________________
श्रीमा ॥ ३० ॥
माल्वा
वनकौशाम्वी वनवासी काशफरी खादिरी पूर्वनगर * पूर्वनगरी पुर वनगिरि पुर वनगिरि पूर्वनगिरि पावा *मादा *दार्वा की ती । इति नद्यादिः । इतः प्रभृति प्रकृतिविशेषोपादानमात्रेण प्रत्यया विधास्यन्ते तेषां कृतादयोऽर्था विभक्तयश्च परस्ताद्वक्ष्यन्ते ॥ २ ॥ राष्ट्रादियः || ६ | ३ | ३ || राष्ट्रशन्दात्माग्जितीये शेपेऽर्थे इयः प्रत्ययो भवति । राष्ट्रे क्रीतः कुशलो जातो भवो वा राष्ट्रियः । शेषे इत्येव । राष्ट्रस्यापत्यं राष्ट्रिः ॥ ३ ॥ दूरादेत्यः ॥ ६ | ३ | ४ || दुरशब्दात् शेषेऽर्थे एत्यः प्रत्ययो भवति । दुरे भवो दूरेत्यः ॥ ४ ॥ उत्तरादाहञ् ॥ ६ । ३ । ५ ॥ उत्तरशब्दाच्छेषेऽर्थे आहन् प्रत्ययो भवति । औत्तराहः । औतराहा स्त्री । औत्तराहीति उत्तराहिशब्दाद्भवार्थेऽणि ॥ ५ ॥ पारावारादीनः || ६ | ३ | ६ || पारावारशब्दाच्छेषेऽर्थे ईनः प्रत्ययो भवति । अवारस्समुद्रस्तस्य पारम् राजदन्तादित्वात्पारावारस्तत्र भवो जातो वा पारावारीणः ॥ ६ ॥ *व्यस्तव्यस्वस्तात् || ६ । ३ । ७ ॥ पारावारशब्दाव्यस्ताद्विपर्यस्ताच्च ईनः प्रत्ययो भवति । पारीणः । अवारीणः । अवारपारीणः ॥ ७ ॥ *द्युप्रागपागुदक्प्रतीचो यः ॥ ६ ॥ ३॥ ८ ॥ दिशब्दात् माच् अपाच् उदच् प्रत्यच् इत्येतेभ्यश्चाव्ययानव्ययेभ्यः शेषेऽर्थे यः प्रत्ययो भवति । दिवि भवं दिव्यम् । माचि प्राग्वा भवं प्राच्यम् । एवमपाच्यम् । उदीच्यम् । प्रतीच्यम् । दिग्देशटत्तेः प्रागादेरयं यः कालवत्चेस्त्वव्ययात्परत्वात् ' सायम् ' - ( ६-२-८७ ) इत्यादिना तनद् । अनव्ययात्तु — वर्षाकालेभ्यः ' ( ६-२-७९ ) इतीकण् । प्राक्तनम् प्राचिकमित्यादिं ॥ ८ ॥ ग्रामादीन च ||६|३|१९|| ग्रामशब्दाच्छेपेऽर्थे ईनञ् चकाराद्यश्च प्रत्ययो भवति । प्रामीणः ग्राम्यः । नकारः पुंवद्भावप्रतिषेधार्थः । ग्रामीणा भार्याऽस्य ग्रामीणाभार्यः॥ ९॥ कञ्यादेश्चैयकञ् ॥३|३|१०|| कञ्चि इत्येवमादिभ्यो ग्रामशब्दाञ्च शेषेऽर्थे एयकन् प्रत्ययो भवति । कान्त्रेयकः पौष्करेयकः । ग्राम, ग्रामेयकः । एवं च ग्रामशब्दस्य त्रैरूप्यं भवति । + कत्रि पुष्कर पुष्कल +पौदन पृथिव्यां शाम्यति ' शम्यमे 'कुशम्यस्तेन निर्वृता कौशम्बी नगरी वनप्रधाना कौशम्बी । वन वासयति 'कर्मणोऽण् । 'वनवासी अटवी । ' शपेः फ च' इति शफरः । कु ईषत् शफरो मत्स्यो यस्याः ' अल्पे ' कादेशे काशफरी । सदिरा अत्र सन्ति । तदत्रास्ति ' खादिरी । पूर्व च तत् नगर च । पूर्वनगर । पूर्वति 'निघृषि-' इति यापूर्यः नश्यन्ति अत्र चौरा इति नगरी । पूर्वा घास नगरी च पूर्वनगरी पूर्वनगिरीति 'नाम्युपान्ध-' इति प्रासाधि । पूर्वते । 'गृपृदुर्वी इति पुर । वन्यते ' यर्पादयः' इति घनं गिरन्ति श्वापदा अत्र 'नाम्युपास्यइति गिरिः । वनप्रधानो गिरिः । वगगिरिः । न विद्यते गिरिर्यस्य नगिरिः । न गृणाति वा नगिरिः । पूर्वश्वासौ नगिरिश्व । पवमान नवमान मवन्त वा प्रयुङ्क्ते पावयति मावयति पावा । मावा । मलमान प्रयुङ्क्ते मालयति ।' प्रहुव-' इति माल्वा । दृणाति प्रह' इति दार्वा सा लक्ष्मीमित प्राप्त सेत को ब्रह्मा यस्यां सेतकी । गौरादित्वात्ख्याम् । सेतु सेतुबन्धोऽग्रास्ति तद्दत्रास्ति ' सैतवी । इति नद्यादि ॥ - उत्त - ॥ - उत्तराहिशब्दादिति । उत्तरा दिग्देशो वा रमणीय 'वोत्तरात् ' इत्याहि प्रत्ययः । कालार्थत्वे स्वाहिप्रत्ययान्तात् ' सायचिरम् -' इति तनडेव न स्वणु ॥ व्यस्त - || अवारपारीण इति । राजदन्तादित्वाद्विकल्पेन पूर्वनिपातो न ॥ धुप्रा ॥ प्रागादय कियन्तास्ते धाप्रत्ययान्ता अव्ययसज्ञास्तदनुत्पत्तावमव्ययज्ञा । विशेषानुपादानादेभयेषामपि ग्रहणम् ॥ -- कञ्ज्या - || कपादिगणो वित्रियते । कुत्सितात्रयो धर्मार्थकामा यस्य कन्निः । पांकू किए । पा ओदनो यस्य पौदनः। उभत् ।
प०अ०ल०
॥ ३० ॥