________________
प०अ००
श्रीहेमश० ॥३७॥
ते । साये भवं सायन्तनम् । १८ ॥ योगविभागादेति निवृत्तम मा पोवाहिकः। आपराहिक
(६-३-८७ ) इत्यादिना तनट् । श्वस्तनम् ।। ८४ ॥ चिरपरुत्परारेस्त्नः ॥ ६।३।८५ ॥ चिरपरत्परारि इत्येतेभ्यः कालवाचिभ्यः शेषेऽथे लः प्रत्य- यो भवति वा । चिरत्नं परत्नं परारित्नम् । पक्षे 'सायम् ॥६-३-८७ ] इत्यादिना तनम् । चिरंतनम् । परुत्तनम् । परारितनम् । परुत्परारिभ्यां विकल्प नेच्छन्त्यन्ये । परारेस्तु रिलोप इसके । परात्नः । केचित्तु परुत्परायोस्तनय्यन्त्यस्वरात्परं अम्बागममिच्छन्ति । परुन्तनम् । परारितनम् ॥ ८५॥ परोनः॥६। ३।८६ ॥ पुराशब्दात्कालवाचिनोऽन्ययाच्छेषेऽर्थे नः प्रत्ययो भवति वा । पुरा भवं पुराणम् । पुरातनम् ॥ ८६॥ पूर्वाहापराह्वात्तन ॥६।३।८७ ॥ पूर्वाद्ध अपराह्न इत्येताभ्यां कालवाचिभ्यां शेषेऽथै तनट् प्रत्ययो वा भवति । 'वर्षाकालेभ्यः' ( ६-३-७९ ) इति नित्यमिकणि प्राप्ते विकल्पः । तेन पक्षे सोऽपि भवति । पूर्वाह्न जातो भवो वा पूर्वाह्नेतनः । पूर्वाह्नतनः। अपराह्नेतनः । अपराह्नतनः । 'कालात्तन'-(३-२-२४ ) इत्यादिना वा सप्तम्या अलुप् । पूर्वा जयी पूर्वाह्नतनः । अपराह्नतनः । अत्र जयिनि वाच्ये तत्र व्यवस्थितविभाषाविज्ञानात् नित्यं सप्तम्या लुप् । पक्षे पौर्वाह्निकः। आपराह्निकमा टकारो उत्यर्थः। पूर्वाह्नतनी । अपराकेतनी ॥ ८७ ॥ सायंचिरंपाप्रगेऽव्ययात् ॥६।३।८८ ॥ योगविभागादेति निवृत्तम् । सायंचिरंमाहेमगे इत्येतेभ्योऽव्ययेभ्यश्च कालवाचिभ्यः शेषेऽर्थे तनट् प्रत्ययो नित्यं भवति । साये भवं सायन्तनम् । चिरे चिरन्तनम् । अत एव निर्देशान्मान्तत्वं निपात्यते । प्रादेतनम् । प्रगेतनम् ।। अनयोरेकारान्तत्वम् । अव्यय, दिवातनम् । दोषातनम् । नतंतनम् । पुनस्तनम् । प्रातस्तनम् । प्राक्तनम् । कालेभ्य इत्येव । स्वर्भवं सौवम् । सायंचिरंपाहेपगे इत्यव्ययेभ्योऽव्ययादित्येव सिद्धे सायचिरसाइप्रगशब्देभ्यस्तनविधानं कालेकण्वाधनार्थम् ॥ ८८ ॥ *भर्तुसंध्यादेरण | ॥६३ । ८९ ॥ में नक्षत्रं तद्वाचिभ्य ऋतुवाचिभ्यः संध्यादिभ्यश्च कालवाचिभ्यः शेषेऽर्थेऽणु प्रत्ययो भवति । इकणोऽपवादः । पुष्येण चन्द्रयुक्तेन युक्तः कालः पुष्यः । 'चन्द्रयुक्त'-(६-२-७ ) इत्यादिनाण । तस्य लुप् । पुष्ये भवः पौपः। एवं तैपः आश्विनः रोहिणः सौवातः । ऋतु, ग्रैष्मः शैशिरः वासन्तः। ऋतोणित प्रत्ययस्तदवयवादेरपि भवति । पूर्वग्रैष्मः अपरशैशिरः । ' अंशादृतोः (७-४-१४ ) इत्युत्तरपदवृद्धिः । सन्ध्यादि, सान्ध्यः। सान्धिवेलः । आमावास्यः । एकदेशविकृतस्यानन्यत्वादमावस्याशब्दादपि भवति । आमावस्यः। अणग्रहणं स्वातिराधादापौर्णमासीभ्य ईयबांधनार्थम् । यथाविहितमित्युच्यमाने दोरीय इतीयः प्राप्नोति । कालेभ्य इत्येव । स्वातेरिदमुदयस्थानम् खातीयम् । एवं राधीयम् । आीयम् । सन्ध्या सन्धिवेला अमावास्या त्रयोदशी चतुर्दशी पञ्चदशी पौर्णमासी प्रतिपत् शश्वत् । इति संध्यादिः। 'ऋवर्णोवर्णात्'-(७-४-७१ ) इति सूत्रेऽशाश्वदिति प्रतिषेधाच्छश्वच्छब्दात इकणपि । ॥-चिर-॥-म्बागममिति । मोरुदित्करण 'ती मुम'-इत्यनुस्वारार्थम् ।अन्यथाऽपदान्तत्वान्न स्यात्। नाम सित्-' इत्यनेनापि मस्य पदान्तत्वम् परारितनमित्यत्रैव स्यात् । परुत्तनमित्यत्र तु अन्त्यस्वरात्परस्य सकाराच प्राक् स्थितस्य न स्यात् ॥-भर्तु-1-एकदेशविकृतस्येति ।'वाधारेमावस्या ' इति इस्तत्वे एकदेशविकृतत्वम्॥-अणग्रहणमिति।अन्यथा योन्येन बाधितो न प्रामोति स भवति स चाणेवेति न्यायासिद्धम् । कि तद्ग्रहणेन ॥-यबाधनार्थमिति । ननु कालेकण प्राप्नोति तत् किमुकम् ईयबाधनार्थमिति । सत्यम् । सूत्रफरणात् काकेक न भवति ॥-इकणपीति ।