________________
POPoweeeeeeeeeeeeeeeeeeeeeeeeeeen
अकृत्वम् । चेपीद्वम् । कृषीदवम् । म्यन्तादिति किम् । अपग्ध्वम् । पक्षीवम् । नाम्यन्तादिति धातोविशेषणं फिम् । वसिध्धे । आसिध्वम् । आसिपीध्वम् । परोक्षायतन्याशिप इति किम् । स्तुवे । स्तुध्वम् । अस्तुध्वम् ॥ ८॥ हान्तस्थाज्ञीड्भ्यांवा ।२।११८१॥ हकारादन्तस्थायाश्च पराञ् जेरिटश्च परासां परोक्षायतन्याशिषां संवन्धिनो धकारस्य ढकारो वा भवति । वचनभेदो यथासंख्यनिवृत्त्यर्थः । अग्राहिद्वम् । अग्राहिध्वम् । ग्राहिपीद्वम् । ग्राहिपीध्वम् । अनायित्वम् । अनायिध्वम् । नायिपीद्वम् । नायिषीध्वम् । अकारिद्वम् । अकारिध्वम् । कारिपीयम् । कारिपीध्वम् । अलाविद्यम् । अलाविब्वम् । लाविपीढ्वम् । लाविपीध्वम् । परोक्षायां जिन संभवतीति नोदाहृतः । इटः, जगृहिवे । जगृहिये । अग्रहीत्वम् । अग्रहीव्वम् । ग्रहीपीद्वम् । ग्रहीपीध्वम् । उपदिदीयिवे । उपदिदीयिध्वे । आयित्वम् । आयिध्वम् । अयिपीद्वम् । ओयपीध्वम् । तत्वारो । तत्वरिध्वे । अवारनम् । अत्वरिबम् । वरिपीद्वम् । वरिपीध्वम् । बलिवे । ववलिब्बे । अवलित्वम् । अवलिध्वम् । संवलिपीद्वम् । संवलिपाध्वम् । लुलविवे । लुलुविध्वे । अलविद्वम् । अलविध्वम् । लविपीढ्वम् ।। लविपीध्वम् । हान्तस्थादिति किम् । घानिपीव्वम् । आसिपीध्वम् ॥ ८ ॥ हो धुट्पदान्ते । २ । १ । ८२ ॥ हकारस्य धुटि प्रसये | परे पदान्ते च ढकारादेशो भवति । लेढा । लेक्ष्यति बोढा । वक्ष्यति । पदान्ते, मधुलिन् । मधुलिड्भ्याम् । मधुलिभिः मधुोलट्त्वम् । मधुलिड्वत् । मधुलिट्कल्पः । धुत्पदान्त इति किम् । मधुलिहौ । असत्पर इसेव । गुडलिण्मान् । अत्र ढवतृतीयत्वयोरसत्त्वात् 'मावर्ण'-(२।१।९४ ) इत्यादिना मतोों वत्वं न भवति । ऊढमाख्यत् औजढत । अत्र ढत्वधत्वयोरसत्त्वादन्यस्वरादिलोपस्य च-द्वित्वे स्थानिवत्वादकारेण सह तेति द्विवचनम् ॥ कोचवन्यस्वरादि. लोपस्य स्थानित्वमनिच्छन्तो इतीति द्वित्वे ऊहमूढि वाख्यत् औजिढदिति मन्यन्ते ॥ ८२ ॥ भ्वोदे देघः।२।१।८३ ॥ भ्वादधातोर्यो दकारादिरवयवस्तदवस्त्याने क्रियमाणे परत्वात् 'ऋता विडतीर्' इत्यनेन इरादेशे सत्यपि अतीवमित्यादीनि सिध्यन्ति । क्तुि अदिढ्य अधिड्वमित्यादीनि न सिध्यन्तीति रग्रहणमिति । अतीत्वमित्यत्र 'ऋवणोत्' इति । सिच कित्वम् । अदिवमित्यादौ 'इश्च स्थाद ' इत्यनेन इत्व सिच किश्व च । इत्वविधानादेव गुणो न भविष्यति कि कित्वेनेति न वान विधानस्य अदितेत्यादी हूस्वद्वारेण सिचो लुपि चरितार्थत्वादिति ॥-अकृट्वं कृपीढ्वमित्यनयो 'ऋवणात् ' इत्यनेन सिच्सीध्वमो कित्त्वाद्गुणाभाव ॥-अपग्ध्वमिति । सो धि वा ' इति विकरपेन सिचो लुष्प्रवृत्ते पक्षे अपगड्ड्वमित्य| बाऽद्यतनीध्वमि सिचि धातुचकारस्य चिज कगम् ' इति कत्ये 'नाम्यन्तस्था' इत्यनेन सिच पत्वे 'तृतीयस्तृतीय-' इति पस्य डत्वे 'तवर्गस्त'-इति ध्वमो धस्य डत्वे च सिद्धि - हान्त- ॥ निट खतनत्वात् इटस्तु प्रत्ययावयवत्वेन प्रत्ययत्वात् धातोनाम्यन्तत्वाभावे पूर्वेण न प्राप्योतीत्यप्रासे विभापेयम् ॥ हो धुद--मधुलिहाविति । यदा गतिकारकेति न्यायात् मधुशब्दस्य लिट् इत्यनेनाऽविभक्त्यन्तेन समासस्तदाऽन्ततिविभक्त्वभावात्पदत्वप्राप्तिरेव नास्तीति । यदापि लीड इति कृत्वा मधुनो लिहाविति विभक्यन्तेन समासस्तदापि वृत्यन्तोऽसपे' इति पदत्वाभाव इत्युभयथाप्यपद्धत्व लिहइत्यस्येति ॥-द्वित्वे स्थानिवत्वादिति । ननु क्थमन्न स्थानित्वमकारेण सह केति द्विर्यचने कर्तव्ये पूर्वविधित्वाभावात् । सत्यम् । निमित्तापेक्षयापीह प्राविधिरिप्यते । यदा, हत्इत्यनयो प्राविधित्वमस्त्येव । अवयवयोक्ष समुदायोपचारात् इतइत्यस्यापि स्वरादेशस्थान्यन्तस्य प्राग्यिधित्वमिति । यदि निमित्तापेक्षया प्राविधिरिष्यते । तर्हि नयनमित्यत्र स्वरादेशस्य गुणल्य स्थानिरवेऽयादेशो न प्रामोति । सत्पम् । निमित्तापेक्षया प्राग्यिधित्व प्रायिकमिति ॥-केचित्त्विति । चन्द्रगोमिदेवनन्द्यादा ॥-भ्वादे-॥ यदि भ्याटेरित्वस्य दादेरिति समा