________________
द्वितीयो०
यादतिकिए, दामलिट् । त्योश्चेति कि इत्यस्य यङ्लाप हौ धिभावे, दादयः । दवहे ॥ ७७ ॥ घागरताधित्वाद्वचनसामर्थ्याद्वातो लापनदष्टेयगणेन च ॥
दछ । धयम् । अत्रासदिभूत् । तिवा शवाऽविकम् । दयः । दध्या दापलिष्टस्य ग्रहणं किम् ।।३।३२ ) इति धारय। धत्से । धत्स्व । धराप यङ्लुबन्तस्य मा भूत
Sarvav
भौहेमश वादेरिति किम् । क्रुत् । कोत्स्यति । जभेर्यङ्लुपिअजंझए । चतुर्थान्तस्येति किम् । सुगण् । दास्यति । एकस्वरस्यति किम् । दाम लेढि किए, दामलिहमिच्छति क्यन् , ॥१४॥
दामलियति किए, दामलिट् । स्वोश्चेति किम् । धर्मवुधौ । बोद्धा वर्णावधित्वेन स्थानिवद्भावो नास्तीति अबुद्ध, अबुद्धाः इत्यत्र सिज्लुकि न भवति । धकारस्य वकारोपश्लिष्टस्य ग्रहणं किम् । 'दधि धारणे' इत्यस्य यङ्लाप हो धिभावे, दादाद्धि। प्रसय इति किम् । धाग् वस् द्वित्वम् । 'श्नश्चातः' (४।२।९६) इत्याकारलोपे 'अदीर्याद्विरामैकव्यञ्जने'(१।३।३२) इति धकारस्य द्विर्भाचे, दद्ध्वः । दध्वहे ।। ७७ ॥ धागस्तथोश्च।२।१७८॥दधातेश्चतुर्थान्तस्य दकारादेरादेर्दकारस्य तथयोश्च परयोश्चतुर्यो भवति । धत्तः। धत्थः । चत्य । धत्से । धत्स्व । घऽ । घद्ध्वम् । अत्रासद्विधित्वाद्वचनसामथ्याद्वातो लोपस्य स्वरादेशत्वेऽपि स्थानिवद्रावो न भवति । गकार किम् । धयतेर्माभूत । धेर्यग्लाप, दाच । दात्यः । दधातेरपि यङ्लुबन्तस्य मा भूत ।'तिवा शवाऽनुबन्धेन निर्दिष्टं यद्गणेन च ।। एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि' इति न्यायात 'दात्तः। दात्थः ।। केचित यङ्लवन्तस्यापीच्छन्ति । धातः । धास्थः । तथोश्चति किम् । दधः । दध्मः । चतुर्थान्तस्येत्येव । दधाति । दधासि ॥ ७८ ॥ अधश्चतुर्थात्तथोर्धः ।२।१ । ७९॥ चतुर्थात्परयोस्तकारथकारयोर्धारूपवर्जितादातोविहितयोः स्थाने धकार आदेशो भवति । दोग्धा । दोग्धुम् । अदुग्ध । अदुग्धाः । लेढा । लेटुम् । अलीढ । अलीढा । योद्धा । बोद्धम् । अबुद्ध । अबुद्धाः । लब्धा । लब्धम् । अलब्ध । अलब्धाः । अध इति किम् । दधातेर्यलबन्तधयतेश्च माभूत धितः । धत्थ । दात्तः। दात्थः । केचितु यङ्लुगन्तधयतेरपीच्छन्ति । दादः। दाद्ध । विहितविशेपणं किम् । ज्ञानभुत्वम् । अत्र नामविहिते वे मा भूत् ॥ ७९ ॥ नाम्यन्तात्परोक्षाचतन्याशिषो धो ढः।२।१।८०॥ रेफान्तानाम्यन्ताच धातोः परासा परोक्षाद्यतन्याशिपा विभक्तीनां यो धकारस्तस्य ढकार आदेशो भवति । अतीद्वम् । तीपीढ्वम् । तुष्टये । चकृढे । अदिढ्वम् । अधिवम् । अचेवम् । अच्योहम् ।। वर्णविधित्वेनेति । वर्णे सकाररूपे परतो विधि ॥-सिजलुकि न भवतीति । ननु सिलोपात् पूर्वमेव किमिति नादिचतुर्थत्वम् । नेवम् । परस्मिन् सिचलोपरूपे कार्य विधेवे आदिचतुर्थत्वस्याऽसदधिकारविहितत्वेनाऽसत्यात् ॥-प्रत्यय इति किमिति ॥ ननु प्रत्ययाऽप्रायययो प्रत्ययस्यैवेति न्यायेन प्रत्यये एव भविष्णति कि प्रत्ययग्रहणेन । सत्यम् । दद्ध दवहे इत्यत्र यदा उभयो स्थाने इति न्यायेन ध्वइत्यस्य प्रकृतिप्रत्ययस्थाननिष्पनस्य प्रत्ययव्यपदेश स्याचदा आदिचतुर्थत्व भवेत् । सति तु प्रत्ययग्रहणे न्यायनिरपेक्षो य प्रत्ययस्त सिन्नेव भवति नेतरस्मिन् प्रत्ययग्रहणसामर्थ्यात् ॥-धाग:-॥ नन्वन चकारकरण किमर्थ स्यो पूर्वणव सिद्धत्वात् । सत्यम् । यद्दलुपि ' क्रियाव्यतिहार ' इति आत्मनेपदे से व्यतिधासे इति स्यात् । कृते चकारे न्यतिदासे इत्येव । न त्यादेचतुर्थस्तिवा शवेति न्यायात् ॥-अधचतुर्था-॥ पूर्वसूने निमित्तत्वेनोपादानात् इह तथोरियस्य पुनरुपादान कायित्वार्थम् ॥-चतुर्थीदिति । ननु गडदवादेरित्यतश्चतुर्थान्तस्येत्यधिकारोऽनुवर्त्य । अर्थवशादिति पञ्चम्यन्त कृत्या रूपाणि साधयिष्यन्ते कि चतुर्थादित्यनेन । सत्यम् । किष्टा मतिपत्तिरियमिति सुखार्थम् ॥-यबलवन्तधयतेश्चेति । केवलस्य तु शवा व्यवधानाचतुर्धान्तस्वाभाव ॥--नामविहिते इति । कियन्ता धातुत्व न त्यजन्तीति न्यायादपि न भवत्यऽध इति वर्जनेन पर्युदासाश्रयणासुदधातोरेव परिग्रहात् ॥-नाम्यन्तात्-॥ धातो मीति विशेषगाद्विशेपणेन च तदन्तविधेर्भावात्तदन्ताये लब्धे अन्तग्रहण सुखार्थ रान्तादनिट परोक्षा न सभवति । सेटस्तु तत्वरिये इत्यादिपूत्तरेण विकल्प एव । तथाऽन रग्रहणाभावेऽपि नाम्यन्तादित्वेन विहितब्या
Cccccces
॥२४॥