________________
Cccccc
ते प्रथमत्वम् । ततस्तृतीयस्य 'चजः कगम् । (२।१।८६ ) इति परेऽसत्त्वेन चजयोरभावात्कत्वगत्वे न भवतः । अज्झलावित्यत्र तु संज्ञाशब्दत्वान्न भवति ॥८६॥ यजसृजमृजराजभ्राजभ्रस्जवस्चपरिव्राजः शः षः।२।१।८७॥ यजादीनां धातूनां चजः शकारस्य च धुटि प्रत्यये परे पदान्ते च पकार आदेशो भवति । यज्, यष्टा । यष्टुम् । देवेद् । उपयट् । उपयड्भ्याम् । सृज, स्रष्टा । एम् । तीर्थसृट् । तीर्थसृड्भ्याम् । मृज्, माष्ा । मार्टम् । कंसपरिमृट् । कंसपरिमृड्भ्याम् । राज्, सम्राट् । सम्राडभ्याम् । भ्राज, विभ्राट् । विभ्राड्भ्याम् । राजभ्राजोः क्तिरेव धुन् । अन्यस्तु इटा व्यवधीयते । राष्टिः । भ्राष्टिः । केचितु क्तिं नेच्छन्ति । भ्रस्ज् , भ्रष्टा । भ्रष्टुम् । भी । भर्नुस् । धानाभृड् । धानाभृड्भ्याम् । वश्च , ब्रष्टा । ब्रष्टुम् । मूलवृट् । मूलबड्भ्याम् । परिवाज , परिबाड् । परिबाड्भ्या-12 म् । 'दिद्युदन्'-इसादिना किवन्तस्यैव निपातनात् धुद्यसंभवान्नोदाहृतम् । शकारान्त, लिश् , लेष्टा । लेष्टुम् । लिट् । लिड्भ्याम् । आदेशोऽपि शकारो गृह्यते । प्रष्टा । प्रष्टम् । शब्दगाइ । शब्दमाभ्याम् । राजिसहचरितस्य भ्राजेङ्ग्रहणात् एजङ भेज भ्राजि दीप्ताविसस्य गत्वमेव । विभ्राक् । विभ्राग्भ्याम् । अत एव । भ्राजेरात्मनेपदिनोऽपि राजग् टु भ्राजग दीप्तावित्युभयपदिपु पुनः पाठः साहचर्यार्थम् । धुट्पदान्त इसेव । देवेजौ । देवेजः । रज्जुसृजौ । कंसपरिमृजौ । सम्राजौ । विभ्राजौ। धानाभृज्जौ । मूलवृश्चौ । परिव्राजौ । शब्दमाशौ । उच्छ, समुशौ । यजादिधातुसाहचर्यात् शकारस्यापि धातो संवन्धिन एव ग्रहणादिह न भवति । निशाशब्दस्यान्तलोपे 'घुटस्तृतीयः' (२ । १ । ७६ ) इति जकारे, निज्भ्याम् । मुपि तु जकारस्य प्रथमते 'रास्य सपौ' (१।३।६१) इति मुपः सकारस्य शत्वे 'प्रथमादधुटि शश्छ। (१।३। ४) इति छत्वे, निच्छु, । जकारस्य तु परे गत्वेऽसत्त्वात् 'चजः कगम्' (२।१।८६) इति गवं न भवति । चज इत्येव । वृक्षवृश्चमाचष्टे णौ विचि, वृक्षव । अत्र वकारस्य माभूत् । कथमसृग् , अमृग्भ्याम् , रज्जुसृग् , रज्जुमृग्भ्याम् । अमृज्रज्जुसज्शब्दयोरोणादिकयोभविष्यति । कश्चित्तु 'अनुनासिके च च्छुः शूट (४।१ । १०८) इति शत्वविधेरनित्यत्वज्ञापनार्थ छकारस्याणि पत्वमिच्छति । तन्मते * पथिभाच्छौ, पथिमाच्छः ।
सिद्धे । सत्यम् । गाऽभावे लग्नादय , काऽभावे पक्कादयो न सिध्येयुरिति कगग्रहणम् ॥-यजसृज-॥-क्तिरेव धुडिति । 'तेहादिभ्य ' इति नियमात् की इडभाव इत्यर्थ ॥ ननु यद्दलुबन्तयोरनयोरन्योपि तिवादिधुः संभवति तत्कथ क्तिरेव धुडिति । सत्यम् । यड्लुबन्तयोरनयो तुपारायणिकानामेव मते प्रयोग इप्यते न चैयाकरणानामिति क्तिरेवेत्युक्तम् ॥-साहचर्यार्थमिति ॥ न चात्मनेपदानित्यत्वज्ञापनार्थ पुन पाठ इति वाच्यं तदा यात्मनेपदिष्वेव पुन पश्येत । नाप्येकस ट्वऽनुवन्धत्वादथुर्भवत्यन्यस्य नेति वाच्य यत. वनुबन्धादपि 'असरूप'-इति सूत्रात | उत्सर्ग. प्रवर्तिष्यते तस्मादेकेनापि धातुनाभेदेन प्रयोगद्वयं सिध्यति परं साहचर्याय द्विपाठ इति ॥-कथमसृगिति । नम्पूर्वस्य सृजेः क्विवन्तस्य पत्वेन भाव्य तत्कथ गत्यमित्याह
औणादिकयोरिति । अस्यत इति न सृज्यत इति वा 'रुधिथि '-इति किदजि बाहुलकादेकनाऽस्य त्वेऽन्यत्र जकाराकारयोलोपे. घाऽसृजशब्दसिद्धि ॥-पथिनाच्छाविति । पन्थान पृच्छत ।
प्रयोग इष्यते न वै
। नाप्येकस्य ट्वऽनुवधवा
भयोगद्यं सिध्यति परं
साप्त