________________
ब्दाविमौ । जातेविशेष्यस्य पूर्वनिपातार्थ वचनम् ॥ ११२ ॥ *युवा खलतिपलितजरबलिनैः॥३।१।११३॥ युवन्नित्येतन्नामैकार्थं खलत्यादिभिर्नामभिः सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । युवा चासौ खलतिश्च युवखलतिः । एवं युवपलितः। स्युवजरन् । युववलिनः । वलयोऽस्य सन्ति वलिनः । अङ्गादित्वान्नः । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति युवतिश्चासौ खलतिश्च युवखलतिः । एवं युवपलिता । युवजरती । युक्वालिना । युवशब्दस्य विशेष्यत्वात्परनिपाते प्राप्त द्वयोवा गुणवचनत्वात्खजकुण्टादिवदनियमे पूर्वनिपातार्थं वचनम् ॥ ११३ ॥ *कृत्यतुल्याख्यमजात्या ॥३
१।११४॥ कृत्यमत्ययान्तं तुल्याख्यं च तुल्यपर्यायं नामैकार्थमजात्याजातिवाचिनाम्ना सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । भोज्यं च तदुष्णं च भोज्योष्णम् । एवं *भोज्यलवणम् । पानीयशीतम् । पानीयोष्णम् । हरणीयपूर्णो घटः । पेयाम्लम् । भृत्यभरणीयः । एकोऽत्र कृत्योऽहर्थेिऽपRS रश्च शक्यार्थे । स्तुत्यपटुः पुरुषः । तुल्याख्य, तुल्यश्वेतः । तुल्यसन् । तुल्यमहान् । सदृशश्वेतः । सदृशमहान् । अजात्येति किम् । *भोज्य ओदनः। तुल्यो वैश्यः ।
सदृशी कन्या वोढव्या । कथं शोतपानीयम् । पानीयशब्दोऽयमौणादिको जलवाची तस्यायं विशेषणसमासः । जात्या समासस्याजातेः पूर्वखस्य च प्रतिषेधार्थ वचनम् ॥ ११४ ॥ *कुमारः श्रमणादिना ॥३।१।११५॥ कुमार इत्येतन्नामैकार्थं श्रमणादिना नाम्ना सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । कुमारी चासौ *श्रमणा च कुमारश्रमणा । एवं कुमारमनजिता । कुमारश्चासावध्यायकश्च कुमाराध्यायकः । कुमारी चासावध्यायिका च कुमाराध्यायिका । एवं कुमाराभिरूपकः । कुमाराभिरूपिका । *श्रमणा प्रबजिता *कुलटा गर्भिणी तापसी बन्धको दासो । एते सप्त स्त्रीलिङ्गा एव । अध्यायक Rs *अभिरूपक पटु मृदु पण्डित कुशल चपल निपुण । येऽत्र खोलिङ्गास्तैः सह स्त्रीलिङ्ग एव कुमारशब्दः समस्यते शेषैस्तूभयलिङ्गः । *नामग्रहणे लिङ्गविशिष्टस्यापि से
ग्रहणमिति हि न्यायः श्रमणादीनां स्त्रीलिङ्गानां पागत् । पुंलिङ्गैः पूर्वनिपाते कामचारः। कुमारश्रमणः । तापसकुमारः । *कुमारशब्दस्य पूर्वनिपातनियमार्थ वच26। युवा ख-॥-युवजरन्निति । अत्र जरत्युत्साहादियुवधोपलम्भात् यूनि वालस्यादिजरद्वौपलम्भात् तद्रूपारोपात्सामानाधिकरण्यम् ॥-विशष्यत्वादिति । विशेष्यो युवा शब्दोऽनया रीत्या युवत्वमग्रे|ऽपि प्रसिद्धम् । ततो युवशब्देन पुरुष एवाभिधीयते । ततस्तस्य खलतीत्यादि विशेषण तत परनिपाते प्राप्ते । अथवा द्वयोरपि गुणवचनत्व तदा युवत्वमप्रसिद्ध ततो युवशब्देन युवत्वविशिष्टो नरोऽभिधीयते | ततो गुणवचनत्वात् कामचारेण पूर्वनिपाते प्राप्ते । अथवा द्वयोरपि पूर्वनिपातनार्थ वचनम् ॥-कृत्यतुल्या-॥ आख्यायन्ते आभिरित्याख्या नामधेयानि । तुल्यस्याख्यास्तुल्याख्या । अथवा तुल्यमाX चक्षते तुल्याख्या 'दश्चाड' इति ड । आख्याग्रहणाद्ये पदान्तरनिरपेक्षास्तुल्यमर्थमाचक्षते इह ते गृह्यन्ते समानसदृशतुल्यप्रभृतयो न तु ये पदान्तरसानिध्येन यथाग्निर्माणवक इति । अत्रापि तुल्यता प्रतीयते। a परार्थे प्रयुज्यमाना शब्दा सादृश्य गमयन्तीति । न त्वत्र तुल्यता पदार्थ इति ॥ भोज्यं च तदुषणं चेति । भोजनाई भोक्तु वा शक्यमित्यर्थे ध्यणि ॥-लवणमिति । नन्द्याद्यनो गणपाठात् णत्व च ॥2 भोज्य ओदन इति । ओदनत्वलक्षणाया जातेरोदनशब्दो वाचक । पीयते तदिति 'गयहृदय' इति पानीयम् ॥-कुमार-॥-श्रमणेति । श्रम समस्तन्नयतीति डे 'पूर्वपदस्थात्'-इति सज्ञाया णत्वे
आम्यतीति नन्यादित्वादने वा श्रमणा ॥-कुलटेत्यत्र कुलात् कुल चाटतीति कुलटा पृषोदरादि । अभिरूपयत्यात्मानमिति णके अभिरूपकः ॥ ननु कुमारशब्दस्य पुलिङ्गस्य निर्देशात् कथ स्त्रीलिङ्गस्य समास इत्याह-नामग्रहणे इत्यादि । द्विशब्दोऽत्र यस्मादणे । यद्येव नामग्रहणपरिभाषयैव खोलिङ्गेऽपि समासस्य सिबत्वात किमर्थ खीलिझाना अमणादीना पाद इत्याह-श्रमणादीनामित्यादि ।