SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ ००० श्रीम ॥७ ॥ १३३ ॥ न्यायावायाध्यायोद्यावसंहारावहाराधारदारजारम् ॥५॥ ३ ॥ १४ ॥ स्वरान्तार्थ आरम्भः । एसे शब्दाः पुनानि करणाधारयोर्धे प्राप्ते २ घन्ता निपात्यन्ते । रिपूर्वस्येणो नीयतेऽनेनेत न्यायः । एत्य वयन्ति वायन्ति वा तसावायः। अधीयतेऽनेनामिनाव्यायः । उद्युवन्ति तेन तस्मिन्त्रोद्यावः। संहरन्ति तेन संहारन्ति नेन ताम-वा अवामाआधियते तत्रेत्याध का दीयेन्ते एभिरति दाराः। जीयतेऽनेनेति जारः। दारयनीति दारा राजस्यतीति जार इनि कतरि चिनिपातयन्ति ॥१३४॥ उदकोऽतोये।५।३।१३५ ।। उत्तूशेदश्चतेः पुनान्नि करणाधारपोर्घ निपात्यत अतोरे तोयविषयश्चेद्धाराथों न भवति । जलं चेतेन नोचा इत्यर्थः । तेरोदाः । धृतोदयः । अनीय इति किम् । उदकोदश्चनः । 'पमानान्नात् घन्'--(५-३-१३२ इनि सिदे तो निषेधार्थ वचनम । *रूप.विश गद्ये ऽपि न भवति ॥ १३॥ आनायो जालम् ॥ ५॥ ३ ॥ १३६ ।। आपूर्ववतः करणे पुनानिय निगत्यंत जालं चेव च्यं भवति । आनयनि नन आनायो मत्त्यानाम् । आनापी मृगाणाम् ॥ १३६ ॥ वनो डडरेकेकवकथं च ॥ ५।३ । १३७ ।। खनेः पुनान्नि करणाधारयोर्ड डर इक इकवक घ घ च मल्या भवन्ति । आख. यव आखन्यत वाऽनेनास्मिन्ना आग्यः । आखः। अखनिकः। आखनिकवाः । आखनः । आखानः ॥ १३७ ॥ उकिरिता स्वरूपा॥६।३।१३८ ॥ धातोः सोऽर्थे चाभिधेये इकि । इत्येते प्रत्यया भवन्ति । भञ्जिः । ऋषिः । वेत्तिः । अथे, गजेरङ्गानि । भनि: क्रियते । पचतितिते ।। १३८ ॥ सुखीपतः कृचयाकृच्छ्रार्थात् खल् ॥५॥३॥ १३९ ॥ इच्छू दुःखन् । अच्छु सुखन् । कृच्छू थत्तेदुरः सामादक सावितिभ्यां स्वीपद्भ्यां परादात भषिकर्म गोरर्थयोः खन् प्रत्ययो भवति । कृत्पातीनामपवादः । दुःखेन शय्यत ही दुःशयम् । सुखेन शय्यते K इति सुशयम, ईपच्छयं भवता । दुःखेन कियत इात दुष्करः । सुखेन क्रियते इति सुकाः ईपकर को भवता । दुष्कर मुकरम पितरं भवत्ता । दुःस्यीपत इति किम् । कृच्छूपाध्यः । सुख साध्यः । कृच्छू कृच्छ्रादिति किम् । ईपलभ्य धनं कृष्णात । अल्प लभनित्यः । खगर उतार माग गर्थः। लकारः खयोध' इत्या विशेष गर्थिः । इस प्रयालप्रति असनविपरभारासो अखी खेलमा त्रिय स्त खलनौ पात्राद्भवतः । तत्र च: जयः लवः इत्यादावलाय काशः कृतिः हृतिः इत्यादी स्त्र प्रत्ययस्य चितिः स्तुतित्यिादौ तूभयं प्रमोति । अले ऽविशेषेगाभिधानात् । तत्र परत्वात् स्त्रीनत्ययो भवति । तथा दुर्भेदः सुभेद इत्यादौ खलोऽवकाशः अलस्तु पूर्व एर दुश्चयं मुवयम् दुर्लवं सुलवमित्यादौ भयप्राप्ती ॥ न्यायाबाया- केचिनि पातयन्तीति । ननु जार इत्यस्य 'कोजू निगर-जी इबारे दीवा निगात फिरता दार इस्पस्य तु कि निगतनेन । सत्यम् । भयविवक्षावा तृधातोर्यटादित्वात् दरयतीति यदा क्रियते तदापि दोघों भूयादित्येवम निपात ॥ उदकोऽतो :-घोऽपि न भवतीति । ननु 'पुढानि घ इत्यस्यवानो घम् नत उदविपये घनिवृत्तो प्रत्पनीकाभावात् घेनैव भवितव्यमित्याह पाविशेषादात ।-खनी उर-॥ मनुकायार करणयों कथचि ददातुम्वाऽभावे इकिहितवा खन हत्यामाय 1-किस्ति-1 कवितान् प्रत्ययान् कर्तरि समानयन्ति स्वमते तु कर्तृकर्मभाव इति विशेषाभावात् सामान्येन भवन्ति । 'भो सिएलपि 'न करतेयंठा इत्यादौ भावेऽपि सूत्रसामथ्र्थात् शत् नतु क्यः ।।-पचतिर्वर्त्तते इति । याहुलकाहावेऽपि शव् क्याऽभावश्च ॥-दुःखोपत. ॥७३॥
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy