________________
पुण्डः क्षत्रजाति: तिलकश्च । पुण्डेर्वा रूपम् । तिजेवो दीर्घश्च । तीवतेा । तीवः तीक्ष्णः उत्कृष्टश्च । नियो वोऽन्तश्च । नीवतेर्वा । नीवं गृहच्छदिरुपान्तः । श्यैङ ईलं यलोपो पश्चान्तः। शीघ्रः त्वरितः। उचेरुपेर्वा गःकित च । उग्रः रुद्रः रौद्रश्च । तुदीत व्यथने गः किच । तुग्रं शृङ्गम् । भुजंप पालनाभ्यवहारयोः गः किञ्च । भुनः रश्मिसमूहः । णिदु कुत्सायाम् किन्नलोपश्च । निद्रा स्वापः । तमूच काहायाम् दोऽन्तश्च । तन्द्रा आलस्यम् । षद्ल विशरणगसवसादनेषु अस्य स्वरान्नोऽन्तो वृद्धिश्च । सान्द्रं धनम् । गुदेः स्वरान्नोऽन्तश्च । गुन्द्रा जलतृणविशेषः । राजेरजेर्वा किच्चेचोपान्त्यस्य । रिजः नायकः। आदिग्रहणादन्येऽपि ॥३९६ ॥ ऋच्छिचटिवटिकुटिकठिवठिमव्यडिशीकृशीभृकदिवदिकन्दिमन्दिसुन्दिमन्थिमक्षिपतिपिचिकमिसमिचमिवमिन्नम्यमिदेविवासिकास्यर्तिजीविवर्बिकुशुदोररः ॥ ३९७ ॥ एभ्योऽः प्रत्ययो भवति । ऋच्छत् इन्द्रियमलयमूर्तिभावयोः । ऋच्छरः त्वरावान् । बच्छरा वेश्या कुलटा त्वरा अङ्गुलिश्च । चटण भेदे । चटरः तस्करः । वट वेष्टने । वटर. मधुकण्डरा । कुटत् कौटिल्ये । कोटरं छिद्रस् । वाहुलकाद्गुणः । कठ कृच्छ्रजीवने । कठर: दरिद्रः । बठ स्थौल्ये । वठरः मूर्खः वृहदेहश्च । मठ मदनिवासयोश्च । मठरः ऋपिः अज्ञानी गोत्रम् अलसश्च । अड उद्यमे । अडरः वृक्ष । शीकृङ् सेचने । शीकरः जललवसेकः । शीभृङ् कत्थने । शीभरः हस्तिहस्तमुक्तो जललवसेकःकदिः सौत्रः । कदरः वृक्षावशेषः । बद स्थैर्ये । बदरी फलवृक्षः । कदुङ् वैक्लव्ये । कन्दरः गिरिगतः । मदुङ् स्तुत्यादौ । मन्दरः शैलः। सुन्दिः सौत्रः शोभायाम् । सुन्दरः मनोज्ञः। मन्थश विलोडने । मन्थरः मन्दः खर्वश्च । मञ्जिपची सौत्रौ । मञ्जरी आम्रादिशाखा। गौरादित्वात् डीः । पञ्जरः शुकाधवरोधसम । पिजुण हिंसावलदाननिकेतनेषु । पिअरः पिशिङ्गः । कमूङ् कान्तौ । कमरः मूर्खः कार्मुकं कोमलः चौरः कान्तश्च । पम वैलव्ये । समरः संग्रामः । चमू अदने । चमरः आरण्यपशुः । टुवयू उद्गिरणे । वमरः दुर्मेधाः । भ्रमूच अनवस्थाने । भ्रमरः पद्पदः । अम गतौ । अमरः । सुरः । देव देवने । देवरः पत्यनुजः । वसं निवासे णौ, वासरः दिवसः कामः अग्निः प्राट् च । अन्ये वाशिच् शब्दे इत्यस्मादपि तालव्यान्तादिच्छन्ति । वाशरः अग्निः मेघः दिवसश्च । कामृङ् शब्दकुत्सायाम् । कासरः महिपः । ऋक् गतौ । अररः कपाटः बुप भ्रमरः गृहं हरणं शलाका च । जीव प्राणधारणे । जीवरः दीर्घायुः । वर्व गतौ । वर्वरः म्लेच्छजातिः । वर्वरी कुञ्चिताः केशाः । कुंक शब्दे । कवरः वर्णः । कबरी वेणिः । शुं गतौ । शवरः म्लेच्छजातिः । शव गतावित्यस्यान्ये । दुदुत् उपतापे । दवरः गुणः ॥ ३९७ ॥ अवेध च वा ॥ ३९८ ॥ अव रक्षणादावित्यस्मादरः प्रसयो धकारश्चान्तादेशो वा भवति । अधरः हीनः उपरिभावस्प प्रतियोगी दन्तच्छदश्च । अवरः परप्रतियोगी ॥ ३९८ ॥ मृान्दिपिठिकुरिकुहिभ्यः कित् ॥ ३९९ ॥ एभ्योऽर: प्रत्ययः किद् भवति । मृदश क्षोदे । मृदरः व्याधिः अतिकायः क्षोदश्च । उन्दैप क्लेदने । उदरं जठरं व्याधिश्च । पिउ हिंसासंक्लेशयोः । पिठरं भाण्डम् । कुरत् शब्दे । कुररः जलपक्षिजातिः । कुहणि विस्मापने । कुहरं गम्भीरगतः ॥ ३९९ ॥ शाखेरिदेती चातः ॥ ४० ॥ शाख व्याप्तावित्यस्मादरः प्रसय आकारस्य चेकारैकारौ भवतः ।
ece