________________
श्रीदमश० ॥ ३८॥
श्रृंद शवणे । अपाय्यः यज्ञपशः अइणसमर्थन भोता । दक्षिसागरगोः । दक्षायपः अगिः गृभः चैनतेपः दक्षतम । गृहणि ग्रहणे । गृहयाय्यः पं०उ० वि। वैनतेपः गृहकर्मशिला । स्पृहण मायाम् । स्पृश्यागः स्पृागायुः भूत न । रमणापाणि गुणानि अहानि च । महण पूजायाम् । महयाय्यः अश्वमेधः ॥ ३७३ ॥ १६ दभिपाय्यदीभीपाप्यो ॥ २७ ॥ एतानाम्याव गान्तो निपाते। दामाद स्योः पां च । दपिपाण्यं पृादाज्यम् मृपानारी च । दीव्यतेोधीप् च । दीधीपाय्यं तदन ॥ ३७४ ॥ कौलेरिथः ॥ ३७५ ॥ कहाशयेत्परमात इंगा गयो भाति । करिब खलीनम् ॥ ३७६ ॥ कृगः कित् ॥ ३७६ ॥ डु इंग् करणे इत्परपात हिदियः प्रत्ययो गति । किगो मेपः ॥ २७६ ॥ एजेगोलीयः ॥ ३७७ ॥ मृजोड़ शुद्धौ इत्यस्माण्णालीयः प्रत्ययो भाति । | गोर्णालीयम् पापशोधनम् । गालीगः अग्निः । नमोऽहम वृद्धिाशो बारेः । णकार उत्तरार्थः ॥ ३७७ ॥ तेस्तादिः ॥ ३७८ ॥ वींक मजनादानित्यस्मारकारादिणिदालीयः प्रत्गयो भाति । चैताली छन्दोजाविः ॥ ३७८ ॥ धाग्राजिगरमियाज्यर्तेरन्यः ॥ ३७९ ॥ एभ्योऽन्यः प्रत्ययो भाति । हु धागा धारणे च । धान्यं सस्वजातिः । राजा दीप्ती । राजन्यः ज्योतिः अभिः क्षत्रियश्च । शृश हिंसायाम् । शरण्यः पाता । रमि क्रीडायाम् । रमण्यं शोभनम् । यजी देनपूजादौ । याजन्यः क्षत्रियः यज्ञश । र गतौ । अरण्यं वनम् ॥ ३७९ ॥ हिरण्यपर्जन्यायः ॥ ३८० ॥ हिरण्यादयः शब्दा अन्यमत्ययान्ता निपात्यन्ते । हरतरिघात । हिरण्यं सुवर्णादि द्रव्यम् । परिपूर्णस्य प्पू सेचने इत्यस्योपसर्गान्तलोपो धातोश जः समस्तादेशः गर्जतेर्वा गकारस्य पहार । पर्जन्यः इन्द्रः मेवः शरः पुण्यं कुशलं न कर्म । आदिगाणादन्येऽपि ॥ ३८ ॥ चदिरादिभ्यामान्यः ॥ ३८१ ॥ आभ्यामान्यः प्रत्ययो भवति । वद व्यक्तायां वाचि । वदान्यः दाता गुणवान वारभापी या । पहि मर्पणे । सहामा शैलः ॥ ३८१ ॥ एक एण्यः ॥ ३८२ ॥ बृङ्श संभक्तावित्यस्मादेण्यः प्रत्ययो भवति । वरेण्यः परं बम धाम श्रेष्ठः प्रजापतिः अन्नं च ॥ ३८२ ॥ मदेः स्वः ॥ ३८३ ॥ मदैच हर्षे इत्पस्मात् स्यः प्रत्ययो भवति । मत्स्यः मीनः धूर्तश्च ॥ ३८३ ॥ रुचिभुजिभ्यां फिष्यः ॥ ३८४ ॥ रुचिचुनिभ्यां किदिष्यः प्रत्ययो भाति । रुवि अनिधीत्यां च । रुविष्यः वल्लभः सुवर्ण च । भुजंय् पालनाभ्यवहारयोः । भुजिष्यः आचार्यः भोक्ता असं गुदुमोदनः दाराश । भुजिप्पं धनम् ॥ ३८४ ॥ वच्याभ्यिागुष्यः ॥ ३८५ ॥ आभ्यामुष्यः प्रत्ययो भवति । वचंक भापणे । वपुष्यः वक्ता । अर्थणि उपगाचने । अर्थप्पः अ॥३८॥ वनोऽध्य उत् न ॥ ३८६ ॥ वचक भाषणे इत्यस्पादयः प्रत्ययोऽस्य चोत इत्यादेशो भवति । उतथ्य प्रापिः ॥ ३८६ ॥ भीवृधिरुधियज्यगिरभिवमिवपिजपिशामिकाविवन्दीन्दिपदिनदिमान्दिचन्दिदसिघसिनसिहस्यसिवासिदहिसहिन्यो रः ॥ ३८७ ॥ एभ्यो र प्रत्ययो भाति । जि भीक् भये । भेरः भेदः करमः शरः मण्डूकः दुन्दुभिः कालरथ । हकिडादित्वात लत्वे भेलः चिकित्साग्रन्यकारः शरः |": महीणः अपाशश्च । भर यौ। वर्भः चर्गाकारः चन्द्रा मेवय । रगी आपरगे । रोधः क्षारिशेपः । बज गती । वर्ज कुलिशम् रत्नविशे
॥३८