________________
पश्च । अग कुटिलायां गतौ । अग्रः भाग्भागः श्रेष्ठश्च । रमिक्रीडाया । रनः वानुकः । तु वा उशिरणे । वनः धर्मविशेषः घूमश्च । वम्री उपदेहिका । टु वपी। वीजगताने । वपः केदारः प्राकारः वास्तुभूमिध । जप मानो च । जसः बाल ग. मणका । हर शन्तौ । शकः इन्द्रः । स्कायैङ् गृद्धौ । स्फारम् उलगं मभूतं ।। च ङ् स्तुत्यभिवादनयोः । चन्द्र बन्दी केतुः कामश्च । नन्दं समूह । इदु परमैश्चयें । इन्द्रः रामः । पदिच् गतौ । पद्रं बानादिनिवेशः शून्यं च । मदैच ह । मद्रा जनपदः क्षत्रियश्च । मद्रं सुखम् । मदुङ् स्तुसभिवादनयोः । नन्द्र मधुर स्परः । मन्द्रं गभीरम् । चदु दीयालादयोः । चन्द्रः गशी सुवर्ण च । दमुत् उपाये । दस्रः शिशिरम् चन्द्रमाः अश्विनोज्येष्ठश्च । दसौ अचिनौ । यरूट अदने । घनः दिवराः । णशि कौटिल्थे । नप्त नातिकापुटः ऋषिश्च । हसे इसने । हस्त्रदिनं घातुकः हर्षुलश्च । इस बलाघानं संनिपानव । महले दश शतानि । अमूच क्षेपणे । अवम् अश्रु । वाशिन् शदे । वासः पुरुषः शब्दः संघातः शरभः रामभः पक्षी च । वासा धेनुः। दई गस्मीकरणे । दहः आनेः शिशुः पूर्वच । पहि मर्ष गे । सहः शैलः ॥३८७|| शाज्यजिनश्चिवञ्चिरिपिथगितृपिपियुषिशिपि पिझुदिमुदिदिछिदिभिदिखिचून्दिदरिम शुभ्युग्मिदाशचितिवाहिनिसिसिवितिविधिवीन्धिश्चितितिनीशीभ्यः कित् ॥३८८॥ एभ्यः कित् स प्रत्ययो भवति । ऋजि गतिरथानार्जनोपार्जनेषु । ऋन नायक इन्द्रः अर्थव । अन क्षेपणे च । वीरः विक्रान्त । तञ्च बच गतौ । तक्रम् उदश्चित् । वक्रः कुटिलः अङ्गारकः विष्णुश्च । उभयत्र न्यङ्कादित्वात् कत्वम् । रिपि सोनः । रिम कुरितम् । प्ल गतौ । सः चन्द्रः । सर्व मधु । समा नाम नदी । तृपौच प्रीतौ । तृम मेघान्तर्धर्मः आज्यं काष्ठं पापं दाखं वा । औच हर्षमोहनयोः । मं बलं दुःखं च । झा बुद्धिः। चुप मन्दायां गलौ । चुपः वायुः। लिपीत प्रेरणे । क्षिप शीघ्रम् । क्षुपि सादने । सौत्रः । शुमं तुहिनं कण्टकिगुल्मकश्च । क्षुद्रुपी संपेपे । क्षुद्रम् अणु जलगर्तश्च । क्षुद्रा मधुकः । क्षुद्रः हिसः । मुदि पे । मुद्रा चित्रकरणम् । रुदृक् अश्रुविमोचने । रुद्रः शम्भुः। छिद्रूपी द्वैधीकरणे । द्धि विवरम् । भिट्ठेपी विदारण । भित्रम् अदृढम् । भिद्र शरः। खिदर परिघाते । खिद्रग् विनः । विद्रः विषाणम् विपादः चन्द्रः दीनश्च । उन्दैप क्लदने । उद्गः ऋषिः मत्स्यश्च । सम्पूर्वात मयुन्दन्ति आद्रीभवन्ति बेलाझाले नवनादिति ममुद्रः सागरः। भीमादित्वादपादाने । दम्भूट दम्भने । दभ्रः अल्पः चन्द्र कुशः कुशल सूर्यश्च । भुथि दीप्तौ । शुभ्रोऽवदावः । उम्भर पूरणे । उभ्रो मेघः पेलवश्च । देशं दशने । शो दन्तः सर्पश्च । चिगट् चयने । चिरम् अशीघम् । पिंग्टु बन्यने । सिरा रुधिरसोतो पाहिनी नाडी । वहीं पापणे। उहः अनवान् । विसच् प्रेरणे । विषम् आमगन्धि । वसं निवापे । उस्रः रश्मिः । बाहुलकात पसं न भवति । उता गौः । शुच शोके । शुका ग्रहः मासः शुरुश्च । शुक्र रेत । लले शुक्लः वर्णः । कवं न्यादित्वात । पिधू गत्याम् । सिधः माधुः वृक्ष मांमप्रभेदश्च । गृध्रुव भाभकालायाम् । गृध्र. श्येनः लुब्धका कडूच । निन्यौप दीयौ । विपूर्गत् । वीध. अग्निः बायुः नमः निर्मला पुर्णचन्द्रमण्डलम् । चितारवणें । पित्रं संतकुष्ठम् । हावर्तन । नः दानवः कलमान् रिपुश्च । न पापम् । गीग् प्रापणे । नीरं जलम् । शी स्वमे । शीरः