SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ उम्पि उम्भि औन्भिं कुम्भी -कुण्डिनां नगर महिष्मती वर्मवती चर्मण्वती । इति कंत्र्यादिः । नगरशब्दो महिष्मत्यादिसाहचर्यात् है संज्ञायामेयकत्रमुत्पादयति अन्यत्राणभेव ॥ १० ॥ कुण्डयादिभ्यो यलुक च ॥ ६ । ३ । ११॥ कुण्डयादिभ्यः शेपेऽर्थे एयकञ् मत्ययो भवति । तत्संनियोगे यलुरु चैपां भवति । कोण्डेयकः । कोणेयकः । कण्डया कण्या उक्ष्या भाण्डया ग्रामकुडचा तृण्या बन्या पल्या पुल्या मुल्या । इति कुण्डयादिः । बहुवचनं प्रयोगानुमरणार्थम् ॥ ११॥ अलकुक्षित्रीवाच्छ्वास्थलङ्कारे ॥६।३ । १२ ॥ कुलकुक्षिग्रीचा इत्येतेभ्यो यथासंख्यं वास्यलङ्कारविशिष्टे प्राजिलीये शेपेऽथै एयकञ् प्रत्ययो भवति । अणोऽपवादः । कुले शुद्धान्वये भवो जातो वा कौलेयकः श्वा । कौलोऽन्यः । कौक्षयकोऽसिः। यः कङ्ककुक्षिनिजीर्णेनायसा कृतः । कौक्षोऽन्यः । अवेयकोऽलंकारः । वाऽन्यः ॥ १२ ॥ दक्षिणापश्चात्पुरसस्त्यण् ॥ ६।३ । १३ । एभ्यः शेषेऽर्थे त्यण प्रत्ययो भवति। अणोपवादः दक्षिणा दिक् तस्यां भवो दाक्षिणात्यः। अथवा दक्षिणस्यां दिशि वसति वा दक्षिणात्मथनामप्तम्या आ'( इत्यामत्यये दक्षिणा तत्र भवो दाक्षिणायः पाश्चात्यः । पौरस्त्यः । पश्चात्पुरःशब्दसाहचर्यादक्षिणा इति दिकशब्दोऽव्ययं वा गृह्यते । तेनेह न । भवति । दक्षिणायां भवानि दाक्षिणानि जुहोति । अत्र दक्षिणाशब्दो गवादिवचनः । अव्ययादेवेच्छन्त्येके ॥ १३ ॥ बहल्यूपिर्दिकापिश्याष्टायनण् ॥ ६।१४ ३।२४ ॥ वहि अदि पार्द कापिशी इत्येतेभ्यः शेपेऽथे दायनण प्रत्ययो भाति । वाडायनः । वाहायनी। औयनः । और्दायनी । पार्दापनः । पार्दायनी । कापिशायनं मधु । कापिशायनी द्राक्षा । वल्हीति ऊप्मोपान्त्यः । केचिदत्र वकारं दधन्तिं पठन्ति ॥ १४ ॥ रङ्कोः प्राणिनि वा ॥६।३ । १५ ॥ रकुशब्दावाणिविशिष्टे शेषेऽर्थे टायनण् प्रत्ययो वा भवति । राडकवायणः । पक्षेऽण् । राङ्कयो गौः पाणिनीति किम् | राङ्करः कम्बलः । पनुष्ये तुप्राणिन्याप कच्छादिपाठात 'कच्छादेन॒नृस्थे' (६-३-५४) इति परत्वादकच भवति । राजकवको मनुष्यः ॥ १५॥ महामात्रतसस्त्यच् ॥६।३ । १६ ॥ क इह अमा इत्येतेभ्यस्रतस्प्रत्ययोन्तेभ्यश्च शेपेऽर्थे त्यच् प्रत्ययो भवति । कत्यः । इहत्यः। अमात्यः । तत्रत्यः । यत्रत्वः । ततस्त्यः । यतस्त्यः । कुतात्तः । आविश्शबादपि 'पदिपठि-' इति मण्यादित्वादी भस्य वा पत्वे उम्पि । उम्भि । उम्भस्यापत्यम् इजि ओम्भि कुम्भाजातौ ड्याँ कुम्भी । कुडुइ ' विपिन-' इति कुण्डिना । महिपा अब सन्ति महिष्मती। चर्माणि तनोति 'क्वचित् ' इति डे गौरादियाम् ॥-संज्ञायामिति । अवमों महिप्मत्यादयो नगर्यादिवाचका सज्ञाशब्दास्तत्साहचानगरशब्दोऽपि स्थानविशेषवाची प्रत्यय जनयति न | सामान्यपत्तनवाची तर्हि कथ नागरो बाह्मण । सत्यम् । देवतार्थे भविष्यति ॥-कुल-॥ कुक्षौ ग्रीवाया जात भवे तु ' दृतिकुक्षि ' इति ' ग्रीवातोऽणच ' स्यात् ॥-दक्षि-1दाक्षिणात्य इति । 'फौण्डिन्यागस्त्यगो' इति कोण्डिन्यनिर्देशात्पुभावोऽनिस्य । तेन 'सर्वादयोऽस्यादो 'न । यदा त्याप्रत्ययस्तदा अव्ययत्वात् डेलृपि दक्षिणाभव पुंभावोपि न असर्वादित्वात् ॥--पाश्चात्य इति । अपरा दिक् देशो वा रमणीय । 'अधरापराञ्चात् ' पूर्वा पूर्वी वा दिक् देशो वा रमणीयः । 'पूर्वावराधरेन्य-' इत्यस् । पश्चाद्भवः पुरोभव ॥-बहल्यू-॥ | बल्हि. देशविशेष. । ऊर्दि, नीशा । पर्दि. पर्दनक्रीडा ॥ कपिशा मर्कटा अन्न सन्ति तदत्रास्ति कापिशी अटवी ॥-हा-॥ अन्न तसितसू सानुवन्धित्वान गृह्यते । कोश्चत्प्रातस्त्यप् Womenrinnam- HAMARPWBGABAVP0 AAAAAAAAAAAAD ~-
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy