________________
11
परत्वात् भी । तथा इध्मप्रयतः पलाशच्छेदन इत्यादी अवस्थाकाशः अलस्तु पूर्वक एव पलाशगातनोऽविश्वन इत्यादौ तूभयौ परत्व देन भवति । एवं हृतिः रित्यादोखीम यवाः दुर्गेः सुइयादौ खलः दुर्गेश सुभेदा इत्यादी तूभयमाप्तौ परत्वात्खद् भवति । तथा इध्मनश्चनः पाच्छेदन इयानाशः कृतरित्या श्रीमत्ययस्य सक्तु नीतिनादौ तु परत्यादनडेय भवति ॥ १३९ ॥ यये कोप्यागः ॥ ५ ॥ ३४० ॥ कृच्छ्रकृच्छ्रयेभ्यो दुःस्वापद्भ्यः पराभ्या पर्थे वर्तमानाभ्यां कर्तृक वि.चिभ्यां शब्दाभ्या परभवा यथा रूप भूकृग्भ्यां परः खल् प्रत्ययो भवते । खात्कर्तृकर्मणोरे यानन्तर्गम् । दुःखेनानाढ्येनाढ्येन भूपते दुगढ्यंभवं भवता । सुखनानाढ्येनाढ्येन भूपते साध्यंभवं भरता । ईषदाढ्यं भवं भवता । दुःखेनानाढ्यः अढ्यः क्रियते दुराढ्यं से मैश्री भक्ता । सुनानाच्या आढ्यः क्रियते साढ्यं कस्यत्रो भवता | पाकर भवता । सुखेनाकः कटः क्रियन्ते ककराणि कीरणानि । सुकरः कटो चीरतुकरणविवक्षा । इति किम् दुराढ्येन भूयते । स्वयेन भूयने । ईपदान भूत । य एवं सन् केचिद्विशेषमापयत उत्पथः । एवं दुराट्यः पिते इत्यादि । अद्भुतनादुर्णवेऽपि या रविवात् च्ययों नास्ति ॥ १४० ॥ शास्त्रयुधिदृशिषृषिमृषातोऽनः ॥ ५ । ३ । १४१ ॥ कृच्छ्राच्छ्रार्थदुःस्वपत्पूर्वेभ्यः शास्गभृतिभ्य आकार न्तेभ्यश्च धातुभ्यो भावकर्मणोरर्थयोरनः प्रत्ययो भवति । दुःखेन शिष्यते दुःशामनः । सुखेन शिष्यते सुशासन, ईषच्छामनः । एवं दुर्योधनः दुर्दर्शनः दुर्धर्पणः दुर्मर्षणः । आदन्त, दुरुत्थानं भवता । सुत्थानम् । ईषदुत्थानम् । दुधानं पयो भवता । पानम् | ईषत्प नम् । आदन्तार्जितेभ्यः केचिद्विकला मिच्छन्नि नभ्मते दुःशासः दुर्योधः दुर्दर्शः दुर्धर्षः दुर्प इत्याद्यपि भवति । देशों हि राजा कार्यकार्यविपर्यासमासन्नः कार्यते । कथम् ईषदरिद्रः । विषयेऽप्याकारस्य लोपेनाद- तत्वाभावात् खलेव । खलोऽपवादो योगः ॥ १८१ ॥ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिउहेम वन्द्राभिधानस्वोपज्ञशब्दानुशासन वृहद्वृत्तौ पञ्चमाध्यायस्य तृतीयः पादः ॥ ३ ॥ मात्र्याप्यधिकं किंचित्र सहन्ते जिगीषवः । इतीव त्वं धरनाथ धारानाथमपाकृथाः ॥ १ ॥
परत्वादनो भवतीति । करगाधारे' इत्यनन ॥ चभ्ययें कत्र - ॥ खानुयन्ववलादिति । मागमार्थं हि सानुबन्ध ततो यथत्र कर्तृकर्मवाचिभ्यां परेभ्यो दुःस्वपद्य पराभ्यमिति विपरीतो विशेषणविशेष्यभावः क्रियेत तदा कर्तृकर्म्मवाचिभ्यां दुरादिभिर्व्यवधानार मोन्तो न स्यात् दु स्त्रीपद्यस्तु अञ्यपश्चात् मागमा प्राप्तिरिति ॥ - दुराख्येन भूपत इति । असता दुख भूयते इत्यर्थः ॥ प्रकृतेर विवक्षणादिति । अनाडय इत्येवंरूया. ॥ शास्युधि । अनुरस युध्वादिसाहचर्य आढ शास इति ॥ दुर्योधन इति । दुखेन युध्यते अन्तर्भूतव्यर्थ सूत्रे शास इति निरनुवन्ता यलोपे दुशासन इति प्रागाय ॥ दुर्दशां हि राजेति । 'हके नया इति राजन्नित्यस्य वा कम्ता ॥ ईरिद्र इति । नतु धातोर कर्म का प्रत्यये कथasa पुंसव दुरोदय भवामन्यदपुत्रप्राप्ति । सयम् । अत्र ' कालाध्य इत्यनेन मासादे कम्र्मत्वं कर्मणि खलू न तु भावे यतो यत्र मासादो दरिनेभूपते स ईदरिद्र उच्यते ॥ विषयेऽपीति । अस्याऽनप्रत्ययस्य विपये इत्यर्थः ॥ इत्याचार्य० पञ्चमस्वाध्यायस्य तृतीयः पादः समाप्तः ॥ |