________________
ल०००अ०
श्रीहेमश शोभनकर्णः । स्वामिग्रहणं किम् । लम्बकर्णः। अविद्धकर्णः शिशुः। चिहग्रहण किम् । वाहनस्य कर्णः *वाहनकर्णः। विष्टादिवर्जनं किम् । विष्टकर्णः। अष्टकर्णः। ॥४९॥ पञ्चकर्णः । भिन्नकणः । छिन्नकर्णः । छिद्रकर्णः । स्रुबकर्णः । स्वस्तिककर्ण' । कर्ण इति किम् । चक्रसक्यः ॥ ८४ ॥ गतिकारकस्य नहिवृतिवृषिव्य
धिरुचिसहितनौ कौ ॥ ३ । २ । ८५ ॥ गतिसंज्ञस्य कारकवाचिनश्च नद्यादिषु किंवन्तेपूत्तरपदेषु परेषु दो|ऽन्तादेशो भवति । उपनाति उपनद्यते वा । उपानत् । परीणत् । एत् , नीत् । उपात् । वृप् , प्राट् । परीक्ट् । व्यध् , श्वावित् । मर्मावित् । रुच् , नीरुक् । अतीरुक् । अभीरुक् । सह , *तुरासद् । ऋतीपट् । भीरुष्ठानादिखात् पखम् । जलासद् । तन् , परीतत् । 'गमां कौ' (४-२-५८) इति नलोपः । गतिकारकस्येति किम् । *पटुरुक् । तिग्मरुक् । तीव्ररुक् । श्वेतरुक् । कमलरुक् । केचिनु रुजाविच्छन्ति न रुचौ । तेन रुजरुच्योर्मतभेदेन विकल्पः सिद्धः । रुज् , निरुक् । नीरुक् । रुच् , अतिरुक् । अतीरुक् । काविति । किम् । उपनद्धम् । विततम् । इह किग्रहणादन्यत्र धातुग्रहणे तदादिविधिर्लभ्यते । तेनायस्कृतम् अयस्कार इत्यादौ सकारः सिद्धो भवति । अन्यथा वयस्कृदित्यत्रैव स्यात् ॥ ८५ ॥ *घच्युपसर्गस्य बहुलम् ॥३।२। ८६॥ धजन्ते उत्तरपदे परे उपसर्गस्य बहुलं दीर्घोऽन्तादेशो भवति । नीलेदः । नीमेदः । नीमार्गः । नीवारः । मावारः । नीशारः । कचिन्न भवति । निपादः। विपदनं विपादः । प्रतपनं प्रतापः । प्रभावः । प्रभारः । प्रहारः। कचिद्विकल्पः । प्रतीवेशः । प्रतिवेशः । प्रतीपादः २ । प्रतीवोधः२ । परीणाम. २ । प्रतीहार: २ । प्रतीकारः २ । अतीसारः २ । वीसपः२ । कचिद्विषयभेदेन । प्रासादो गृहम् । प्रसादोऽन्यः । पाकारो वः । प्रकारोऽन्यः । अपामार्ग औषधिः। अपमार्गोऽन्यः। नीहारो हिमम् । निहारोऽन्यः । परीरोधो मृगावरोधः। परिरोधोऽन्यः । परीहारो *देशानु
घड्गुल कर्णयोर्यस्य यद्वा द्वयोरगुल्यो समाहार 'सख्याव्ययादड्गुलेई 'व्यङ्गुल कणे यस्य ॥–शोभनकर्ण इति । शोभनत्वमनेकविधमिति तधिहमपि न भवति । लम्पकर्णव स्वेकविधमिति * चिद भवति पर न स्वामिन इति परस्पर सादृश्य नास्ति ॥ वाहनकर्ण इति । उह्यते तेन करणेऽाट वाह्याद्वाहनस्य ' इति निर्देशाद्दीर्घ । यद्वा बहनमेव प्रज्ञाद्यणि । यद्वा वाह्यते तदिति णिग-a कान्तात् भुजिपत्यादिस्यादनटि वाहनम् ॥-विष्टकर्ण इत्यादि विष्ट प्रविष्ठ व्याप्त वा चिा करणे यत्य विशेविपेरशौटेश्च कर्मणि क्ते विष्टाष्टशब्दो । सख्यावचनो वाऽष्टशब्द । एव पशब्दोऽपि । शभिदेछिदेश्च क्ते ‘रदादमूर्छ'-इति दतयोर्नत्वे छिमभिन्नो छिदे 'ऋज्यजि' इति रे छिद्रम् ॥ सवत्यस्मादिति 'निघृषि'-इति फिति वप्रत्यये खुब । स्वस्तिशब्दोऽव्यय स्वस्ति कापति स*स्तिक । पिष्ट करणे यस्य । अष्ट कणे यस्य । सख्यापक्षे तु अष्टौ करणेऽस्य । अष्टपञ्चशब्दो चात्र अष्टगुणे पञ्चगुणे च चिदविशेषे वत्तते । मिन्नो कण्णों यस्य । भेदच्छेदौ हि स्वामिविशेषज्ञापनाय | 35] कर्णयो क्रियते । एव शिवमपि । सुवाकार चिद सुरेणोच्यते । स्वस्तिक साक्षादेव चिद तत्कणे यस्य ॥-चक्रसक्थ इति । चक्र सक्थनि अस्य ‘सक्थ्यक्ष्ण स्वाने ट ' ॥-गतिकारक2-॥ प्रवर्षन्ति मेघा अस्या अनट्वाधक 'क्रुत्सपा-इति किम् ॥-तुरासडिति । तुरेजुहोत्यादिपाठात् तुतात्ति 'नाम्युपान्त्य'-इति क । तुर सहति तुरासट् । तुरासादिति तु छान्दस ॥* ऋतीपडिति । अरणमृति पीटा ता सहते ॥-पटुरुगित्यादि । प्रत्यासत्या रुच्यादिक्रियापेक्ष कारकत्व गृह्यते तेन पट्टी तिग्मा तीमा श्वेता कमलेव रुग् यस्येत्येव वर्ततइत्यादिमियापेक्षे कारकत्वे
न भवति ॥-घन्युपस-||-देशानुग्रहो हिण्ट । उत्तरपदाऽधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहणमिति ज्ञापितेऽपि धातोविधीयमानस्य घन उपसर्गपरत्वासभवेन सामर्थ्यात् घान्तस्योत्तरपदस्य