः अजनगिरिः। अञ्जन भाजन किंशुक किंथुलक साल्व लोहित कुमुद खदून (खड्न ) नल पिङ्गल इत्यखनादिः । बहुवचनमाकृतिगणार्थम् ॥ ७७॥ *अनजिरादिबहस्वरशरादीनां मतौ॥३।२।७८॥ अजिरादिवर्जितबहुवराणां बारादीनां च मतो प्रत्यये दो|ऽन्तादेशो भवति नाम्नि । बहुस्वर, उदुम्बरावती। मशकावतो । वीरणावती । पुष्करावती । अमरावती | शरादि, शरावती । वंशावती । *शुचीमती । कुशावती । धूमावती । अहीवती। कपीवती । मुनीवती।
कुट खदून (खड्न ) नल पिङ्गल इत्यादये दोषोऽन्तादेशो भवति नाम्नि । बहुस्वर मुनीवर्त
EX साहचर्यादिति । अष्टतुरगो रथ इति । अष्टाना तुरगाणा समाहार पाचादित्वात अष्टतुरगमनाऽस्ति अघ्रादित्याद । इद यदि न क्रियते तवा माविकलता स्यात् ॥-अष्टगवामिति । अष्टाना गवा | KI ॐ समाहारे 'गोस्तत्पुरुषाव' अट् समासान्तः ॥-नाग्नि-अष्टापदमिति। अष्टसु लोहेषु पद प्रतिष्ठा यस्य तव ॥-कोटरामि-1-पूर्वपदस्थादिति । अथ समासे कृत दोघे च नामत्वादनशब्दस्य पूपिद /
स्थादित्येष णस्य भविष्यति किमर्थ कृतणत्यम्प यशदस्य निर्देश इत्याशा ॥-पुरगावणमिति । पुर गच्छतीति 'नाम्नो गम -इति ॥-सारिकावणमिति । सारोऽलयेषाम् 'अतोऽनेक'इति इक ।-कुबेरवनमिति । कुत्सित कुष्टित्वात् पेर शरीरमऽस्य ||--अञ्जनादौना-||-अञ्जनागिरिरिति । अजनगृक्षस्य उपचारागिरिरजनागिरि -भाक्षनागिरिरिति । भज्यतेऽनेन भजन त कुशल कुशलेऽणि भानो राजा ।-साल्वागिरिरिति । सल्यन्ते व्यवहारिभिरिति 'सल्यलेणिवा' इति वे साल्या जनपद ॥-खढ़नागिरिरिति । अक्षुते भावान् ' अशेडिक्स' स यूनामेभि 'सर्ना गृक्षा ॥-जलागिरिरिति । णल गन्धेऽन् ।-पिज़लागिरिरिति । 'आतोडोकायाम' इति डा।-अनजिरा-1-उदुम्बरावतीति । उदुम्परा सन्त्यस्वामित्यादिक्षातुर-12 विको नया मतु 'नानि ' इति मत्स्य व ॥-पुष्करावतीति । पुष्काशब्दात मत्वर्धवर्ज मनु. मत्यर्षे तु 'पुष्करादेदेशे' इतीन् स्यात् ॥-शुचीमतीत्यत्र शुचिरस्त्यस्या नोम्यादित्याद्वयाभाव ||-X ४८॥