________________
HOM
दितीयो०
.
:.
जोश
स्य धनिवृत्त्यर्थम् ॥ ८ वाभिः । यायस्वम् । जः, त्यता वरात उच्यते । अत्र दस्य
TOSयवस्य हकारस्य धुटि प्रत्यये परे पदान्ते च धकारादेशो भवति । तस्यापवादः। दग्धा । दग्धुम् । वक्ष्यति । दोग्धा । दोग्धम् । घोक्ष्यति । एषु व्यपदेशिवन्दावाद्धा-
तोरवयवस्य दादित्वम् । अधाक्षीत् । पदान्ते, अघोग् । गोधुक् । काष्ठधक । गोधुग्भ्याम् । काष्ठधरभ्याम् । गोधुषु । काठयक्षु । यादेरिति कि.म् । दामीलहमिच्छति | क्यन् किए, दामलिट् । एतं हपघुट । दादेरिति किम् । सोढा । मधुलिट् । ह इसेव । अदात् । धुरपदान्त इत्येव । गोही । गोदुः॥ ८३ ॥ मुहदहस्नुहलिहो पा ।२।१।८४ ॥ एपा संवन्धिनो हकारस्य धुटि प्रत्यये पदान्ते च नकारादेशो वा भाति । द्रुहः माऽन्येपाममा विकल्पः । मुह, मोग्या । मोदा । उन्मुक् । उन्मुन् । उन्मुग्भ्याम् । उन्मुड्भ्याम् । द्रुङ्, द्रोग्या। द्रोदा । मित्रपक् । मिाथ्ट् । गित ग्भ्याम् । मितध्रुभ्याम् । स्नुह,प्लोमा। नोटा। उत्स्नुक् । उत्स्नु । उत्स्नुग्भ्याम् । उत्स्तुभ्याम् । सिद्, सेग्धा । लेढा । चेलनिक । चेलखिन् । चेलस्तिग्भ्याम् । चलमिभ्याम् । धुइपदाना इसेव । उन्मुहौ । उन्मुहः । मुहादेरिति गणनिर्देशमकृत्वा धातुपरिगणने यङ्लुप्यपि विव्यर्थम् । मोमोरिध । मोमोदि । दोद्रोग्धि । दोद्रोहि ।। ८४ ॥ नहाहोती।२।१।८५॥ नहेर्नूस्थानाहश्च धातोः संबन्धिनो हकारस्य धुटि मखये पदान्ते च यथासंख्यं धकारतकाराबादेशी भरतः। नद्धा । नत्स्यति । उपानत् । परीणत् । उपानाम्याम् । उपानकल्पः । आत्,
आत्य । आहेनियतविपयत्वात्पदान्तता नास्ति। धुत्पदान्त इत्येव । उपनाति । उपानहो । उपानहः । आह । आहतुः । आहुः । आहेरादेशान्तरकरणम् 'अवधतुर्थीतथोधः। (२।१।७२) इति थकारस्य धत्तनिवृत्त्यर्थम् ॥ ८५॥चज: कगम् ।२।१।८६॥ चकारजकारयोटि प्रत्यये परे पदान्ते च ककारगकारावादेशौ भवतः । वक्ता । वातुम् । वक्ष्यति । ओदनपक् । सर । वाक् । वाग्भिः । वाक्त्तम् । जा, त्यक्ता । त्यक्तुम् । त्पक्ष्यति । अर्धभाग् । सप्तम् । तृष्णा । । घट्पदान्त इत्येव । वच्मि । वाचा । वाचः । मत्यय इत्येव । इच्छति | मज्जति । कथं तचञ्चुः, तत्रणः, तचरति । उच्यते । अत्र दस्य परसातृतीयले पश्चाचवर्ग| चाधिकरण निशेपण भवेतवाऽदुग्धेत्यादयोऽडागमे हते दादित्याभावार सिध्युरिति म्पादेरित्यस्ता दादेरिति गाधिकरण विशेषण गाण्यातम् । नन्वा सर्वेयपि प्रयोगेषु घस्य ग क्रियते । रातो ग एप क्रियताम् । कि करणेनेति । सलाम् । गकारे फियमाणे चतुर्थान्तवाभावावधोगिलादो 'गदर'-त्यादिना धार्थव न सात् ॥-मा--चेलनिक चेल सियति लियतीत्यर्थ । सेचनार्थत्व स्पस्न 'खसहन ' इति सूो सिहातेऽनेनेति सेहनमुपकापीति दर्शनाविज्ञायत इति ॥ ननु कि मुहादय स्वरूपेणोपादीगन्ते गुहारिलेपोच्यताम् । नचैव कृतेऽविकाना प्रसासारनन्तर तुरकरणात् । तदि पुपापियर मुद्दादिपरिसमाप्त्यर्थमपि भविष्यतीत्याह-मुदारिति ।-नहाहो-॥-वस्थानस्येशि ॥ अन्यस्खासभवात् ॥-आत्थेति । गन्याप धकारे 'अधोपे प्रथम-' पति सकारे ये आत्येति सिध्यतीत्युभयोरपि धकार एवं क्रियता कि तकारकरणेनेत्याह-आहेरादेशान्तरेणादि। न च सिवस्थविधानादेव धत्व न भविष्यत्यऽपया सिपो धत्वमेव विदणादिति वाच्यम् । यतो लापवार्थ तजवर अन्यथा 'नूग पञ्चानाम् '-हस्यन सिपो ध इति सूगान्तरे ते गौरव स्थाचसासूक्त धापनित्यर्थमिति --चजः-पुटपदान्त इत्यस बजाभ्यां
फगाम्या प्रत्येकमभिसंयन्धात् यथासण्याभावः । प्रत्येकमभिसवन्धन प्रागिनार ''रत्यादिविभक्ति.' इति सानिर्दिष्फरवगत्वरूपज्ञापकात् । किच यदि भुट्पदान्तइयोन सह यथासण्यमभिप्रेस १४ स्याचदा पिग्-इत्यधिकारे जमाण फुल्या गप पिदण्याविति । गथात्र सो फिगर्थमादेशदयविधान यायता कविधान गपिधान वा क्रियता, यथालक्षण कस्य गरये गस्य काये च सर्वसाध्य