________________
नियताः ॥ अहयारोपाभावे गुणवत्तेराश्रयाद्वचन लिङ्गे ॥ १ ॥ प्रकृतेलिंगवचने बाधन्ते स्वार्थिकाः कचित् ॥ प्रकृतिर्हरीतक्यादिर्न लिड्गमतिवर्तते ॥ २ ॥ वचनं तु खलतिकादिद्वर्यात्यति पूर्वपदभूता || स्त्रीपुंनपुंसकानां सहवचने स्यात् परं लिङ्गम् ॥ ३ ॥ नन्ता संख्या डतिर्युष्मदस्मच्च स्युरलिङ्गकाः ॥ पदं वाक्यमव्ययं त्यसंख्यं च ॥ ४ ॥ निःशेषनामलिङ्गानुशासनान्यभिसमीक्ष्य संक्षेपात् || आचार्यहेमचन्द्रः समदृभदनुशासनानि लिड्गानाम् ॥ ५ ॥ ॥ इति लिङ्गानुशासनं संपूर्णम् ॥
स्वरादयोऽव्ययम् । १ । १ । ३० ॥ स्वरादयः शब्दा अव्ययसंज्ञा भवन्ति । स्त्रः सुखयति । एहि जाये स्वा रोहाव । स्वः संजानीते । स्वः स्पृहयति । स्वरागच्छति । छायेव या स्वर्जलधैर्जलेषु । स्वर्वसति । अन्तर्यामि । अन्तर्वसति ॥ अत्युच्चैसौ, अत्युच्चैस इत्यत्रोच्चैरतिक्रान्तो यस्तदभिधायकस्य पूर्वपदार्थ - निष्कौशान्वि ३ । प्राप्तो जीविका प्राप्तजीविक १ इत्यादय ॥ शतात्परे पर शता ३ ॥ एवं पर सहसा ३ परोक्षा ३ उत्तरपदप्रधानस्य तु यथास्य लिनम् ॥ तद्वितार्थद्विगु ॥ पञ्चसु कपालेषु सस्कृत पञ्चकपाल । पञ्चकपाला । पञ्चक्रपालम् ॥ रक्ताद्यर्थेऽणाद्यन्ताश्र गुणवृत्तय । हरिद्रया रक्त हारिन हारिी हारितम् । एव सर्वतद्वितेषु यथायोगमपवादवर्जमुद्राहार्यम् ॥ आरोपाभावे इति किम् । चञ्चैव चञ्चा पुरुष । अत्र समतया आरोप । एवमन्येग्वप्यारोपेपूदाहार्यम् ॥ अखीति किम् । धवनाम्नो योगात्तद्वार्यायामध्यारोपे आश्रगलितैव ॥ प्रस्य भार्या स एवेयमित्यनेदोपचारेण प्रष्टी ॥ एव भवान्यादयोऽपि ॥ १ ॥ स्वार्थे प्रकृत्यर्थे भवन्ति इति स्वार्थिका । ते च कचिलक्ष्यानुसारेण प्रकृतेलिन वचन यावन्ते । वाचिते च लिने बहुल लिनव्यवस्था ॥ सदिष्टा वाक् याचिकम् ॥ विनय एव वैनयिकम् ॥ उपाय एवं औपयिकम् ॥ योग्ये व्याश्रयति ॥ वृत्तिरेव वार्तिकम् ॥ ह्रस्वा गुण्डा रामी वा गुण्डार शमीर ॥ कचिदनुवर्तते ॥ राज्ञो धू राजपुरा ॥ मृदेव मृत्तिका मृत्सा मृत्ता ॥ कचिह्निकल्प ॥ ईपत्रपरिसमासो गुझे बहुगुडो बहुगुडा वा द्राक्षा ॥ प्रकृतिलिप्रतिपत्तिव्युदासार्थं वचनम् ॥ हरीतस्यादिका प्रकृति प्रत्ययार्थे वर्तमानापि प्रकृत्यर्थलि नातिक्रामति ॥ हरीतस्या विकारोऽवयवो वा हरीतकी हरीतक्यौ हरीतस्य फलानि । एव पिप्पल्यादयोऽपि ॥ महिकाया विकारोऽवयवो वा पुप्प | महिका || एव मारती यूथिका मागधी नवमालिकादयोऽपि ॥ २ ॥ सलतिकादिदा प्रकृतिर्वचनमेव नातिक्रामति । लिन तु अतिक्रामति ॥ तुरेवायें । सलतिको नाम पर्वतस्तस्याद्दूरभवानि खरति यनानि ॥ बहुविषया प्रकृति पञ्चालादिका पूर्वपदभूता सती स्वगत वचनमतिक्रामति । अस्यारोपाभावे इत्यस्यापवादः ॥ पञ्चालाश्य निवास मथुरा च पञ्चालमथुरे ॥ - स्त्रीपुंनपुंकानामिति । पुनपुसकलिङ्गाना सहवचने पर पुलिस नपुसकलिङ्ग वा भवति ॥ स्त्रीपुसयो सहवचने पुलिन भवति । सा च स च तौ ॥ स च शाटी च तौ । खीनपुसकयोर्न पुसकम् । सा च वा च ते। पुनपुसकयोर्नपुंसकम् । स च तच ते स्त्रीपुनपुसकाना नघुमकम् । सा च स च तथ तानि ॥ ३ ॥ नन्ता सख्या उत्यन्त युष्मदस्मदी च अलिसा शब्द ॥ पञ्च कति यति या यि ॥ अन्न डीने भवति ॥ युष्मभ्यम् अस्मभ्यम् अत्राप् न भवति ॥ विभवत्यन्त पद, सविशेषणमारयात वास्यम्, स्वराद्यव्यय च अलिनानि असत्यानि च ॥ काण्डे । कुलम् | | पचते । काण्डीभूत कुलम् । एषु 'क्लीचे' इति ह्रस्वो न भवति ॥ तदहुलम् ॥ तत्पूर्वोक्त लिगलक्षण बहुल द्रष्टव्यम् ॥ तेन पि पि पि तु शम्यापिने तु बालकम् ॥ रामके नालिकाया तु पिता गोरोचनामयो १ इत्येवमादि लिन शिष्टप्रयोगानुसारेण बेदितव्यम् ॥ तदुक्तम् - वाग्विषयस्य तु महत संक्षेपत एव निविधिरक ॥ यज्ञोकमत्र सद्भिस्तलोकत एव विज्ञेयम् ॥ १ ॥ श्री ॥ इति लिङ्गानुशासनावचूरिः समाप्ता ॥ - स्वरा - ॥ - अत्युच्चैसाविति । ननु पूर्वपदमप्यत्राव्ययम्, ततस्तत्सबन्धित्वात्लुप् प्राप्नोतीति । सत्यम् । अतिक्रान्तेऽर्थे