________________
श्रीदेमश० वा भुजिष्यदासी वा । इभ्या चासौ युवतिश्च इभ्ययुवतिः । नागयुवतिः । अन्दारकयुवतिः। अग्निश्वासौ स्तोकं च *अग्निस्तोकम् । विषस्तोकम् । दधि च तत् के लत०अ०
कतिपयं च दधिकतिपयम् । तक्रकतिपयम् । गौश्वासौ गृष्टिवेति गोष्टिः । अजगृष्टिः । गृष्टिः सकृत्मसूता । गोश्चासौ धेनुश्व गोधेनुः । अजधेनुः । धेनुवप्रसूता । गोवशा । अजवशा । वशा बन्ध्या । गोवेहत् । अजवेहत् । वेदगर्भधातिनी । गोवष्कयणी । अजवष्कयणी। वष्कयेण वृद्धवत्सेन या दुद्यते सा श्वष्कायिणो। कठमवक्ता । कालापप्रवक्ता । प्रवक्ता उपाध्यायः। कठश्रोत्रियः। कालापश्रोत्रियः । श्रोत्रियश्छन्दोऽध्यायी । कठाध्यायकः। कालापाध्यायकः । अध्यायकोऽध्येता। मृगधूर्तः । गायेधूर्तः ।। 'निन्यं कुत्सनैः'--(३----१०० ) इयत्र शब्दमवृत्तिनिमित्तकुत्सायां समास उक्त इह तु तदाश्रयकुत्सायां समासो यथा स्या-* दिति धूर्तग्रहणम् । प्रशंसायां रुदा मतल्लिकादय आविष्टलिङ्गास्तैः समासः । गौश्वासौ मतल्लिका च गोमतल्लिका । एवमश्वमतल्लिका । *गोमचर्चिका । *गोपकाण्डम् । पुरुषोद्धः । गोकुमारी । अश्वकुमारी । *गोतल्लजकः । कुमारतल्लजकः । तातपादाः । आमिश्राः । केशपाशः । केशहस्तः । अंसभित्तिः । वक्षस्थलम्।
कपोलपाली । उरःकपाटः । स्तनतटम् । 'रुढग्रहणादिह न भवति । गौः रमणीया । गौः शोभना । जातिरिति किम् । देवदत्ता पोटा। कालाक्षी वशा। चैत्रः Tasl प्रवक्ता । मैत्रो मतल्लिका । विशेष्यस्य जातेः पूर्वनिपातार्थ वचनम् ॥ १११ ॥ चतुष्पाद्गर्भिण्या ॥३।१।११२॥ चत्वारः पादा यस्याः सा चतु- MES ISH पाद्वादिजातिः। तदाचिनामैकार्थ गभिण्या गर्भिणीति नाम्ना सह समस्यते स च समासस्तत्पुरुषसंशः कर्मधारयसंशश्च भवति । गौश्वासौ गर्भिणी च गोगभि- 2 Sणी। एवमजगर्भिणी । अश्वगर्भिणी । महिपगर्भिणी । चतुष्पादिति किम् । ब्राह्मणी गाभणी । जातिरित्येव । कालाक्षी गर्भिणी । स्वस्तिमती गर्भिणी । *संज्ञाश- ISR
-अग्निस्तोकामति । स्तोचन भाषे घनि न्यद्कादित्वात्कत्वे स्तोक । सोऽस्यास्तीत्यत्राभायप्रत्यये स्तोकम् । भिन्नलिायोरपि सामाधिकरण्य पर विरोध इतिवत् ॥ सामान्यविशेषभावेनाय प्रयोगः । * तेनानिस्तोक इत्यपि ॥-वहदिति । विदन्ति गर्भमिति 'सश्चत् '- इति निपात ॥-वष्कयिणीति । यस्कतेरधिपृषोदरादित्वात् 'निष्फतुरष्क'-इति वा का ता यातौति ये पष्कय' प्रौढवत्सः ।
| सोऽस्या अस्ति ॥ तदाश्रयकुत्सयामिति । न चात्र कठप्रोक्तान्याध्येतत्व वेदितृत्व वा कठशब्दप्रवृत्तिनिमित्त तेन कुत्स्यते कि तह प्रवृत्तिनिमित्तावच्छिन्नमभिधेयम् ॥-प्रशसायामिति । का असति तु रूपदणे जातिगुणशब्दा अपि पर स्तोतुमुपादीयमाना प्रशसाया वर्तन्ते इति तेऽपि गृोरन् ।-आविष्टलिड्गा इति । उपलक्षणत्वादाविष्टवचनाश तेन तातच ते पादायोति सिजम् । 150 EX आविष्ट आगृहीतमपरित्यक्त स्व लिन ये. । लिशान्तरसपन्धेऽपि न विशेष्यालामुपाददते ॥-मतल्लिकेति । मया लक्ष्म्या तालातीति 'कुशिक'-इति निपात ॥-मचर्चिकति । मा लक्ष्मी
चर्चयतीति के 'पापी वा'-इति इस्वरये ॥-प्रकाण्डमिति । प्रकृष्टतया कण्यते 'कन्याणि'-इति णिति है । गोमतविकादयो नित्यसमासा परमर्थप्रदर्शनार्थमलौकिक वाक्य क्रियते । कान दि वाक्येन पूजा गम्यते ॥ कुमारीत्या पयोऽभायात् गोरादित्यादीप्रत्यय । तले आख्यातसरसि जात सप्तम्या दे ताज' । तस्य तुल्ये कप्रत्यये तल्लजक । यदा द्विरूपी जकारस्तदा लजते 12
| कर्तरि गफ । स लजको यस्य असो ततजक ॥-रूढग्रहणादिति । रूढग्रहणस्योक्तरूपमताधिकादिपरिप्राहकत्वाद्रमणीयशोभनशब्दयोय रमणीयत्वादिगुणमुपादाय प्रशसाया वर्तमानत्वादाभ्या जातिर्न ISK as समस्यत इति ॥-चतुष्पाद-||-ब्राह्मणी गर्मिणोति । समासे दि सति ब्राह्मणीशब्दस्य पुषद्भाव स्यात् ॥-संशाशब्दाविमाविति । एतो चतुष्पादमाहतुन तु जातिम् ॥