________________
श्री है मश०
॥ २४ ॥
| नम् । इह केचित् 'पूर्वकालै कसर्वजरत्पुराणनव केवलपूर्वापर प्रथमचरमजघन्य समानमध्यमध्यमवीरपूजार्थसन्महत्परमो चमोत्कृष्टा' इति वृन्दारकनागकुञ्जरैरिति युवा | खलतिपलितजस्ट्रलिनैरिति कृत्यतुल्यारूयमजात्येति कुमारः श्रमणादिनेति पञ्चसूत्री विरचय्य तस्यामेव प्रथमान्तानां समावेशे परसूत्रनिर्दिष्टमेव प्रथमान्तं पूर्व निपतति तृतीयान्तानां समावेशे परसूत्र निर्दिष्टमेव तृतीयान्तं परं निपतति एकसूत्रोक्तानां तु प्रथमान्तानां तृतीयान्तानां च समावेशे पूर्वापरनिपाते कामचार इतोच्छन्ति । गथमान्तसमावेशे, तुल्ययुवा, सदृशयुवा । कुमारपरमः कुमारपरमा । कुमारसन्, कुमारसती । एवं महज्जघन्यमथमचरममध्यमध्यमादयोऽपि । कुमारयुवा, कुमारतुल्यः कुमारतुल्या । तृतीयान्त समावेशे, वृन्दारकपलितः वृन्दारकवलिनः नागजरन् वृन्दारकश्रमणा खलतिश्रमणा वृन्दारकमत्रजिता खलतिमत्रजिता जरस्कुलटा जरतापसी इयादि । श्रमणादीनां पुंलिङ्गले खनियमः । तेन वृन्दारकश्रमणः श्रमणवृन्दारकः । नागतापसः तापसनागः । कुञ्जरदासः दासकुञ्जरः । तथा श्रमणखलतिः खलतिश्रमणः । पलिततापसः तापसपलितः इत्यादि । अध्यायकादयस्तु लिङ्गान्तरेऽपि परनिपातना एव । वृन्दारकाध्यायकः । वृन्दारिकायाथि का । खलत्यध्यायकः । खलसध्यायिका । पलिताभिरूपकः । पलिताभिरूपिका । एकसूत्रोक्तानां प्रयमान्तानां समावेशे, प्रथमवीरः वोरप्रथमः । चरमजघन्यः जघन्यचरमः इत्यादि । तुल्यभोज्यः भोज्यतुल्य इत्यादि । एकसूत्रे तृतीयान्तानां समावेशे, खलतिपलितः पलितखलतिः । जरदलिनः वलिनजरन् इत्यादि ॥११५॥ * मयूरव्यंसकेत्यादयः ॥ ३ । १ । ११६ ॥ मयूरव्यंसकादयस्तत्पुरुषसमासा निपात्यन्ते । विगतासावस्य व्यंसस्तत्तुल्यो व्यंसकः । व्यंसयति वा छलयति व्यंसकः । व्यंसकथासौ मयूर * मयूरव्यंसकः । एवं छात्रव्यंसकः । मुण्डश्वासौ कम्बोजश्च *कम्बोजमुण्डः । एवं यवनमुण्डः । व्यंसका चासौ मयूरी चमयूरव्यंसका । कर्मधारयलक्षणः पुंवद्भावः । एतेषु विशेष्यस्य पूर्वनिपातनम् । 'एहीडादयोऽन्यपदार्थे ' *एहि इडे त्रि इति जल्पो यस्मिन् कर्मणि काले वा तत् एहीडं वर्तते। एहि यवैरिति जल्पो यत्र कर्मणि काले वा तदेहियवं वर्तते । एतौ निपातनान्नपुंसकौ । एहि वाणिजेति जल्पो यस्यां कियाया सैहिवाणिजा । एवं मेहिवा
कुमारशब्दस्येति ॥ - विशेषणम्' इति समासे हि श्रमणादीना पूर्वनिपात. स्यात् क्रियाशब्दात्तेषा न कुमारशब्दस्य पूर्वनिपात इत्यर्ग ॥ मयूरव्य - ॥ - तत्पुरुषसमासा इति । क धारयरामासा इत्यपि प्रयम् ॥ निपात्यन्त इति । अत्र गादृशाः पठितास्तादृशा व्याभ्यनुज्ञायन्ते साधुलेन । तेन लक्षणानतिदृष्टकार्याणामपि साधु प्रति विचिकित्सा न कार्येत्यर्थः । अशन्समा० ॥ व्यसयतीति मतान्तरेण दन्ता ॥ मयूरव्यंसक इति । प्रथमगुत्पत्ती तथाभूता मयूरप्रकृतिरुच्यते । यदा तु स्यरायति छलयति चुरादेक क्रियते तदा यो लयकानां मयूरो गृहीतशेक्षो भगति अन्यानन्यान्मरान् छयति स उच्यते । उभूषेण लोकस्यापि गचक । त्यसको विशेषण मयूरो विशेष्यमिति विशेषणसमारो प्राप्ते मयूरव्यसक इत्यय समास इति दर्शयति ॥ - कम्बोजमुण्ड इति । कम्पवासी जन बाहुलका विभक्तेरलुप् । मुण्न मुण्ड । सोऽस्यास्तीति अभाय | कमोजययन शब्दाभ्यामपत्ये 'राष्ट्रक्षत्रियात्' इत्यन शकादिभ्यो में ' इति लोप । एव च गोन न चरणैः सहेति जातित्यमनयोरित्यागि गुणशब्दस्य पूर्वनिपाते प्राप्ते जातिशब्दस्य पूर्वनिपातार्थोऽयमारम्भः ॥ एहि इडे रित्र इतीत्यत्र 'म्लेच्छीडेशन या' इति अप्राये या हस्वते इडा इला सी
랑랑랑
॥ २४ ॥