SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ श्री मश० ॥ ३१ ॥ | कथित् । आविष्ठ्यः । चकारस्त्यण्त्यचोः सामान्यग्रहणाविघातार्थः ॥ १६ ॥ नैध्रुवे || ६ | ३ | १७ || निशब्दात् ध्रुवेऽर्थे त्यच् प्रत्ययो भवति । नित्यं ध्रुवम् ॥ १७ ॥ निसो गते ॥ ६ | ३ | १८ | निशब्दाद्भतेऽर्थे त्यच् प्रत्ययो भवति । निर्गतो वर्णाश्रमेभ्यो निष्यश्चण्डालः ॥ १८ ॥ ऐषमोद्यःश्वसो वा ॥ ६ ॥ २ | १९ ॥ ऐषमस् ह्यस् श्वम् इत्येतेभ्यः शेषेर्थे त्वच् प्रत्ययो वा भवति । ऐषमस्त्यम् । ऐषमस्तनम् । ह्यस्यम् । ह्यस्तनम् । श्वत्यम् | श्वस्तनम् । 'श्वसस्तादिः ( ६-२-८३ ) इति इकणपि भवति । शौवस्तिकम् ॥ १९ ॥ कुन्धाया इकण || ६ | ३ | २० | कन्या ग्रामविशेषः । कन्याशब्दात शेषेऽर्थ इक प्रयो भवति । कान्थिकः ॥ २० ॥ वर्णावकञ् ।। ६ । ३ । २१ ॥ वर्णुर्नाम हृदः । तस्य समीपो देशोऽपि वर्ण तत्र या कन्या ततः शेषेऽर्थेऽकम् प्रत्ययो भवति । इकणोऽपवाद । कान्यकः ॥ २१ ॥ रूप्योत्तरपदारण्याण्णः || ६| ३ |२२|| रूप्योत्तरपदादरण्यशब्दाच्च शेषेऽर्थे णः प्रत्ययो भवति । वार्करूप्य वार्करूप्या | शैषिरूप्यम् । शैत्ररूप्यम् । आरण्याः सुमनसः | आरण्याः पशवः । माणिरूप्ये जातो माणिरूप्यक इत्यत्र तु दुसंज्ञकत्वेन परत्वात् ' प्रस्थपुर – (६-३-४२ ) इत्यादिना त्र्योपान्त्यलक्षणोऽकनैव भवति । अन्तग्रहणेनैव सिद्धे उत्तरपदग्रहणं बहुप्रत्ययपूर्वनिवृत्यर्थम् । वाहुरूप्पी ॥ २२ ॥ दिक्पूर्वपदादनाम्नः ॥ ६ ॥ ३ । २३ ॥ दिक्पूर्वपदादनाम्नोऽसंज्ञाविषयाच्छेषेऽर्थे णः प्रत्ययो भवति । अणोऽपवादः । पौर्वशालः । पौर्वशाला | आपरशालः । आपरशाला । अनाम्न इति किम् । पूर्वेषुकामशमी नाम ग्रामः । तस्यां भवः पूर्वेषुकामशमः । एवम१रैपुकामशमः । पूर्वकार्ष्णमृत्तिका । अपरका मृत्तिका । ' प्राग्ग्रामाणाम् ' ( ७-४-१७) इत्युत्तरपदवृद्धिः ॥ २३ ॥ मद्रादन् ॥ ६ ॥ ३ । २४ ॥ मद्रान्ताद्दिक्पूर्वपदाच्छेषेऽर्थेऽञ् प्रत्ययो भवति । पूर्वेषु मद्रेषु भवः पौर्वमद्रः । पौर्वमद्री । ' बहुविषयेभ्यः' (६-३-४४) इत्यक गातस्तदपवादे ' वृजिमद्राद्देशात्कः' (६-३-३७) इति के माप्तञ्चनम्। केवलादेव मद्रादकञ्कविधिरिति चेत् तदमेव ज्ञापकं सुमर्वार्धदिक्शब्देभ्यो जनपदस्येति तदन्तविधेः । तेन सुपाञ्चालकः सर्वपाञ्चालकः अर्धपाञ्चालकः पूर्वपाञ्चालकः अपरपाञ्चालकः सुमागधकः सर्वमागधकः सुवृजिकः सुमद्रकः इत्यादि सिद्धम् ।। २४ ।। उदग्ग्रामाद्यकुल्लोम्नः ||६ | ३ | २५ || उदग्ग्रामवाचिनो कुल्लोमनशब्दाच्छेपेऽर्थेऽञ् प्रत्ययो भवति । याल्लोमः । उदग्रामादि|ति किम् | अन्यस्मादणेव । याकुल्लोमनः । यल्लोम्न इति किम् । प्रेक्षिणि भवः प्रक्षिणः । कोष्टिन्यां भवः कौष्टिनः ॥ २५ ॥ गौष्टीतै कीनै केतीगोमती शूरइति सूत्र व्यधायि । तेन प्रातस्त्य इत्यपि सिद्धम् । स्वमते तु 'केह-इत्याद्यव्ययोपलक्षणम् । तेन यथादर्शनमन्वषामपि अव्ययाना भवति ॥ - सामान्यग्रहणेति । अन्यथा ' स्वज्ञानभख -' इत्यादी त्यग्रहणे निरनुयन्धत्वादस्यैव ग्रह स्यात् ॥ दिक्पू - ॥ - पौर्वशाला इति । यदा पूर्वशब्दो देशकालवाची तदा पूर्वशालाया भवाणि पौर्वशालीति भवति दिक्ाब्दस्तदा पूर्वस्या शालाया भवस्तद्वितविपये 'दिगधिकम् इति तत्पुरुष कर्मधारयौ द्विगुस्तु न सख्यापूर्वपदावाभावात् तदाऽनेन ण ॥ - मद्रा- ॥ ननु अधिकारायातो ण एव भविष्यति । यदा तु पूर्वशब्दो किमकरणेन | सत्यम् ॥ णाधिकारे अन्वचन उयर्थम् । तथापि न कर्तव्य मद्रादित्येव कृते यथाविहित प्राग्जितादणेव भविष्यति न तु णः । कृत । दिक्पूर्वान्मद्वाश्चानाम्न इत्येकयोगाकरणात् । सत्यम् ॥ मद्रादित्येव सिद्धो यो हि येन बाधितो न प्राप्नोति तदर्थमिद स्थादिति कयाधिताकजर्थ स्यात् । स माभूदित्येवमर्थम् । उत्तरार्थं चेति शकट ॥ - गौष्ठी - ॥ प०अ०ल० ॥ ३१ ॥
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy