SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ भीम - १९०अ०४० ॥अथ चतुर्थः पादः॥ *सत्सामीप्ये सदा ॥५।४।१ ॥ समीपमेव सामीप्यम् । सतो वर्तमानस्य सामीप्ये भूते भविष्यति चाथै वर्तमानाद्धातोः सद्वर्तमानवत् प्रत्य- १ या वा भवन्ति । सति '-(५-२-१९) इति सूत्रादारभ्यापादपरिसमाप्तर्विहिताः प्रत्यया भूतभविष्यतो; अतिदिश्यन्ते । कदा चैत्रागतोऽसि । अयमागच्छा- १९ ३ मि। आगच्छन्तमेव मां विद्धि । वावचनाद्यथाप्राप्तं च । अयमागमम् । एपोऽस्म्यागतः। कदा मैत्र गमिष्यसि । एष गच्छामि । गच्छन्तमेव मां विदि । पक्षे एष गमिष्यामि गन्तास्मि । गमिष्यन्तमेव मां विद्धि । वत्करणस्य सादृश्यार्थत्वात येनैव प्रकृत्युपपदो पाच्यादिना विशेषेण वर्तमाने विहितास्तेनैव विशेषेण भूतभविप्यतोरापि भवन्ति । कदा भवान् सोमं प्रतवान् पविष्यते वा । एपोऽस्मि पवमानः । कदा भवानिष्टवान् यक्ष्यते वा । एषोऽसि यजमानः। कदा भवान् कन्यामलकृतवान् करिष्यते वा । एपोऽस्म्यलंकरिष्णुरिति । सामीप्य इति किम् । परुदगच्छत् । वर्षेण गमिष्पवि२॥ सूतवचाशंस्ये वा ॥५॥४॥२॥ अनागतस्य भियस्यार्थस्याशंसनं प्राप्तमिच्छा आशंसा । तद्विषय आवस्यः । तस्मिन्नर्थे वर्तमानाद्धातो तवचकारात्सद्वच प्रत्यया वा भवन्ति । आशंस्यस्य भविष्यत्त्वादयमतिदेशः । वाग्रहणाधथामाप्तं च । उपाध्यायश्चेदागमत एते तर्कमध्यगीष्महि । उपाध्यायश्चेदागतः एतैस्तकोऽधीतः । उपाध्यायश्चेदागच्छति एते तर्कमधीमहे । पक्षे उपाध्यायश्चेदागमिष्यति एते तर्कमध्येष्यामहे । उपाध्यायश्चेदागन्ता एते तर्कमध्येतास्महे । सामान्यस्यातिदेशे विशेषस्थानतिदेशाव यस्तनीपरोक्षे न भवतः । आशंस्य इति किम् । उपाध्याय आगमिष्यति तर्कमध्येष्यते मैत्रः॥२॥ क्षिप्राशंसायोभविष्यन्तीसप्तम्यौ ॥ ५॥ ४ ॥३॥ क्षिप्रार्थ आशंसार्थे चोपपदे आशंस्येऽर्थे वर्तमानाद्धातोर्यथासंख्यं भविष्यन्तीसप्तम्यौ विभक्ती भवतः । भूतवचेत्यस्यापवादः । उपाध्यायश्चेदागच्छति आगमत् आगमिष्यात आगन्ता क्षिप्रमाशु त्वरितमरं शीघ्रमेते सिद्धान्तमध्येष्यामहे । तिमार्थे नेति वक्तव्ये भविष्यन्तीवचनं श्वस्तनीविषयेऽपि भविष्यन्ती यथा स्यादित्येवमर्थम् । सत्सामीप्ये ॥-अतिदिश्यन्त इति । अतिक्रम्य निज काल दिश्यन्त इत्यर्थ । ननु सत्सामीप्पे सति वेत्येनावदेव क्रियतां वर्तमाने ये प्रत्ययास्ते सत्सामीप्ये वा भवन्तीति सूत्रार्थे साध्यसिद्धिर्भविष्यति किं यत्करणेनेत्माइ-वत्करणस्येति ।-उपाध्यादिनेति । आदिशयात् कविशेषेणापि ॥ पवमान' यजमान इत्या प्रकृतिविशेषः । अलकरिष्णुरित्या तु उपपदविशेषः शीलायुपाधिविशेषश्च ॥-भूतवश्व -II आगमविस्पा अध्यगीप्महीत्यत्र पाउनेनैव भूतप्रत्यय उभयग्नाप्याशस्यस्य विद्यमानत्वात् ॥-विशेषस्यानातदेशादिति । एतच्च म्याण्यानतो विशेषप्रतिपत्तिरिति न्यायात् ॥-क्षिप्राशंसा-॥-भूतवञ्चेत्यस्यापवाद इति । अथ क्षिप्रार्थे आशसाथै च उपपदे आशस्य एवार्थ पर्वमानादातोभविष्यन्तीसप्तम्यौ विधीयते तत्राशस्यस्य भविष्याचात् भविष्यन्ती सिदैव विधिनिमन्त्रणा-' इति सप्तम्यपि प्रार्थनारू परषात् किमर्थमिदमुच्यते इत्याद-भूतववेत्यादि ।-क्षिप्रार्थे न इतीति। ननु क्षिप्रार्थे न इति भावसार्थे सप्तमी इति च पृथक्स्त्राय क्रियता किं क्षिप्राथें भविष्यन्तीविधानेन । एवमपि कृते भविष्यन्ती सेरस्पति । तथाहि-भूतवयेत्पनेन सामाम्पभणनात क्षिप्रार्थेऽक्षिप्रार्थे चोपपदे भूतपसाप प्राप्ताना प्रत्ययानां क्षिप्रार्थे मेयनेन निषेधे कृते पारियोष्यास्वपमेव भषिष्यन्ती भविष्यति किं तमहणेनेस्याह-श्वस्तनीविषयेऽपोति। Vod e 1७४||
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy