________________
रथन्तरं गायति । सर्वमहो रमयस्त्र त्यातं शनैः सर्वमहो रथेन ।। अन्ये तु रात्रिरूपरयंतरेष्वेव रेफादिषु परेपु रेफप्रतिपेधमिच्छन्ति ॥७॥ धुटस्तृतीयः।२।११७६॥ धुटां पदान्ते वर्तमानानां तृतीयो भवति । बाग् । वाग्भिः । अज् | अभिः । षड् । पड्भिः । विद्युद् । विद्युद्भिः। ककुब् । ककुभिः । विड् । विभिः। केचित्तु विसगजिल्हामूलीययोरप्यलाक्षणिकयोस्तृतीयत्वं गत्वमिच्छन्तीति तन्मते, सुपूर्वात् दुःखयतेवुःखयतेर्वा किपि-संयोगान्तलोपे, सुदुग्, सुदुग्भ्याम् इति सिद्धम् । पदान्त
इत्येव । वाचौ । कश्चरति, कष्टीकते, कस्तरतीत्यादिष्पादेशविधानसामर्थ्यात्, पष्ट इत्यत्र तु 'पष्ठी' इति निर्देशात् न भवति ॥७६ ।। गडद्वादेश्चतुर्थान्तस्यैकस्व९ रस्यादेचतुर्थः स्वाश्च प्रत्यये । २ । ११७७॥ गडदवादेश्चतुर्थान्तस्यैकस्वरस्य धातुरूपावयवस्यादेश्चतुर्थ आमन्नो भवति पदान्ते सकारादौ ध्वशब्दादौ च प्रत्यये १६१ परे। पर्णघुट् । पर्णघुड्भ्याम् पर्णयुट्त्वम् । तुण्डिभमाचष्टे णौ किपि, तुण्ढिढभ्याम् । तुण्द्विप्त्यम् । गोधुक् । गोधुग्भ्याम् । गोधुक्त्वम् । गर्दभमाचष्टे णौ किए। गर्ध । गर्थभ्याम्।
गर्धप्त्वम् । धर्मभुत् । धर्मभुभ्याम् । धर्मभुत्त्वम् । स्वोः, गुहौ, निघोक्ष्यते । न्यधूवम् । दुइ , धोक्ष्यते । अधुग्ध्वम् । बुध् , भोत्स्यते । बुभुत्सते । अभुद्ध्वम् । गडद
पढत्वमपि यदि तदपेक्षया भवति । अत्र तु वाक्यविभक्त्यपेक्षया लुप् साक्षाविभक्त्यपेक्षया तु पदत्वम् । वाक्यविभक्त्यपेक्षयैव पढ़त्वमपीति न च वाच्यम् । 'वृत्त्यन्तोऽसपे' इति निषेधात् ॥रथंतरमिति । स्थ रथस्थ तरत्यतिक्रामति 'भूवृजि'-इति ख । सामविशेष ॥-यातमिति । कर्मणि क्त ॥-धुटः-॥-अभिरिति । अन्न सज्ञाशब्दत्वात् 'चज कगम्' इति न भवति ॥-अलाक्षणिकयोरिति । ' र कखपफ'-इत्यादिलक्षणेनाकृतयोरित्यर्थ ॥ दुःखयतेदु:खयतेवति । सुखदु खणित्यन्न दु खधातुर्विसर्गान्वितो मतान्तरेण जिहामूलीयान्वितश्च पव्यते ॥सयोगान्तलोपे इति । ननु व्यञ्जननैरन्तर्य सयोगः । न च विसर्जनीयजिह्वामूलीययोर्यक्षनसज्ञास्ति । तत्कथ 'पदस्य ' इत्यन्तलोप । सत्यम् । कस्यादि कादिरिति व्युत्पच्या अंअ इत्येतयोwञ्जनत्वे ततश्च ‘अअ. १८ क '-इति सूत्रे अअः इति साहचर्यात् क इत्यस्यापि व्यञ्जनत्वे सयोगान्तलोपो भवति । कण्ठ्यत्वाञ्च स्थान्यासन्नो गकार' । न तु प इत्यनेन साहचर्यात् वर्णमाअवनिवन्धनो व्यञ्जनस्वाभाव । कुत. । अंभ प १८ क इत्यकरणात् ॥-कश्चरतीति । यद्यप्यत्र रुत्वस्य परे असत्त्वात्तृतीयस्याप्राप्तिस्तथापि मातश्चरतीत्यादिषु प्राप्नोतीगाह -विधानसामर्थ्यादिति ॥-गडवादे-॥-धातुरूपावयवस्येति । अन्न धातुरूपावयवस्येति विशेष्यम् । अस्य च समासद्वयं, पर्णधुडित्यादी सिसाधयिपिते धातुरूपश्चाऽसौ अवयवश्च गुह्इत्यादि. । अवयवश्चावयविव्यपेक्षयाभिधीयत इति पर्णगुङ्इत्यादिसमुदायोऽवयवी । तुण्डिब् इत्यादौ तु साधयितुमिष्टे धातुरूपस्यावयव इति पष्ठीसमास' । धातुरूप तुण्डिम् इत्यादि । तस्याऽवयवो डिभइत्यादि । समासट्टयेऽपि च कुण्डमुम्भति कुण्टोव् इति निरस्तम् । नहि कुण्डोब् इत्यस्य समुदायस्य मध्ये डोप् इति धातुरूपोऽवयवो नापि धातुरूपस्य अवयव इति आदिचतुर्थत्वाभाव । यद्वा धातुरूपस्यावयव इत्येव पष्ठीसमास एवं क्रियते एव च क्रियमाणे तुण्ढिव् इत्यादीनि आद्यन्तवदेकसिन्निति न्यायनिरपेक्षाणि सिध्यन्ति । पपर्णधुडित्यादीनि त्वाद्यन्तवदेकस्मिन्निति न्यायेन ॥ अन्यच्च स्वी प्रत्ययौ धातोरव्यभिचारिणी इति चानुकृष्टत्वेनानयो. साहचर्यात्पदान्त इत्यपि धातोरेवेति धातुरूपावयवस्येति तस्यैव युक्तत्वादिति । रूपशब्दस्तु भ्वाद्यभ्वादिधातुमात्रपरिग्रहार्थ ॥-सकारादौ चेति । वस्त्यादिप्रत्ययस्तदेकविभक्तिनिर्दिष्टस्वेन सकारोऽपि त्यादिरेवेति ॥-तुण्डिभेति । तुडइतोडनेऽस्य ' उदित स्वरान्नोऽन्तः' इति नागमे किलिपिलि' इति इप्रत्यये तुण्डि' साऽस्याऽस्तीति 'बलिवटिनुण्डेर्भः' इति भ । न्यबृदयमिति । अद्यतन्या ध्यमि सकि 'दुहदिह '-इति तस्य लुकि अटि ढत्वे घत्वे ' तवर्गस्य '-इति धस्य ढत्वे 'उस्तड्डे' इति ढलोपे रूपमिदम् ॥