________________
!
श्रीहेमश० ॥३९॥
अजगरः । पुंग्ट् अभिषवे । सूरः देवः । सुरा मद्यम् । पूङच पाणिमसवे | सूर: आदियः रश्मिश्र ॥ ३८८ ॥ इग्धाभ्यां वा || ३८९ || आभ्यां रः प्रत्ययो भवति स च किद्रा । इंणूक गौ । इरा मदनीयाना शेषः मेदिनी च। एरा एडका । डु यांग्क् पारणे च धीरः सत्यवान् धृतिमां । धारा जलयष्टिः खङ्गावयवः अश्वगतिविशेषश्च ।। ३८९ ।। चुम्बिनिम्बेर्न च ॥ ३९० ॥ एभ्यः किद्रः प्रत्ययो भवति नकारस्य चैपां लुगू भवति । चु वस्त्रगंयोगे । चुत्रम् वक्त्रम् । चुत्रः रश्मिः। कुत्रु आच्छादने । कुत्र संकटं मन पृष्टः फल्गु हस्ती चर्म गृहाच्छादन च । तुवु अर्दने । तुत्रं कुटिलम् || ३९० || भन्देव ॥ ३९१ || भदुङ् सुश्वकल्यायोरित्यस्माद्रः प्रत्ययो नकारस्य च लुग्वा भवति । भद्रं भन्द्रं च कल्याणम् सुखं च ॥ ३९९ ॥ चिजिशुसिमितम्यम्यर्देदीर्घश्च ॥ ३९२ ॥ एभ्यो रः प्रत्ययो दीर्घां भवति । चिग्द् चयने । चीरं जीर्ण व वल्कल च । जिं अभिभवे । जीरः अजाजी अग्निः वायुः अश्वश्व । जीरम अन्नम् । लत्वे, जीलः चर्मपुष्टः । शुं गतौ । शुरः विक्रान्तः । पिग्ट् बन्धने । सीरं हलम् । सीरा हलविलेखिता लेखा । डुभि प्रक्षेपण मीः समुद्रः । मीर जलम्। मीरा मांस्पचनी देवसीना च । तमूच् काहायाम् । ताम्रवर्णः शुलं च । अम गतौ । आम्रः वृक्षः । अर्द गतियाचनयोः । आर्द्र सरसम् ॥ ३९२ ॥ चकिरमिविकसेरुचास्य ॥ ३९३ ॥ चकिरमिभ्यां विपूर्वाञ्च कसेर ः प्रत्ययो भवति अकारस्य चैप मुकारो भवति । चकितृप्तितिघातयो । चुक्रः अम्लो रसः वीजपूरकमीजका असुर निमन्त्रयं च । रभि क्रीडायाम् । रुम्रः सुन्दर आदिस्वसारथिः ब्राह्म विनाशश्च कसे गतौ । विकुखः चन्द्र समुद्रश्य । विकुलं पुष्पितम् । वहुलकात् विकसर्विकल्पः । विकसः ॥ ३९३ ॥ शदेरूच || ९९४ || शदलं शातने इत्यस्माद्रः प्रत्ययेो ऽकारस्य चोकारो भवति । शूद्रः चतुर्थी ः || ३९४ ॥ कृतेः कृच्छौ च ॥ ३९५ ॥ तैत् छदने इत्यस्माद्रः प्रत्ययोऽस्य च क्रू कृच्छ्र इत्यादेशौ भवतः । क्रूरम् अमृदु । क्रूर पारी | कृच्छ्रन् दुःखन् ॥ ३९५ ॥ खुरनुरदूरगौरवित्र कुप्रश्वत्रानुत्रान्ाशिलिन्धौ पुण्ड्रतीनीशीव्रोग्रतुग्रभुग्रनिद्रातन्द्रासान्द्र मुन्द्रारिवादयः ॥ ३९६ ॥ एते रमन्ययान्ता निपात्यन्ते । खुरत् छदने । र त्रिलेखने, अनयो रलोषो गुणाभावथ । खुरः शकः । क्षुः नापितभाण्डम् । ननु च खुद 'नाम्युपान्त्यनीकृगृङ्गः कः' इति केन सिध्यतः । सत्यम् । तत्र कर्नैवार्थ. इह तु संपदानाच्चान्यत्रणादय इत्यर्थभेदः । सवं वायोप्ने । यथा अपरोक्ष वा देशवचनघः । एवमन्यत्रापि स्वयमभ्यूह्यम् । दुर्वादिणो लुकू च । दुष्टम् । गतिर्बुद्धि गौ: अवदानः । विपूर्वात्यातेर्लुक् च । विमः ब्राह्मणः । नाव प्रातीति वा विप्रः । गुप व्याकुले | अदेः कत्वं च । कुगन गृहच्छादनं चोचिगवृिद् यो: अकारथ बिलम् आकाशं च । आप्र् व्याप्तौ अनि अन मेघ । धूग्श् कम्पने पोत धूत्रः वर्गविशेषः । मडु गतौ पश्च । मन्त्रः क्षत्रातिः स्वरान्नोऽन्तश्च । रथं छिद्रम् | बि इन्धेपि दतौ । अस्य च तापादिनिश्च दिविलिन्नम् उति द्वेषः भोगेः श्च । ओडूः क्षत्रजतिः गेः स्वरात्रोऽन्तो दथ ।
११० उ०वि०
३९