________________
गाईमश०
पुंनपुंसकलिङ्गाः ॥ सीलीवयोनखं शुक्तौ विश्व मधुकमौषधे ॥ माने लक्षं मधौ कल्यं कोडोऽढे तिन्दुकं फले ॥ १॥ तरलं यवाग्वां पुप्पे पाटलं पटलं चये ॥ वस- लघुन्या ॥२०॥ न्ततिलकं वृचे कपालं भिक्षभाजने ॥२॥ अर्धपूर्वपदो नावप्ठ्यणक-नटौ कचित् ॥ चोरायमनोज्ञायक कथानककशेरुके ॥३॥ वंशिकवक्रौष्टिककन्यकुब्जपीगनि
नक्तमवाहित्यम् ॥ रशनं रसनाच्छोटनशुम्वं तुम्बं महोदयं कांस्यम् ॥ ४ ॥ मृगव्यचव्ये च वणिज्यवीर्यनाराीरगावापरमन्दिराणि ॥ तमिस्रशस्ने नगरं मसूरत्वक्षीरकादगोटी ॥ विणा वि गुणी ॥ मधुका मधुक मधुपष्टि ॥ माने संख्याया लक्ष सीसीगम् ॥ लक्षा लक्ष साहराशतम् ॥ मधी मये चाच्ये करयशब्द शीशीच ॥ करया कस्यम् ॥ अ. उरसि पाध्ये गोउशन्द गोटी गोगा । कोउम् ॥ फलपिशेगे विखुका सीलीयम् ॥ सिन्दुकी । तिन्दुकम् ॥1॥ गनाग्या पायावा तरलम् । तरला । तरलम् ॥ हारे तन्मणमणो चाभरणनामत्यासुरुवम् ॥ पुग्पपिशेपे याणे पाटलम् ॥ पाटली पाटलम् ॥ चगे समूटे याणे पटलम् । पटली पटलम् । पिटकतिलकपरिच्छेदेषु लान्तत्या जपुसकत्यम् ॥ गुणविशेपे वसन्ततिलकम् ॥ वसन्ततिलका । वसन्ततिलकम् ॥ भिक्षुभाजने पारये कपाल सीझीयम् ॥ कपाली । कपालम् ॥ २ ॥ अर्धशब्दपूर्वपदोऽसमासान्तो नौशब्द सीसीय ॥ अर्धनावी । अर्धनायम् ॥ व्यणप्रत्ययान्त कर्तृवजिरो कारके विहितो गोऽनमायमापन्त च पचिपक्ष्यानुसारेण सीजीयम् ॥ व्यण , उचितस्य भाग कर्म या औचिती । ओचित्यम् ॥ एव याशाकामी गाथाकाम्पम् ॥ वैदग्धी चैदग्भ्यम् ॥ मेसी मेगाम् ॥ आपूर्वी। मानुगुनम् ॥ इत्यादि । कचिढ़चनात् कचिरगीत्वमेव ॥ गोलमेव पोली । कचिल्लीयत्वमेव । शेल्यम् ॥ एवं दादर्वम् । जाज्वम् । माह्मण्यम् । मैलोक्यम् ।
सेन्गम् ॥ इत्यादि । अर्नगट् ॥ आस्थानी आस्थानम् राजसमा ॥ राजधानी राजधानम् स्कन्धापार ॥ चालिनी चालनम् तितर ॥ एव करणी करणम् ॥ प्रमाणी प्रमाणम् ॥ इत्यादि । हाचिगीपमेव ॥ गुणलगनी दूष्पम् ॥ अमणी राश कीग ॥ पराधिनी कातिका ॥ चेपे तु जीयत्वमेव ॥ गवादनी गया घासस्थागम् इणादि ॥ चिरापुसकत्यमेव ॥ प्रधीयतेऽस्मिजिति प्रभा- 11
नम् ॥ ' प्रकृतो प मामाने प्रज्ञाया परमात्मनि ॥ नपुराक प्रधान स्यात् एकत्वे तूतमे सदा ॥ साध्यतेऽनेनेति साधन प्रमाण तुरगादिसमूहम ॥ लक्षण लक्ष्म चिानं नाम च ॥ उपपर्तन
देश ॥ सान स्थिति साश्य च ॥ गुकानं करणा च स्थाने इत्यन्गयम् ॥ केतन २ गृहम् ॥ केतौ तु पुनपुसकम् ॥ प्रमाण २ सम्ग प्रयका ॥ कारण २ मर्यादा मानं च ॥ उपसर्जन २ | गोणमित्यादय ॥ चिर आमयलिङ्गभाग ॥ राजगोजन पासि ॥ राजभोजनी नाक्षा ॥ राजभोजनमत्रम् इत्यादिका ॥ मनोज्ञाणन्तर्गणयजितेभ्यश्चोरादिभ्यो योऽकप्रत्ययस्तदन्तं नाम सीनपुसजम् ॥ चोरिका । चौरकम् ॥ धोर्तिका । धोर्तकम् ॥ गौवनिका । योवनकम् इत्यादि ॥ अमनौशादीति किम् । मानोशकम् प्रेयरूपकम् इत्यादी आ त्वाचादि'-इत्यनेन जीवत्वमेव ॥ चोर । भूत । उपन् । ग्रामपुग । ग्रामपण्ड । ग्रामभाषउ । ग्रामकुमार । ग्रामकुल । ग्रामकुलाल । अमुग्यपुत्र । जगण्यकुल । भारपुन । शारपुन । मनोज्ञ । प्रियरूप । अभिरूप । बहुल । भेधाविन् । कल्याण । आय । सुरुमार । छान्दस । छान । श्रोति । विधदेव । प्रामिक । कुलपुत्र । सारपुन । गृब । अवश्य ॥ इति चौरादि ॥ अथ कान्ताश्चत्वार ॥ कथानिका कथानकम् ) आगानम् ॥ कोरका कशेरक पृष्ठास्थि ॥ ३ ॥ वशिका । वशिकम् अगुरु ॥ वकोटिका । चकोष्ठिक स्मितम् ॥ अय जान्त. ॥ कन्यकुब्जा कन्यकुब्या महोदयाख्यो देश ॥ अथ ठान्त ॥ पठिी पीठमासनम् ॥ नका नती ॥ नकमिति मन्तमव्ययमपि ॥ अवहित्या अहित्यमाकारगोपनम् ॥ रशन रशना काजी ॥ रसना रसन जिहा ॥ अच्छोटना आण्ठोटन मुगया ॥ | शुम्मा गुम्ब र ॥ तुम्पी गुम्प पछिविशेष ॥ महोदया महोदय कन्यकुब्जाण्यो देश ॥ कास्थी । कास्य सौराष्ट्रिका ॥ अर्थप्राधान्यात् सोराष्ट्रिका सौराष्ट्रिकमपि ॥ ४ ॥ गुगव्या मृगव्या पापा ॥ चन्या चव्य नागपतिमूलम् । यचाया तु गीत्वमेव ॥ वणिज्या । वणिज्य वणिर्म ॥ वीर्या वीर्यम् अतिशयशक्ति ॥ अथ रान्ता दश ॥ नासीरा नासीरमग्रगानम् ॥ गाया गान गजरा पूर्वजड्यादिमाग ॥ अपरा अपर गजसा पाचायजा ॥ मन्दिरा मन्दिर गृहम् ॥ समुद्र तु पुंस्त्वमेव ॥ नगरे तु जीयम् ॥ तमिस तम । तमिता निविउ तम ॥ सामान्यविशे-22