________________
लघुन्यास
श्रीहेमश०९ प्रधानस्य समासस्य संवन्धी स्यादिनोंचैः शब्दस्य, तेन 'अव्ययस्य' (३ । २ । ७) इति लुप् न भवति । परमोचैः, परमनीचैरित्यत्र तु उत्तरपदार्थ- ॥२२॥
गधानत्वात्समासस्याव्ययसंवन्ध्येच स्यादिरिति भवत्येव । अन्वर्थसंज्ञा चेयमव्ययमिति, लिगकारकविभक्तिनानात्वेऽपि न नानारूपतां प्रतिपद्यत इति । यदुक्तम्सदृशं त्रिपु लिङ्गेषु सर्वासु च विभक्तिः ॥ वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ १ ॥ अन्वर्थाश्रयणे च खरायव्ययमव्ययं भवतीति खरादेविशेपणत्वेन तदन्तविज्ञानात्परमोथैः परमनीचरित्यादावष्यव्ययसंज्ञा भवति । स्वर् अन्तर् सनुतर पुनर् प्रातर् ५ सायम् नक्तम् अस्तम् दिवा दोपा १० ह्यस् श्वस् । कम् शम् योस् १५ मयर विहायसा रोदसी ओम् भूस् २० भुवम् स्वस्ति समया निकपा अन्तरा २५ पुरा बाहिर अवस् अधस् असांप्रतम् ३० अद्धा ऋतं | सत्यम् इद्धा मुधा ३५ मृपा वृथा मिथ्या मिथो मिथु ४० मिथस् मिथुस् मिथुनम् अनिशम् मुहुस् ४५ अभीक्षणम् मक्षु झटिति उच्चैस् नीचैम् ५० शनैस् अवश्यम् सामि साचि विष्वक् ५५ अन्वक् ताजक् द्राक् साक् धक् ६० पृथक् धिक् हिरुक् ज्योक् मनाङ ६५ ईपत् ज्योपम् जोपम् तूप्णीम् काम् ७० निकामम्' प्रकामम्
Cassette
लिसण्यागोगादतिशब्द सत्वे वर्तते इति नाव्ययम् । 'अतिरतिकमे च' इत्यत्र वाहुलकाराचिरसमासाभावेऽति स्तुत्येत्यादी क्रियासबदस्यातिशब्दस्य द्योतकत्वमेवेति ॥-परमनीचरित्यत्र वित्या-3 दि। अग तु शब्दो विशेषणार्थ पूर्वस्माहिशेप द्योतयति । तेन कि सिद्ध यत्रानुपसर्जन स्वराशन्तो भवति तत्रावयव समुदायचोभयमप्यव्यय भवत्येव । समासस्योत्तरपदार्थप्रधानत्वात् ॥ ननु भवत्येवम् तथापि सज्ञाविधी तदन्तप्रतिषेधस्य ज्ञापितत्वात् 'प्रणयता नारना न तदन्तविधि । इति प्रतिषेधाच कथ परमोचरित्यादौ तदन्तस्याव्ययसत्याह-अन्वर्थाश्रयणे चेत्यादि । न व्योति न नानात्व गच्छति सत्वधर्मान गृहाति इत्यन्वर्थसिद्धि । अयमों यदन्वर्थसज्ञाकरणात् हितीयमव्ययमित्युपस्थापित तद्विशेष्यत्वेन विज्ञायते तत्व स्वरादीति विशेषणत्वेन । ततश्च 'विशेपणमन्त ' इति न्यायात् वदन्तविज्ञानम् । केवलस्य तु व्यपदेशिवनावात् परमोच्चरित्यादायप्यव्ययसज्ञा विज्ञायते इत्यर्थ । यत् अव्ययम् अक्षय शब्दरूप किविशिष्ट स्वरादि स्वरायन्त तव्ययसश भवतीति च सूनार्थ समजनि॥ (अथाव्ययार्थी ॥ सर् दिवि । अन्तर मध्ये । सनुतर् अधोभागे । पुनर् भूयोऽर्थे । प्रावर प्रभाते ॥५॥ साय सध्यायाम् । नक्क रात्री । अस्तम् । शैलविशेषादर्शनयो । दिवा दिनम् । दोपा रानि ॥१०॥ यस् अतीतदिनम् । वस् भविष्यदिनम् । कम् मस्तके । श सुरो । योस् विषयसुखम् ॥ १५ ॥ मयस् सुसम् । विहायसा गगनम् । रोदसी पायाभूमी । ओम् अङ्गीकारे । भूस् भूमि ॥२०॥ गुवस् गगने । स्वस्ति श्रेयसि । समया, निकपा द्वयमपि सामीप्ये । अन्तरा मध्ये ॥ २५ ॥ पुरा पूर्वार्थे । पहिस् कालवाची । अवस् , अधस् अधोभागे । असाप्रतम् अयुक्तम् ॥ ३०॥ अद्धा निाये कालवाची च । ऋतम् , सत्यम् प्राकारये । इन्दा, मुधा वैफल्ये ॥ ३५ ॥ गुपा, वृथा, मिष्या अनुते । मियो रह सहाथयो । मिथु, ॥१०॥ मिथस् , मिथुस् , मिथुनम् प्रीतिबन्धे । अनिशम् अनवरतम् । मुहस् ॥ ४५ ॥ आनीप्यम् पौन पुन्यम् । मक्षु शीघम् । झटिति सत्वरे सत्वे । उचैस् उये । नीचेस् नीचे ॥ ५० ॥ शनैस् मन्दे । अवश्यम् निश्चये । सामि अधै । साचि यत्वे । विष्वक् सामस्त्ये ॥ ५५ ॥ अन्यक् आनुकूत्ये पश्चादथै वा । ताजक्, द्राक्, खाक् शीधे । धक् सत्ये ॥ ६०॥ पृथक् मिन्ने । धिक् निन्दायाम् । हिर, ज्योत वियोगहिसावर्जनेषु । मनाक् कालापरवे ॥ ६५ ।। ईपत् अल्पे । ज्योषम् , जोपम्, लूणीन् मौने । कामम्, 1000