________________
द्वि
॥ ७ ॥ संयोगस्यादौ स्कोर्लक् । २ । । साधुमग्भ्याम् । ओ अथौत्, वृषणः । अवान् ।।
॥१६॥
सस्कोरिति किम् । नर्नति । अपरा, अट् । अन्यस्त्वद्डतः स इत्येव । साधुमज्जौ । काष्ठतमाशात कि मांसपिप
थीहैमश० शब्दमाच्छौ, पाब्दमाच्छः । उच्छत् विवासे, समुच्छौ, समुच्छः ॥ ८७॥ संयोगस्यादौ स्कोर्लक् । २।१।८८॥ धुटि प्रसये पदान्ते च यः संयोगस्तस्यादौ
वर्तमानयोः सकारककारयोलुंग भवति । ओ लस्जैति, लमः । लगवान् । साधुलम् । साधुलग्भ्याम् । मस्ज , साधुमक् । साधुमग्भ्याम् । ओ बचौत, वृक्णः । वृक्णवान् । मूलठट् । मूलद्भ्याम् । भ्रस्ज, भृष्टः । भृष्टवान् । यवमृड् । यवभृड्भ्याम् । क्, वक्षी, तष्टः । तष्टवान् । काष्टतट् । काठतड्भ्याम् । अक्षौ, अष्टः । अष्टवान् । तृणाट् । तृणाभ्याम् । तृणाटकल्पः । चति, आचष्टे । ननु स्कोर्खकः परस्मिन्नसत्वात् 'पदस्य (२।१।८९) इति संयोगान्तस्य लोप: स्यात् । नैवम् । स्कोः पदान्ते लुको विधानादसत्त्वाभावः। अन्यथा हि समुदायस्यैव लोपं विदध्यात् । संयोगान्तस्येति किम् । सातम् । कृतम् । आदाविति किम् । शकेर्वकश्च यलुपि शाशक्ति, वावक्ति । स्कोरिति किम् । नर्नति । अह अभियोगे, अट् हिसातिकमयोः, अनयोः किषि उत्तरसूत्रेण डकारटकारयोलुकि दकारस्य च प्रथमत्वे क्षेत्रमात् । अन्ये तु अधि तोपान्त्यं पठन्ति । तन्मते किपि अत्, अट् । अन्यस्त्वडतेः संयोगादेर्दकारस्यापि लोपमिच्छति । तन्मते अद् , अभ्याम् । तथा अट्ट अतिक्रमहिसयोरिति पठन् संयोगादेष्टकारस्यापि लोपमिच्छति । अद्, अड्भ्याम् । धुट्पदान्त इत्येव । साधुमज्जौ । काष्ठतक्षौ । प्रत्यय इत्येव । पृथक्स्थाता । वास्यर्थम् , वाक्यर्थमित्यत्र तु यत्वस्य पहिरङ्गत्वेनासिद्धत्वात्संयोगादिवे सत्यनेनादेरुत्तरेण वान्तस्य लुग् न भवति । कथं मांसं पिपक्षति किप मांसपिपक्; वचो विवक्षते वचोविवक् । कत्वस्य परस्मिल्लोपेऽसिद्धत्वान्न भवति ॥ ८८ ॥: पदस्य ।२।१।८९॥ पदान्ते वर्तमानस्य संयोगस्य लुगन्तादेशो भवति स च परे स्यादिविधौ च पूर्वस्मिन्नसन् द्रष्टव्यः । पुमान् । पुम्भ्याम् । पुभिः पुंभ्यः । पुस । पुरुष्यः । घुमयः। पुंजातीयः । एवं गोमान् । अनड्वान् । महान् । भूयान् । कुर्वन् । श्रेयानि'दिगुत् '-इति किम् । धुटि पदान्ते च पूर्वाण्येवोदाहरणानि व्यावृत्ती तु विशेष । स्वमते तु पविप्राशाविल्यायेव भवति ॥-संयोग-॥ सयुज्यन्ते वा अनेति व्यअनाद् घनि सयोग । स च वैयाकरणसप्रदायाद्व्यञ्जननरन्तर्यमुच्यते । वन्त्यापदिष्टमिति न्यायातालव्यशस्य लुक दर्शित । दन्त्यस्य तु सस्याऽवावगित्यत्र ककुशकुडिति पठितस्य वरतज्ञेय इति ॥ समुदायस्यैव लोपं विदध्यादिति । कया युक्त्या सयोगेति प्रथम, पदस्येति द्वितीयम् , अन्ते घेति तृतीय, सून कुर्यात् । तनावस्यार्थ धुटि प्रत्यये सयोगादिस्थयो सकारककारयोलुंग् भवति । द्वितीयस्यार्थ पदान्ते वरीमानस्य सकारककारादिसयोगस्य सकलस्यापि लुक् । तृतीयस्यार्थ., पदस्येत्यत पदान्ते इत्यनुवर्तते । तत पदान्ते सयोगसबन्धिनोऽन्तस्य लम् भवतीत्यकरणात् क स्थानिरव न भवति ॥अन्ये तु अवटिमिति । तनूमतस्वमतयो न बदनम् -इत्या विदोष । तन्मते अतिष्पिते स्वमते तु, अटिटिपत इति ॥-प्रथास्थातेति । पृथक्शब्द कान्तोऽव्ययम् । न तु 'रुधिधि'-इत्यनेनाऽजन्त । तदा 'चज '-इति गत्वस्य परेऽसत्त्वात्तदादेशस्य कत्वस्याप्यसत्वे व्याविकलता सात् ॥-मांसपिपकिति । नन्वन 'खरस्प'-इति स्थानिवदायेन पदान्ते सयोगस्याभावात् ककारलोपो न शामोति । न चासद्विधौ स्थानित्वनिषेध इति वाच्यम् । अस्फ्लुकीति भणनात् । सत्यम् । नग्निर्दिष्टस्याऽनित्यत्वेन स्थानित्वाभावात् प्राप्तिर्विद्यते । यथा मधुगित्पत्र ॥-पदस्य - पदान्ते वर्तमानस्येति ॥ पदस्य पिशेष्यस्य 'विशेषणमन्तः' इति परिभापया सयोगान्तस्येति स्थिते पदान्ते वर्तमानस्य इति व्याख्यातम् । आ पदान्ते सयोगस्य लुग्भवतीत्युच्यमानेऽपि सयोगान्तस्य पदस्पैव लोप इत्यर्थस्य सिद्धत्वात्पदत्येति वचन पदान्तसबद्ध निवृत्त्यर्थम् । तेन स्कन्या इत्यादी भुगदी लुक् न भवति ॥-भूयानिति । अपदसज्ञकेऽपि तद्विते 'अस्वयभुवोऽव्'