________________
श्रीश ॥ ४० ॥
1
शिखरम् अग्रम् | शेखर आपीडः ॥ ४०० ॥ शपेः च ॥ ४०१ ॥ शपीं आक्रोशे इत्यस्मादरः प्रत्ययः फकारश्रान्तादेशो भवति । शफरः क्षुद्रमत्स्यः ॥ ४०१ ॥ दमेर्णिा व डः ॥ ४०२ ॥ दमूच् उपशमे इत्यस्मादरः प्रसयः स च णिद् वा दकारस्य च डकारो भवति । डामरः भयानकः । डमरः स एव ॥ ४०२ ॥ जठरऋकरमकर शंकरकर्परकूर्परतोमरपामरप्रामरप्राद्मरसगरनगरत गरोदराद्रशृद्रदृद्रकुकरकुकुन्दरगोर्वराम्बरमुखरखरडहर कुञ्जराजगरादयः ॥ ४०३ ॥ एते किदरमत्ययान्ता निपात्यन्ते । जनेष्ठ च । जठरं कोष्ठः । क्रमेः क च । क्रकरः गौरतित्तिरिः । मङ्केर्नलोपथ । मकरः ग्राहः । शँपूर्वात् किरतेडिंच । शङ्करः रुद्रः। कृषेरुपान्त्यस्य उर् च वा । कर्पर कपालम् कूर्परं कुफणी । ताम्यतेरत ओच्च । तोमरः आयुधम् । पातेर्मोन्तथ । पामरः ग्रामीणः । प्रपूर्वादमते प्रामरः ग्राम्यमन्दजातिः । मपूर्वादत्तेर्मोऽन्तथ । प्रानरः नरपशुः । सहिनश्योर्ग च । सगरः द्वितीयश्चक्रवर्ती। नगरं पुरम् । तङ्गेोथ । तगरः वृक्षविशेषः । ऊर्जः परात् दृणातेर्डित् जलुक् च । ऊर्जा वलेन दृणाति विभेति ऊर्दरः दुर्बलः । अदु बन्धने नलुक् च । अदरं वक्षः वृक्षः संग्रामः चशुसमूहः मातृवाहश्च । शृग् हिसायाम् दृश् विदारणे इत्यनयोर्हस्वत्वं दञ्चान्त ं । शूदरः सर्पः । दृदरं भयं विषं च । डु कंग करणे दोऽन्तथ । कृदरः वृक्षः सर्वकर्मप्रवृत्तो दस्युजनः कुशल कुपूर्वात् स्कु आप्रवणे सलोपश्च । कुकुन्दरं श्रोणिकूषकः । गोपूर्वात् गो डित् रचादिः। गोर्वरः करीपः । अमेर्वोऽन्तश्च । अम्बरं वखम् आकाशं च। मुहे ख च। मुखरः वाचालः। खनेढिंच्च । खरः रासभः । दहेरादेश्च । डहरं हृत्कमलम् । कूज अव्यक्ते शब्दे ह्रस्वः स्वरान्नोऽन्तश्च । कुञ्जरः हस्ती । अरगचान्तः वीभावाभावश्च । अजगरः शयुः । आदिग्रहणात् कोठराडङ्गरशाङ्गरपाण्डरवानरादयो भवन्ति ॥ ४०२ ॥ मुदिगूरिभ्यां द्विजौ चान्तौ ॥ ४०४ ॥ आभ्यां टिदरः प्रत्ययो गकारजकारौ च यथासंख्यमन्तौ भवतः । मुदि हर्पे । मुद्गरः प्रहरणविशेषः । मुद्गरी खी । ग्रैरैचि गतौ । गूर्जरः सौराष्ट्रादिः । गूर्जरी खी ॥ ४०४ ॥ अग्यङ्गिमदिमन्दिकडिकसिकासिमृजिकञ्जिकलि मलिककुचिभ्य आरः || ४०५|| एभ्य आरः प्रत्ययो भवति । अग कुटिलाया गतौ । अगारं वेश्म । अगु गतौ । अङ्गारः निर्वातज्यालो निर्वाणयोल्यूकावयवः भूमिसुतश्च । मदैच् हर्षे । मदारः पानशौण्डः वराहः हस्ती अलसश्च । मदुङ स्तुत्यादौ । मन्दारः वृक्षविशेषः । कडत् मदे । कडारः पिङ्गलः विपमदशन | कस गतौ । कसारः हिस्रः । कास्टङ् शब्दकुत्सायाम् । कासारः पल्वलम् । मृजौक् शुद्धौ । मार्जारः विद्यालः। कक्षिः सौत्रः । कआरः कुलजातिः यूपः व्यञ्जनं च । कलि शब्दसंख्यानयोः । कलारः विपमरूपः । मलि धारणे । मलारः अलसः । मलमिवारा तोदोऽस्येति वा मलारः । कचि बन्धने । कचारः अपनेयः तृणवुसपांसुविकारः ॥ ४०५ ॥ चः कादि: ॥ ४०६ ॥ तृप्लवनतरणयोरित्यस्मात्ककारादिरारः प्रत्ययो भवति । तर्कारः वृक्षः ॥ ४०६ ॥ कृगो मादिव ॥ ४०७ ॥ करोतेर्मकारादिः ककारादिश्चारः प्रत्ययो भवति । कर्मारः लोहकारः । कर्कारः वृक्षः ॥ ४०७ ॥ तुषिकुठिभ्यां कित् ॥ ४०८ ॥ आभ्यां किदार ः प्रत्ययो भवति । तुपंच् । तुषारः हिमम् । कुठेिः सौत्रः । कुठारः पशुः ॥ ४०८ ॥ कमेरत उच्च ॥ ४०९ ॥ कमूद कान्तावित्यस्मादारः प्रत्ययोऽकारस्य
1
पं० उ०