________________
कटः॥ पेटो मठः कुण्डनीविषाणास्तूणकढ़तौ ॥४॥ मुस्तकुगेगुदम्भदाडिमाः पिठरपतिसरपात्रकन्दराः ॥ नखरो वल्लूरो दरः पुर छन्त्रकुवलमृणालमण्डलाः १ ॥५॥ नालप्रणालपटलार्गलगलकन्दलाः ।। पूलावहेलो कलशकटाही पष्टिरेण्विपु ॥ ६॥ इति स्वतस्त्रिलिङ्गाः ॥ परलिङ्गो द्वंद्वोऽशी २ऽर्थो वाच्यवदपत्यमिति
पेटी सघात परिक्टश्च ॥ स्पा के पेटिका ॥ गठी आवयविशेष । कुण्डी भाजनभेद ॥ नीशा कुलाय ॥ विषाणी विषाणा वा गवादिशाम दन्तिदन्तश्च ॥ तूणी तूणा या इषुधि । ककती केशमार्जनम् ॥ १॥ मुस्ता फन्दविशेष । म्या वर्णकम्बल ।शुदी तुक्षविशेष ॥ जम्मा जम्भणम् ॥ दाडिमा उधिलिनतर तरफल तरकणा॥ पिठरी स्थाली । मुस्त मन्थानदण्डयोस्तु गीरम् ॥ प्रतिसरा मारयम् सेनाया पवाजागव ॥ पापी भाजनम् ॥ योग्ये यज्ञभाण्डे नावानुकतरि च जीर ॥ कन्दरी कन्दरा च दरी। अकुरो तु पुसिनखरी नखरा वा नस ॥ वन्दरा सौकर शुफ या मासम् ॥ ऊपरे नक्षने बाएने चीनम् ॥ दरी शत्रम् । पुरी नगरी ॥ छनी आतपत्रम् ॥ कुवली गक्षविशेष तत्फल च॥ मृणाली विसम् ॥ मण्डली देश सम्
हा विम्य चतुरसता च ॥ ५॥ नाली नाला वा पगादिवृन्तम् ।। जलनिर्गमे तु बाहुलकारपुंसि लत्याभावे, नाड । प्रणाली जलपहति । पटली गृहोपरिभाग अक्षिरोगन । 'अर्गला त्रिपु १ कलोले दो चान्त कपाटयो । कुल शला हलमयोमयी रन्तु ।। कन्दली उपराग समूह नवाइकुर दुमभेदच ॥ पूली पूला वा वस्तुणसचय ॥ अवहेलाऽवज्ञा ।। कलशी जला
साधारविशेष ।। दन्त्योपान्योयमपि ॥ कटाही भाग्यविशेष । पष्टि सल्याविशेष रेणु लि ॥ इपुर्वाण ॥६॥ इति स्वतखिलिहावरि ॥ इन्द्र समासे इन्द्रस्यैव यत्परमुत्तरपद तसमानातिको भवति ॥ स च समाहारादन्यो भिवालिङ्गवर्तिपदो वचन प्रयोजयति ॥ समाहारस्तु नपुसक उक्त ॥ समानलिशवर्तिपदोऽपि सिद्धलित एव । इमी मयूरीकुक्कुटी । इमे कुक्कुटमयूगौ । रत्यादि ।। अशितत्पुरुषसमास परलिगो भवति ।। अर्ध पिपत्या अर्धपिप्पली ।। अय 'समेऽशेऽधं नवा' इति समास ॥ अधों जरत्या' अर्धजरतीयम् ॥ 'जरत्यादिभि' इति समास ॥ द्वितीय भिक्षावा द्वितीयाभिक्षा 'हिनि'-इति समास । पूर्वाहपूर्वराबादीनाम् ' अह'-इति 'रात्र'-इति च पुंस्वम् ॥ देवतुर्थ्योऽर्थशब्दो यत्र प्रस्तावात् तत्पुरुषसमासे स वाच्यस्य यति समानालको भवति ॥ वालणायाय ब्राह्मणार्थ सूप. ॥ एव वालणार्या पेया ॥ ब्राह्मणार्थ पय ॥ध्दति किम् । धान्येनार्थ धान्यार्थ ॥ पुस्त्यापवादो योग ॥ अपल्यमिति अपत्यादय शब्दा नियता नियते अजहइर्तिनी व्यस्ते समस्ते वा लिङ्गवचने येषा ते तथा ।। अपत्य दुहिता पुनश्च ॥ इति शब्दत्यावर्थत्त्वादेव तोक रक्ष सारथि सादी निपादी अतिथि सी पुमान् कुल वा ॥ स्याहाद प्रमाणम्, अनेकान्तात्मक वस्तु सविदा गोचर, दण्ड उपसर्जन, विसा गुण , गौ प्रकाण्ड, कुमारी तल्लज , अश्वो मतलिका ॥ स्वार्थिककमायान्तास्तु कचिद्वाच्यलिहा अपि भवन्ति ।। वीरौ रक्ष प्रकाण्डकी । कुमारी तडजका इत्यादि । बाहुलकारकचिदाभयलिशा अपि ॥ प्रमाणी जामणी ।। गुणो विशेषण तस्मात्प्रवृत्तिनिमित्ताद्विशेष्ये युत्तिर्यस्य स गुणवति शब्द तस्याश्रमाद्विशेष्यवशालिशवचने स्वाताम् ॥ परत्वात् सकलशाखापवाद ॥ अस्यारोपेति-आरोपोऽर्थान्तरे निवेशनम् , अखियामारोपोऽख्यारोप तस्याभावे सति ।। गुणवृत्तिव गुणद्गकियोपाधिभेदानेधा । गुणोपाधि शुरु पट शुक्ला शाटी शुरु वसम् । मूखों ना मूर्खा सी मूर्ख कुलम् इत्यादि ॥ द्रव्योपाधि दण्डी ना दण्डिनी सी दाण्डि कुलम् इत्यादि । कियोपाधि , पाचको ना पाचिका सी पाचक कुलम् इत्यादि । सर्चादि केवलस्तदन्तश्च गुणवृत्ति । एव सख्यापि । सर्व सूप सर्वा यवागू सर्वमनम् ॥ एव स सा तत् ॥ अन्य अन्या अन्यत् ॥ द्वाभ्यामन्य बन्य सन्या अन्यत् । एक पट । एका पटी । एक वस्त्रम् ॥ एव दोहे । नय तिस ग्रीणि ॥ बहुमोहिरदिग्वृत्तिगुणवृत्ति ॥ चित्रा गावोऽस्य चित्रगुर्ना चित्रगु खी। चियगु फुलम् इत्पादि । दिग्याची तु दिशामत्वात्वीलिङ्ग । दक्षिणस्था पूर्वस्पाक्ष यदन्तराल दिक सा दक्षिणपूर्या दिग् ।। एवं दक्षिणपधिमा । पूर्वपदप्रधानस्तत्पुरुपरतद्धिताद्विगुश्च गुणवृति ॥ अतिफान्त खट्वामतिसट्य अतिखट्वा अतिखट्यम् ॥ एवमवाट. कोकिलया अवकोकिल ३ । परिग्लानोऽध्ययनाय पर्वध्वयन ३ । अल जीविकायै अलजीविक ३ ॥ निष्कान्त कीशाम्ख्या |