________________
म्बरकाहलानि ॥५॥ स्थालीकदल्यौ स्थलजालपित्तला गोलायुगल्यौ बडिशं च छर्दि च ॥ अलाबु जम्बूडुरुपः सरः सदो रोदोऽर्चिपी दाम गुणे त्वयद तयट ॥६॥ इति श्रीक्रीवलिङ्गाः॥ स्वतखिलिङ्गः सरकोऽनुतर्फे शललः शले ॥ करकोऽब्दोपले कोशः शिम्बाखद्गपिधानयोः॥१॥ जीवः प्राणेषु केदारे बलजः पवने खलः ॥ बहुलं वृत्तनक्षत्रपुरायाभरणाभिधाः ॥२॥ भल्लातक आमलको हरीतकविभीतको ॥ तारकाढकपिटकस्फुलिङ्गा विडङ्गतटौ ॥३॥ पटः पुटो वटो वाटः कपाटशकटौ
271
पयोरभेदविवक्षया ऐफाय॑म् ॥ कोपे तु कीवम् ॥ कृष्णपक्षनिशायां तु खी ॥ शखी शसमायुधविशेष ॥ नगरी नगर पुरी ॥ मसूरी मसूरं चर्मासनम् ॥ त्यक्षीरी त्वक्षीरं यशलोचना ॥ काटमारी कादम्बर मद्यविशेष ॥ सामान्यविशेषयोरभेदविवक्षायामित्य निर्देश ॥ यदाह- कादवरं मद्यभेदे दधिसारे सीबुनि स्त्रियाम् ' ॥ अथ लान्ता अष्ट ॥ काहला काहल शुपिरो वाद्यभेद ॥ ५॥ स्थाली स्थाल भाजनविशेष | कढली कदलम् शाकादेवनालम् ॥ स्थली अकृत्रिमाचेत् कृत्रिमा तु स्थला । स्थलम् उन्नतो भूभाग ॥ जाली जालम् आनाय समूह गवाक्षश्च ॥ पित्तला पित्तलमारकूटम् ॥ गोला गोल ‘पन्नाभने कुनया च गोदावर्या च मण्डले ॥ ससीमणिकयोगौला गोल लक्ष्यानुसारत ' ॥ १॥ युगली युगल युगम् ॥ अथ शान्त ॥ वडिशा बडिशं मत्स्यबन्धनम् ॥ बडिशीत्यपि कचित् ॥ अथेदन्त ॥ इय छदि इद छर्दि वान्ति ॥ इयमलावू इदमलाबु तुम्नीलता ॥ इय जम्बू इद जम्बु जम्बूवृक्षफलम् ॥ अनयो क्लीवत्वे इस्वता ॥ उडु उनु नक्षत्रम् ॥ उपा उप सन्ध्या ॥ प्रभाते पुनपुसकम् ॥ सर सरसी तडाग ॥ सद सदा सभा ॥ रोदसी द्यावापृथिव्यौ ॥ आर्चि २ अग्निशिखा रश्मिना । दाम २ यन्धनम् ॥ गुणवाचि स अयट्तयडन्त नाम सीनपुसकम् ॥ हुयी हुयम् । यी त्रयम् । चतुष्टयी चतुष्टयम् । गुणिनि त्याश्रयलिदतव ॥ हुये पदार्था द्वयी गति । दर्य वस्तु ॥ अयाणि जगन्ति ॥ चतुष्टये कपाया ॥
चतुष्टयी शब्दाना प्रवृत्ति इत्यादि ॥ ६ ॥ इति स्त्रीक्लीयलिङ्गम् ॥ स्वतो नतु विशेष्यवशात् । अनुतर्षे मद्यपाने वाच्ये सरकशब्दसिलिङ्ग ॥ रारक । सरका। सरकम् ॥ स्वतसिलिट इत्यधिकार ॥गले श्वाविद्रोमणि वाच्ये शललशब्दसिलिन ॥ गलल । शलली । शललम् ॥ अब्दोपले मेधपापाणे वाच्ये करकगब्दचिलिङ्ग ॥ शिम्बाया वीजकोशे खगपिधाने प्रत्याफारे च कोशशब्दस्खिलिङ्ग ॥ प्राणेषु असुपु बाच्येयु जीव स्वतखिलिङ्ग ॥१॥ जीव । जीवा । जीवन प्राणा ॥ केदारे वाच्ये बलजस्खिलिङ्ग ॥ पवने धान्यषवनस्थाने खलशब्दखिलिए ॥ वृत्त मात्रादिरछन्द ॥ वृत्तादीनामभिधा नामानि बहल लक्ष्यानुरोधेन त्रिलिङ्गानि ।। वृत्ताभिधा श्लोक पुट पणव इत्यादि पुसि ॥ प्रमाणी समानी कलिका गाथा आर्या इत्यादि
मियाम् ॥ पत्र वितानमित्यादि क्लीवे ॥ दण्डक पुनपुरमक ।। वसततिलक सीकीबे उक्तम् ॥ नक्षन्नाभिधा तिप्य पुनर्वसू इत्यादि पुसि । अधिनी इल्वला चित्रा इत्यादि खियाम् ॥ भ9) IS नक्षत्रम् इत्यादि नपुलाम् ॥ मृगशिर पुनपुसक ॥ कस्य चित्पुरत्याभिवा द्रग द्वाज निगम इत्यादि पुंसि ॥ पू अमरावती अलकेत्यादि खियाम् ॥ अधिष्ठान पत्तनं दुर्गम् इत्यादि कीवम् ॥
आदिशब्दो ग्रामदेशोपलक्षणम् ॥ तेन वरणा ग्राम गोदौ ग्राम इत्यादि पुसि ॥ शाकिनी ग्राम । काञ्ची माडिश्च देश इत्यादि खियाम् ॥ क्रोड ग्राम कुरुक्षेत्रं च देश इत्यादि कीये ॥
आभरणाभिधा । तुलाकोटि ताडक इत्यादि पुसि ॥ वालपाझ्या पारितथ्याशब्दो केशाभरणे, मेखला सप्तकी इत्यादि स्त्रियाम् ॥ केयूराङ्गदे मुकुटम् अङ्गुलीयकम् इत्यादि क्लीचे ॥ आवाप्यादय १८ पुनपुसका ॥ हार पुनपुसक ॥ रशन सीक्लीवम् ॥ २॥ भल्लातकी आमलकी हरीतकी विभीतक्यादयो तृक्षभेदा । तारका भम् । आठकी मानविशेष. । पिटका भाजनविशेष फोटश्च । स्फु71 लिया अग्निकणा । विना औपधिविशेष । अभिज्ञे त्वाश्रयालिन । तटी रोध ॥ ३ ॥ पटी वनविशेष | पुटी पत्रभाजनम् । भूर्जाद्यवयवे तु टान्तत्वात् पुस्त्वमेव ॥ वटी न्यग्रोधतर रज्जुश्च ।।
वाटी वृत्ति । वयविकारे वरण्डेङ्गे च वाहुलकारपुनपुसक ॥ वर्मनि पुस्त्वमेव ॥ इक्टीवास्तुनोस्तु खियाम् ॥ कपाटी अररि । जपादित्याहवे कयाटी ॥ शकटी अन । कटी वीरणादिकृत ।।